SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ૪. ષડજીવનિકા અધ્યયનમ पढमे भंते! महत्वए पाणाइवायाओ वेरमणं, सव्वं भंते! पाणाइवायं पञ्चकखामि, से सुहुमं वा बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्नेन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि पढमे भंते! महत्वए उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ १ ॥ सूत्र- ३ ॥ C (सं० छा० ) प्रथमे भदन्त ! महात्रते प्राणातिपाताद्विरमणं, सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामि, तद्यथा - ( अथ) सूक्ष्मं वा बादरं वा सेवा स्थावरं वा नैव स्वयं प्राणिनोऽतिपातयामि नैवान्यैः प्राणिनोऽतिपातयामि प्राणिनः अतिपातयतोऽप्यन्यान समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा - कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हाम्यात्मानम्, व्युत्सृ 3 . 33
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy