________________
૩૫
૪. જીવનિક અધ્યયનમ अहावरे दुच्चे भंतें ! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पञ्चक्खामि. से कोहा चा लोहा वा भया वा हासा वा नेव सयं मुसं वइजा, नेवन्नेहिं मुसं वायाविजा, मुसं वयंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणंमणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणंबोसिरामि.दुच्चे भंते! महत्वए उवट्रिओमिसबाओ मुसावायाओ वेरमणं ॥२॥ सूत्र-४॥ (सं० छा०) अथापरस्मिन् द्वितीये भदन्त ! महावते मृपावादाद्विरमणं, सर्व भदन्त ! मृवावादं प्रत्याख्यामिः तद्यथा-क्रोधाद वा लोभावा भयाद्वा हास्याद्वा, नैव स्वयं मृा वदामि, नेवाऽन्यैः मृषा वादयामि, मृषा वदतोऽप्यन्यान् न समनु नानामि यावजीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तम् अपि अन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि. द्वितीये भदन्त ! महाव्रते उपस्थितोऽस्मि सर्वतो मृपावादाद्विरमणम् ॥ २॥ सूत्र-४॥