SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ૪. પછવનિક અધ્યયનમ ૪૫ हाविज्जा न घट्टाविज्जा न भिंदाविज्जा अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिदंतं वा न समणुजाणामि जावजीवाए तिविहं तिवि. हेणं मणेणं वायाए काएणं न करेमि न कार. वमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कामामि निंदालि गरिहामि अप्पाणं वोसिरामि ।। १ ॥ सूत्र-१०॥ . (सं०छा०) स सभिक्षुर्वा भिक्षुकीवा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गगतो वा सुप्तो वा जाग्रता स पृथिवीं वा भित्तिं वा शिलां वा लेष्टुं वा सरजस्कं वा कायं सरजस्कं वा वस्त्रं हस्तेन वा पादेन वा काप्टेन वा किलिश्चन वा अनुल्या वा शलाकया वा शलाकाहस्तेन वा नालिखेत् न विलिखेत् न पट्टयेत् न भिन्द्यात्, अन्यंनालेखयेत् न विलेखयेत् न घट्टयेत्, न भेदयेदन्यमालिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त ! प्रति"नमामि निन्दामि गाम्यात्मानं व्युत्सृजामि॥१॥ सूत्र-१०॥
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy