________________
3७
૪. પછવનિક અધ્યયનમ नेव सयं अदिन्नं गिहिजा नेवन्नेहिं अदिन्नं गिएहाविज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणानि. जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि. रामि. तच्चे भंते ! महव्वए उवटिओमि सवाओ अदिन्नादाणाओ वेरमणं ॥३॥ सूत्र-५॥ (सं० छा०) अथापरस्मिस्तृतीये भदन्त ! महावतेऽदत्तादानाद्विरमणं. सर्व भदन्त ! अदत्तादानं प्रत्याख्याम्यथ ग्रामे वा नगरे वा ऽरण्ये वा अल्पं वा, बहु वा, अणु वा स्थूलं वा, चित्तवद्वाऽचित्तबहा नैव स्वयं अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गाम्यात्मानम् व्युत्सृजामि तृतीये भदन्त ! महावते उपस्थितोऽस्मि सर्वतो अदत्तादानाद्विरमणम् ॥३॥ सूत्र-५॥ तम्य-त्री
| मामे-ममा આદિનનહીં આપેલા નરેન્દ્રનગરમાં આદાણા-ગ્રહણથી અરણે–અરણ્યમાં