SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ૧૧. શ્રી દશવૈકાલિકે પહેલી ચૂલિક 333 वेइत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्ता, (१८) अटारसमं पयं भवई, भवई अ ईथ सिलोगो. (सं० छा०) सोपक्लेशो गृहवासः, निरुपक्लेशः पर्यायः, (११) बन्धो गृहवासः, मोक्षः पर्यायः, (१२) सावद्यो गृहवासः, अनवद्यः पर्यायः, (१३) बहुसाधारणा गृहिणां कामभोगाः, (१४) प्रत्येक पुण्यपापं, (१५) अनित्यं खलु भो ! मनुष्याणां जीवितं कुशाग्रजलविन्दुबञ्चलम् , (१६) बहु च खलु भोः ! पापं कम प्रकृतम् (१७) पापानां च खलु भोः ! कृतानां कर्मणां, पूर्व दुश्चरितानां दुष्पराक्रान्तानां वेदयित्वा मोक्षो नास्ति, अवेदयित्वा तपसा वां क्षपयित्वा, (१८) अष्टादशं पदं भवति, भवति चात्र श्लोकः। સેવકકેસે-કલેશ વગરના ! રહેલા પરિઆએ-પર્યાયમાં કડાણં–કરેલાં माथे-दो मुनि -पूर्व મુખે-માવાળો દુશ્ચિનાણું-ખરાબ કામ કરેલાં અણવજે-પાપરહિત દુપડિકંતાણ-પ્રાણીવધાદિ બહુસાહારણા-ઘણામાં સાધા- देवाने २९१ . વેઇત્તા-ભોગવીને પત્ત અં-પ્રક અવેઇત્તા-ભોગવ્યા વગર ફસગ્ન-ડાભની અણી ઉપર ! સત્તા-બાળીને
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy