SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ શ્રી દશવૈકાલિક સૂત્ર સાથે L णिद्धं वा काय ससिणिद्धं वा वत्थं न आमु सिज्जा न संफुसिजा, न आवीलिजा न पवीलिजा न अक्खोडिज्जा न पक्खोडिज्जा, न आयाविजा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पत्रीलाविज्जा, न अखोडाविज्जा न पक्खोडाविज्जा, न आयाविजा न पयाविज्जा, अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पवीतं वा अक्खोमंतं वा पक्खोमंतं वा आयावतं वा पायावतं वा न समणुजाणामि जावज्जीवाएं तिविहं तिविहेणं, मणेणं वायाए काएणं, क करेमि न कारवेमि कपि अन्नं न समणुजाणामि, तस्ल भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥२॥ ॥ सूत्र- ११ ॥ (सं० छा० ) स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपद्गतो वा सुप्तो वा जाग्रद्वा स उदकं वा ऽवश्याय वा हिमं वा "
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy