SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 300 શ્રી દશકાલિક સૂત્ર સાથે ૯. વિનયસમાધિ નામકમ્ અધ્યયનમ यतुथ: उदेशः । सुयं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिट्ठाणा पनत्ता, कयरे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणय-समाहि-टाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिटाणा पन्नत्ता, तं जहा-विणयसमाहि सुयसमाहि, तवसमाहि, आयारसमाहि ॥१॥ (सं० छा०) श्रुतं मयाऽऽयुष्तस्तेन भगवतैक्माख्यातम्, इह खलु स्थविरैर्भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरैर्भगवद्भिः, चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि ? अमूनि खलु तानि स्थविरैभगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि तद्यथा विनयसमाधिः श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः ॥१॥ सुय-सामन्यु { તેણુ ભગવયાતે ભગવંતે આઉસંહે આયુષ્મન | થેરેહિંસ્થવિરાએ
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy