SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ૪. ષડજીવનિકા અધ્યયનમ ૧ अवो, लभवु त्रास पाभयेो, होडवु, गमनागमन वु, એ આદિ ક્રિયાઓ કરવાથી ત્રસ જીવે છે, એમ જાણી શકાય છે. તે જીવા કે કરમીયા વગેરે સર્વે બે ઇન્દ્રિયવાળા, કુથુવા, કીડી વગેરે સર્વે ત્રણ ઇન્દ્રિયવાળા, પતંગીયા વગેરે સવે ચાર ઇન્દ્રિયवाणा, पांच इन्द्रियवाला सर्वे तिर्यथा, नारडीओ, मनुष्यो અને દેવતાએ; આ સર્વે પ્રાણીએ સુખના અભિલાષી છે અને દુઃખના દ્વેષી છે. આ છઠ્ઠી જીવના સમૂહને ત્રસકાય अड्डे छे. (सूत्र - १) इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारंभंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेंमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गिरहामि अप्पाणं वोसिरामि ॥ सूत्र- २॥ इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्यैः दण्डं समारम्भयेत् दण्डम् समारभमाणानपि अन्यान् न समनुजानीयाद, यावज्जीवम् त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गमि आत्मानं व्युत्सृजामि || सूत्र -२ ॥
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy