SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ --- - - - - - - શ્રી દશવૈકાલિક સૂત્ર સાથે जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गिरिहामि अप्पाणं वोसिरामि ॥३॥ ॥सूत्र-१२ ॥ (सं० छा० ) स भिक्षुर्वा भिक्षुकी वा संयतविरत-प्रतिहतप्रत्याख्यात-पापकर्मा दिवा वा रात्रौ वा, एकको वा परिपद्गतो वा सुप्तो वा जाग्रद्वा सोऽग्नि वाऽङ्गारं वा मुर्मुरं वाऽ. चिर्वा ज्वालां वा वाऽलातं वा शुद्धाग्नि वोल्कां वा नो उत्सिचेन्न घटयेत्, न भिन्द्यान्नोज्ज्वालयेन्न प्रज्वालयेन्न निर्वापयेदन्यं नोत्सेचयेन्न घट्टयेन्न भेदयेनोज्वालयेन्न प्रज्वालयेन्न निर्वापयेदन्यं उत्सिञ्चन्तं वा घट्टयन्तं वा भिन्दन्तं वोज्ज्वालयन्तं वा प्रज्वालयन्तं वा निर्वापयन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानं व्युत्सृजामि ॥ ३ ॥ ॥सूत्र-१२॥ અગણુિં–તપાવેલ લેટાને અગ્નિ અશ્ચિ-મૂળ અગ્નિથી પડેલા ગાલં-અંગારાને જ્યોતિરૂપ અગ્નિ મુમુર–ભરસાને અગ્નિ | જાલં-વાલાનો અગ્નિ
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy