________________
२०४
શ્રી દશવૈકાલિક સૂત્ર સાથે आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए। भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥२९॥ (सं० छा०) आसनं शयनं यानं, भवेद्वा किश्चिदुपाश्रये ।
भूतोपघातिनी भाषां, नैवं भाषेत प्रज्ञावान् ॥२९॥ ong-२५
ભએવઘાઇર્ણિ-પ્રાણુઓને उसमे-पाश्रयमा
પીડા કરનારી -qी भु२२-मास6ि1, भाट, ५, २५ આદિ યાન અથવા કાંઈક ઉપાશ્રયને ઉપયોગી વસ્તુ થશે, આવી રીતની પ્રાણીઓના ઘાત કરવાવાળી ભાષા બુદ્ધિમાન साधुमागे न मावी. २८. तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, एवं भासिज्ज पनवं ॥३०॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया। पयायसाला विडिमा, वए दरिसणि त्ति अ॥३१॥ (सं० छा०) तथैव गत्वोद्यानं, पर्वतान् वनानि च ।
वृक्षान् महतो प्रेक्ष्य, एवं भाषेत प्रज्ञावान् ॥३०॥ जातिमन्त एते वृक्षा, दीर्घवृत्ता महालयाः ।
प्रजातशाखा विटपिनः, वदेद्दर्शनीया इति च ॥३१॥ જાઇમંતા-ઉંચી જાતના વાગેળાકાર हीह-ही
મહાલયા–મોટા વિસ્તારવાળા