SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ૪. ષજીવર્નિકા અધ્યયનમ es तस्स भंते ! पडिक्कमामि निंदामि गिरिहामि अप्पाणं वोसिरामि ॥ ४ ॥ सूत्र- १३ ॥ (सं०छा० ) स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहत प्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स सितेन वा विधुवनेन वा तालवृन्तेन पत्रेण वा पत्रभङ्गेन वा शाखया वा शाखाभङ्गेन वा पिच्छेन वा पिच्छहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वामुखेन वा आत्मनो वा कार्य, बाह्यं वाऽपि पुद्गलं न फूत्कुर्यान वीजयेदन्यं न फूत्कारयेन्न वीजयेदन्यं फूत्कुर्वन्तं वा व्यजन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गम्यात्मानं व्युत्सृजामि ॥ ४ ॥ सूत्रं - १३ ॥ સિએણ–વાળા ચામર વડે વિષ્ણુયણેણ-પ`ખાથી તાલિ ટેણ–તાડપત્રના પખાથી તેણ-કમળ આદિના પાંદડાથી પત્તભ ગણ-કેળનાં પાંદડાના ટકાથી સાહાએ શાખાથી સાહાભ ગેણ ડાળીના કટકાથી પિહુણેણ–મારની પીંછીથી પિહુણહત્થેણ–મેાપદાની પૂંજણીથી ચેલેણ-વસ્ત્રથી ચેલણ્ણ વસ્ત્રના છેડાથી હત્થેણહાથથી મહેણ–મુખથી અપણા–પેાતાના માહિબાહર પુગ્ગલ’–પુદ્ગલને
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy