SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ શ્રી દશવૈકાલિક સૂત્ર સાથે अग्गलं फलिहं दार, कवाडं वावि संजए । अवलंबिआ न चिट्रिजा, गोअरग्गओ मुणी॥९॥ (सं० छा०) अर्गलं परिघं द्वारं, कपाटं वाऽपि संयतः । __ अवलम्ब्य न तिष्ठेत्, गोचराग्रगतो मुनिः ॥९॥ मरा-भूगर अथवा माया । 13-मर. ફિલિહ-ફલક કે પરિવ | અવલંબિઆ અવલંબીને કે દાર_બારણાની સાખ | અઢેલીને ભાવાર્થ–ગોચરીએ ગયેલ સાધુએ ભૂગલ, પરિઘ, બારણાની સાખ અને કમાડને અવલંબીને ઊભા રહેવું નહિ. તેમ કરવાથી લઘુતા કે વિરાધના થવાનો સંભવ છે. ૯. समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्टा, पाणट्टाए व संजए ॥१०॥ तमइक्कमित्तु न पविसे, नवि चिट्रे चपखुगोअरे। एगंतमवक्किमित्ता, तत्थ चिटिज संजए ॥११॥ वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअंसिआ हुज्जा, लहुत्तं पवयणस्स वा ॥१२॥ (सं० छा०) श्रमणं ब्राह्मणं वाऽपि, कृपणं वा वनीपकम् । उपसंक्रामन्तं भक्तार्थ, पानार्थ वा संयतः ॥१०॥ तमतिक्रम्य न प्रविशेगापितिष्ठेच्चक्षुर्गोचरे। एकान्तमवक्रम्य, तत्र तिष्ठेत्संयतः ॥११॥
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy