SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - - ૪. પછવનિક્રા અધ્યયનમ २८. परमाहम्मिआ। एसो खलु छट्टो जीवनि. काओ तसकाउत्ति, पवुच्चइ ।। सूत्र-१॥ अय ये पुनरमी अनेके बहवस्त्रसाः प्राणाः, तद्यथाअण्डजाः पोतजा जरायुजा रजसाः संस्वेदिमाः, सम्मूच्छिमा उद्भिज्जा. औपपातिका येषां केयाश्चित् प्राणिनां, अभिक्रान्तं प्रतिक्रान्तं सङ्कुचितं प्रसारितम् रुतं भ्रान्तं त्रस्तं पलायितं, आगतिगतिविज्ञातारः, ये च कीटपतङ्गाः, याश्च कुन्थुपिपीलिका, सर्वे द्वीन्द्रियाः सर्वे त्रीन्द्रियाः सर्वे चतुरिन्द्रियाः सर्वे पञ्चेन्द्रियाः सर्वे तिर्यग्योनयः सर्वे नैरयिकाः सर्वे मनुजाः सर्वे देवाः सर्व प्राणिन:: परमधर्माणः, एष खलु षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यते ॥ सूत्र-१॥ સેહવે જરાઉઆ-જરાયુજ રસયા-સંજ પુણ-વળી સંસેઈઅ સંદિમ धभे-मा સંમુચ્છિમસંમૂચ્છિમ मलेश-भने ઉક્સિયા-જમીન ભેદીને થયેલ यह-। ઉવવાઈઆ-ઔપપાતિક જેસિં કેસિં ચિ-જે કોઈ પાણા-છવ પાણુણું-પ્રાણીઓને तनहा-तें भी प्रभारी અભિ%તંસામાં આવતા અલ્યા-અંડજ પડિત-પાછા વળતાં પાયથા-પોતજ સંકુચિય-શરીર સમચતા
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy