SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ શ્રી દશવૈકાલિક સૂત્ર સાથે असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, पुण्णट्ठा पगडं इमं ॥ ४९ ॥ तं भवे भत्तापाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिंसं ॥ ५० ॥ (सं० छा० ) अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा । यज्जानीयाद् गुणुयाद्वा, पुण्यार्थे प्रकृतमिदम् ॥४९॥ तद् भवेद् भक्तपानं तु, संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥५०॥ પુઙ્ગા પુણ્યાર્થે | युग-लु, निपन्नपेतु ભાવાર્થ જો પાતે જાણે અગર સાંભળે કે-ગૃહસ્થાએ આ ચાર પ્રકારને આહાર પુણ્યાર્થે આપવા માટે બનાવ્યા છે, તેા તે આહાર સાધુને અકલ્પનીય હેાવાથી પોતે નહિ खेतां गृहस्थने मना १२वी. ४८-५०. असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, वणिमट्टा पगडं इमं ॥ ५१ ॥ तं भवे भत्तापाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पड़ तारिसं ॥ ५२॥ (सं० छा० ) अशनं पानकं वाऽपि, खाद्यं स्वाद्यं तथा । यज्जानीयाद् शृणुयाद्वा, वनीषकार्ये प्रकृतमिदम् ॥ ५१॥
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy