SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ શ્રી દશવૈકલિક સૂત્ર સાથે હું અને સર્વથા પરિગ્રહનો ત્યાગ કરી પાંચમ મહાવ્રતમાં स्थिर २९छु. (सूत्र-७) अहावरे छट्टे भंते ! वए राइभोयणाओ वेरमणं, सव्वं भंते ! राइभोयणं पच्चक्वामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुंजिजा, नेवऽन्नेहिं राई भुंजा. विज्जा राइं भुंजते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि ! नि दामि गरिहामि अप्पाणं वोसिरामि ! छट्टे भंते ! वए उवट्रिओमि, सव्वाओ राइभोय. णाओ वेरमणं ॥ ६॥ सूत्र-८॥ (सं० छा०) यथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि. तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाधं वा नैव स्वयं रात्रौ भुजे, नैवाऽन्यः रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान समनुजानामि यावज्जीवम्, त्रिविधं त्रिविधेन मनसा वाचा कायेन न
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy