Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003705/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladasaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH ThANaM- taIaM aMgasuttaM muni dIparatnasAgara Date : //2012 Jain Aagam Online Series-3 Page #2 -------------------------------------------------------------------------- ________________ | 3 gaMthANukkamo kamako uddesakA gAhA ajjhayaNaM paDhamaM ThANaM suttaM 1-56 aNukkamo piDheko 1-56 002 1-4 57-118 1-7 57-126 005 bIaM ThANaM taiyaM ThANaM cautthaM ThANaM 1- 4 119-234 8-13 127-248 3 4 021 235-388 14-34 249-422 040 5 paMcamaM ThANaM 1-3 389-474 35-39 423-527 074 chaTuM ThANaM 475-540 40-44 528-591 ____088 7 sattamaM ThANaM 541-593 45-86 592-698 | 095 8 aTThamaM ThANaM 594-660 87-108 699-799 106 navamaM ThANaM 661-703 109-141 800-887 115 10 dasamaM ThANaM 704-783 142-169 888-1010 124 [muni dIparatnasAgara saMzodhita:] [3-ThANa] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahamacArI zrI neminAthAya namaH 3 ThANaM - taiyaM namo namo nimmaladaMsaNassa [] paDhamaM ThANaM // suyaM me Ausa teNaM bhagavatA evamakkhAyaM / ege AyA / ege daMDe / egA kiriyA / ege loe / ege aloe / ege dhamme / ege ahamme / ege baMdhe / [1] [2] [3] [4] [5] [6] [7] [8] [9] [10] ege mokkhe | [11] ege puNNe | [12] ege pAve | [13] ege Asave / [14] ege saMvare / [15] egA veyaNA / [16] egA nijjarA / [17] ege jIve pADikkaeNaM sarIraeNaM / [18] egA jIvANaM apariAittA viguvvaNA / [19] ege maNe | [20] egA vaI / [21] ege kAya vAyAme | [22] egA uppA / [23] egA viyatI / [24] egA viyaccA | [ 25 ] egA gatI / [26] egA AgatI / [27] ege cayaNe / [28] ege uvavAe / [ muni dIparatnasAgara saMzodhitaH ] aMgasuttaM [2] OM hrIM namo pavayaNassa [3-ThANaM] Page #4 -------------------------------------------------------------------------- ________________ ThANaM-1, uddeso [29] egA takkA / [30] egA saNNA / [31] egA mannA / [32] egA vinna / [33] egA veyaNA / [34] ege cheyaNe / [35] ege bheyaNe / [36] ege maraNe aMtimasArIriyANaM / [37] ege saMsuddhe ahAbhUe patte / [38] ege dukkhe jIvANaM egabhUe / [39] egA ahammapaDimA jaM se AyA parikilesati / [40] egA dhammapaDimA jaM se AyA pajjavajAe / [41] ege maNe devAsuramaNuyANaM taMsi taMsi samayaMsi, egA vaI devAsuramaNuyANaM taMsi taMsi samayaMsi, ege kAya-vAyAme devAsuramaNyANaM taMsi taMsi samayaMsi | [42] ege uTThANa-kamma-bala-vIriya-purisakAra-parakkame devAsuramaNyANaM taMsi taMsi samayaMsi [43] ege nANe ege daMsaNe ege caritte / [44] ege samae / [45] ege paese, ege paramANU / [46] egA siddhi, ege siddhe, ege parinivvANe, ege parinivvae / [47] ege sadde, ege rUve, ege gaMdhe, ege rase, ege phAse, ege subbhisadde, ege dubbhisadde, ege surUve, ege durUve, ege dIhe, ege hasse, ege vaTTe, ege taMse, ege cauraMse, ege pihale, ege parimaMDale, ege kiNhe, ege nIle, ege lohie, ege hAlidde, ege kkille, ege sabbhigaMdhe, ege dubbhigaMdhe, ege titte, ege kaDue, ege kasAe, ege aMbile, ege mahare, ege kakkhaDe, jAva ege lakkhe / [48] ege pANAtivAe, [ege musAvAe ege adiNNAdANe ege mehaNe ege] pariggahe, ege kohe, [ege mAne egA mAyA ege] lobhe, ege pejje, ege dose, ege kalahe, ege abbhakkhANe, ege pesunne, ege paraparivAe, egA aratiratI, ege mAyAmose, ege micchAdaMsaNasalle / [49] ege pANAivAya-veramaNe, [ege musAvAya-veramaNe ege adinnAdANa-veramaNe ege mehaNaveramaNe ege] pariggaha-veramaNe, ege koha-vivege, [ege mAna-vivege ege mAyA-vivege ege lobha-vivege ege pejja-vivege ege dosa-vivege ege kalaha-vivege ege abbhakkhANa-vivege ege pesunna-vivege ege paraparivAyavivege ege aratirati-vivege ege mAyAmosa-vivege ege] micchaadNsnnsll-vivege| [50] egA osappiNI, egA susama-ssamA, [egA susamA egA susama-dUsamA egA dUsamasusamA egA dUsamA] egA dUsama-dUsamA, egA ussappiNI, egA dussama-dussamA, [egA dussamA egA dussama- susamA egA susama-dussamA egA susamA egA], ssama-susamA / [muni dIparatnasAgara saMzodhita:] [3] [3-ThANa] Page #5 -------------------------------------------------------------------------- ________________ ThANaM-1, uddeso [51] egA neraiyANaM vaggaNA, egA asurakumArANaM vaggaNA, [egA nAgakumArANaM vaggaNA egA suvaNNakumArANaM vaggaNA egA vijjukumArANaM vaggaNA egA aggikumArANaM vaggaNA egA dIvakumArANaM vaggaNA egA udahikumArANaM vaggaNA egA disAkumArANaM vaggaNA egA vAyukurAmANaM vaggaNA egA thaNiyakumArANaM vaggaNA / egA puDhavikAiyANaM vaggaNaA egA AukAiyANaM vaggaNA egA teukAiyANaM vaggaNaA egA vAukAiyANaM vaggaNA egA vaNassa ikAiyANaM vaggaNaA egA beiMdiyANaM vaggaNA egA teiMdiyANaM vaggaNA egA cauriMdiyANaM vaggaNA egA paMcidiyatirikkhajoNiyANaM vaggaNA egA maNussANaM vaggaNA egA vANamaMtarANaM vaggaNA egA joisiyANaM vaggaNA egA ] vemANiyANaM vaggaNA, egA bhavasiddhiyANaM vaggaNA, egA abhavasiddhiyANaM vaggaNA, egA bhavisiddhiyANaM neraiyANaM vaggaNA, egA abhavasiddhiyANaM neraiyANaM vaggaNA, evaM jAva egA bhavasiddhiyANaM vemANiyANaM vaggaNA egA abhavasiddhiyANaM vemANiyANaM vaggaNA / egA sammaddiTThiyANaM vaggaNA, egA micchaddiTThiyANaM vaggaNA egA sammamicchaddiTThiyANaM vaggaNA / egA sammaddiTThiyANaM neraiyANaM vaggaNA, egA micchaddiTThiyANaM neraiyANaM vaggaNA, egA sammamicchaddiTThiyANaM neraiyANaM vaggaNA, evaM jAva thaNiyakumArANaM vaggaNA / egA micchaddiTThiyANaM puDhavikkAiyANaM vaggaNA evaM jAva vaNassaikAiyANaM / egA sammaddiTThiyANaM beidiyANaM vaggaNA egA micchaddiTThiyANaM beiMdiyANaM vaggaNA, evaM teidiyANaM vi, cauriMdiyANaM vi / sesA jahA naraiyA jAva egA sammamicchaddiTThiyANaM vemANiyANaM vaggaNA / egA kaNhapakkhiyANaM vaggaNa egA, sukkapakkhiyANaM vaggaNA egA kaNhapakkhiyANaM neraiyANaM vaggaNA, egA sukkapakkhiyANaM neraiyANaM vaggaNA, evaM cauvIsadaMDao bhANiyavvo / egA kaNhalessANaM vaggaNA, egA nIlalesANaM vaggaNA, evaM jAva sukkalesANaM vaggaNA, egA kaNhalesANaM neraiyANaM vaggaNA, jAva egA kAulesANaM neraiyANaM vaggaNA evaM jassa jar3a lesAo, bhavaNavaivANamaMtara-puDhavi-Au-vaNassaikAiyANaM ca cattAri lesAo teu vAu - beiMdiya-teiMdiya- cauriMdiyANaM tinni lesAo, paMcidiyatirikkhajoNiyANaM maNussANaM challessAo jotisiyANaM egA teulesA vemANiyANaM tiNNi uvarimalesAo, egA kaNhalesANaM bhavasiddhiyANaM vaggaNA, evaMchasuvi lesAsu do do payANibhANiyavvANi / egA kaNhalesANaM bhavasiddhiyANaM neraiyANaM vaggaNA egA kaNhalesANaM abhavasiddhiyANaM NeraiyANaM vaggaNA evaM jassa jati lesAo tassa tatiyAo bhANiyavvAo jAva vemANiyANaM / egA kaNhalesANaM sammaddiTThiyANaM vaggaNA, egA kaNhalesANaM micchaddiTThiyANaM vaggaNA, egA kaNhalesANaM sammAmicchaddiTThiyANaM vaggaNA, evaM chasuvi lesAsu jAva vemANiyANaM jesiM jar3a diTThio / gA kaNhalesANaM-kaNhapakkhiyANaM vaggaNA, egA kaNhalesANaM sukka pakkhiyANaM vaggaNA jAva vemANiyANaM jassa jati lesAo ee aTTha cauvIsadaMDayA | egA titthasiddhANaM vaggaNA, egA atitthasiddhANaM vaggaNA, [egA titthagarasiddhANaM vaggaNA egA sayaMbuddhasiddhANaM vaggaNA egA patteyabuddhasiddhANaM vaggaNA egA buddhabohiyasiddhANaM vaggaNA egA itthIliMgasiddhANaM vaggaNA egA purisaliMgasiddhANaM vaggaNA egA napuMsakaliMgasiddhANaM vaggaNA egA annaliMgasiddhANaM vaggaNA egA gihiliMgasiddhANaM vaggaNA, egA ] ekka siddhANaM vaggaNA, egA aNikkasiddhANaM [ muni dIparatnasAgara saMzodhita: ] [4] [3-ThANaM] Page #6 -------------------------------------------------------------------------- ________________ ThANaM-1, uddeso vaggaNA, egA apaDhamasamayasiddhANaM vaggaNA evaM jAva aNaMta-samayasiddhANaM vaggaNA | egA paramANapoggalANaM vaggaNA evaM jAva egA aNaMtapaesiyANaM khaMdhANaM vaggaNA | egA egapaesogADhANaM poggalANaM vaggaNA jAva egA asaMkhejjapaesogADhANaM poggalANaM vaggaNA / egA egasamayaThitiyANaM poggalANaM vaggaNA jAva egA asaMkhejjasamayaThitiyANaM poggalANaM vaggaNA | egA egagaNakAlagANaM poggalaNaM vaggaNA jAva egA asaMkhejja-gaNakAlagANaM poggalANaM vaggaNA, egA anaMtagaNakAlagANaM poggalANaM vaggaNA / evaM-vaNNA gaMdhA rasA phAsA bhANiyavvA jAva egA anaMtaguNalukkhANaM poggalANaM vaggaNA, egA jahaNNapaesiyANaM khaMdhANaM vaggaNA, egA ukkassapaesiyANaM khaMdhANaM vaggaNA, egA ajahaNNakkassapaesiyANaM khaMdhANaM vaggaNA, evaM jahaNNogAhaNagANaM, ukkosogAhaNagANaM, ajahaNNakkosogAhaNagANaM, jahaNNaThitiyANaM, ukkassaThitiyANaM, ajahaNNakkosaThitiyANaM, jahaNNaguNakAlagANaM, ukkassagaNakAlagANaM, ajahaNNakkassagaNakAlagANaM khaMdhANaM vaggaNA, evaM-vaNNa-gaMdha-rasa-phAsANaM vaggaNA bhANiyavvA, jAva egA ajahaNNukkassaguNagukkhANaM poggalANaM khaMdhANaM vaggaNA / [12] ege jaMbuddIve dIve savvadIvasamuddANaM savvabbhaMtarAe [savvakhuDDAe vaTTe tellApUya saMThANasaMThie vaTTe rahacakkavAlasaMThANasaMThie vaTTe pukkharakaNNiyAsaMThANasaMThie vaTTe paDipaNNacaMdasaM-ThANasaMThie ega joyaNasayasahassaM AyAmavikkhabheNaM tiNNi joyaNasayasahassAiM solasa sahassAiM doNNi ya sattAvIse joyaNasae tiNNi ya kose aTThAvIsaM ca dhaNusayaM terasa aMgulAiM] addhaMgulagaM ca kiMcivisesAhie parikkheveNaM [53] ege samaNe bhagavaM mahAvIre imIse osappiNIe cauvvIsAe titthagarANaM caramatitthayare siddhe buddhe mutte aMtagaDe parinivvur3e savvadukkhappahINe / [14] anuttarovavAiyA NaM devA egaM rayaNi uDDhaM uccatteNaM paNNattA / [55] adAnakkhatte egatAre paNNatte, cittAnakkhatte egatAre paNNatte, sAtinakkhatte egatAre paNNatte / [16] egapadesogADhA poggalA anaMtA paNNattA, egasamayaThitiyA poggalA anaMtA paNNattA, egagaNakAlagA poggalA anaMtA paNNattA jAva egagNalakkhA poggalAanaMtA paNNattA / par3hamaM ThANaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ThANaM samattaM . () bIaM-ThANaM () 0 paDhamo-uddeso 0 [57] jadatthi NaM loge taM savvaM dupaoAraM taM jahA- jIvacceva ajIvacceva / tasacceva thAvaracceva, sajoNiyacceva ajoNiyacceva, sAuyacceva aNAuyacceva, saiMdiyacceva aNiMdiyacceva, saveyagA ceva aveyagA ceva, sarUvI ceva arUvI ceva, sapoggalA ceva apoggalA ceva, saMsArasamAvaNNagA ceva asaMsArasamAvaNNagA, ceva sAsayA ceva asAsayA ceva / [58] AgAse ceva noAgAse ceva, dhamme ceva adhamme ceva / [muni dIparatnasAgara saMzodhita:] [5] [3-ThANa] Page #7 -------------------------------------------------------------------------- ________________ ThANaM-2, uddeso- 1 nijjarA ceva / [59] baMdhe ceva mokkhe ceva, puNNe ceva pAve ceva, Asave ceva saMvare ceva, veyaNA ceva [60] do kiriyAo paNNattAo taM jahA- jIvakiriyA ceva ajIvakiriyA ceva, jIvakiriyA duvihA paNNattA taM jahA sammattakiriyA ceva micchattakiriyA ceva, ajIvakiriyA duvihA paNNattA taM jahA - iriyAvahiyA ceva saMparAigA ceva / do kiriyAo paNNattAo taM jahA- kAiyA ceva AhigaraNiyA ceva, kAiyA kiriyA duvihA paNNattA taM jahA- aNuvarayakAyakiriyA ceva dupauttakAyakiriyA ceva, AhigaraNiyA kiriyA duvihA paNNattA taM jahA- saMjoyaNAdhikaraNiyA ceva nivvattaNAdhikaraNiyA ceva / do kiriyAo paNNattAo taM jahA- pAosiyA ceva pAriyAvaNiyA ceva, pAosiyA kiriyA duvihA paNNattA taM jahA- jIvapAosiyA ceva ajIvapAosiyA ceva, pAriyAvaNiyA kiriyA duvihA paNNattA taM jahA- sahatthapAriyAvaNiyA ceva parahatthapAriyAvaNiyA ceva / do kiriyAo paNNattAo taM jahA- pANAtivAyakiriyA ceva apaccakkhANakiriyA ceva, pANAtivAyakiriyA duvihA paNNattA taM jahA- sahatthapANAtivAyakiriyA ceva parahatthapANAtivAyakiriyA ceva, apaccakkhANakiriyA duvihA paNNattA taM jahA- jIvaapaccakkhANakiriyA ceva ajIvaapaccakaakhANakiriyA ceva / do kiriyAo paNNattAo taM jahA- AraMbhiyA ceva pAriggahiyA ceva, AraMbhiyA kiriyA duvihA paNNattA taM jahA- jIvaAraMbhiyA ceva ajIva AraMbhiyA ceva, pAriggahiyA kiriyA duvihA paNNattA taM jahA- jIvapAriggahiyA ceva ajIvapAriggahiyA ceva / do kiriyAo paNNattAo taM jahA- mAyAvattiyA ceva micchAdaMsaNavattiyA ceva, mAyAvattiyA kiriyA duvihA paNNattA taM jahA - AyabhAvavaMkaNatA ceva parabhAva-vaMkaNatA ceva, micchAdaMsaNavattiyA kiriyA duvihA paNNattA taM jahA- UNAiriyAmicchAdaMsaNavattiyA tavvairittamicchAdaMsaNavattiyA ceva / ceva do kiriyAo paNNattAo taM jahA- diTThiyA ceva puTThiyA ceva, diTThiyA kiriyA duvihA paNNattA taM jahA- jIvadiTThiyA ceva ajIvadiTThiyA ceva, puTThiyA kiriyA duvihA paNNatA taM jahA- jIvapuTThiyA ceva ajIvapuTThiyA ceva / do kiriyAo paNNattAo taM jahA- pADucciyA ceva sAmaMtovaNiyAiyA ceva, pADucciyA kiriyA duvihA pannattA, taM jahA- jIva pADucciyA ceva ajIva pADucciyA ceva, evaM sAmaMtovaNiyAiyA vi I do kiriyAo paNNattAo taM jahA- sAhatthiyA ceva nesatthiyA ceva, sAhatthiyA kiriyA duvihA paNNattA taM jahA- jIvasAhatthiyA ceva ajIvasAhatthiyA ceva, evaM nesatthiyA vi, do kiriyAo paNNattAoM taM jahA ANavaNiyA ceva veyAraNiyA ceva, ANavaNiyA kiriyA duvihA paNNattA taM jahA- jIvaANavaNiyA ceva ajIvaANavaNiyA ceva, evaM veyAraNiyA vi / do kiriyAo paNNattAo taM jahA- anAbhogavattiyA ceva aNavakaMkhavattiyA ceva, anAbhogavattiyA kiriyA duvihA paNNattA taM jahA- anAuttaAiyaNatA ceva anAuttapamajjaNatA ceva, [muni dIparatnasAgara saMzodhitaH ] [ 3-ThANaM] [6] Page #8 -------------------------------------------------------------------------- ________________ aNavakaMkhavattiyA kiriyA duvihA paNNattA taM jahA- AyasarIraaNavakaMkhavattiyA ceva parasarIraaNavakaMkhavattiyA ceva / / do kiriyAo paNNattAo taM jahA- pejjavattiyA ceva dosavattiyA ceva, pejjavattiyA kiriyA ThANaM-2, uddeso-1 duvihA paNNattA taM jahA- mAyAvattiyA ceva lobhavattiyA ceva, dosavattiyA kiriyA duvihA paNNattA taM jahA- kohe ceva mANe ceva / __61] duvihA garihA paNNattA taM jahA- maNasA vege garahati vayasA vege garahati, ahavA garahA duvihA paNNattA taM jahA- dIhaM vege addhaM garahati rahassaM vege addhaM garahati / [62] duvihe paccakkhANe pa0 taM0 -maNasA vege paccakkhAti vayasA vege paccakkhAti, ahavA paccakkhANe vihe pa0 taM0- dIhaM vege addhaM paccakkhAti rahassaM vege addhaM paccakkhAti / [63] dohiM ThANehiM saMpanne aNagAre aNAdIyaM aNavayaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM vItivaejjA taM jahA- vijjAe ceva caraNeNa ceva / [64] do ThANAiM apariyANettA AyA no kevalipaNNattaM dhammaM labhejja savaNayAe, taM jahA-AraMbhe ceva pariggahe ceva, do ThANAI apariyANettA AyA no kevalaM bodhiM bujjhejjA taM jahA-AraMbhe ceva pariggahe ceva, do ThANAI apariyANettA AyA no kevalaM muMDe bhavittA agArAo aNagAriyaM pavvaijjA taM jahA-AraMbhe ceva pariggahe ceva, evaM no kevalaM baMbhaceravAsamAvasejjA, no kevalaM saMjameNaM saMjamejjA, no kevaleNaM saMvareNaM saMvarejjA, no kevalaM AbhiNibohiyanANaM uppADejjA | evaM suyanANaM, ohinANaM, manapajjavanANaM, kevalanANaM| [65] do ThANAiM pariyANettA AyA kevalipannattaM dhammaM labhejja savaNayAe taM jahA-AraMbhe ceva pariggahe ceva jAva uppADejjA taM jahA- AraMbhe ceva pariggahe ceva / [66] dohaM ThANehiM AyA kevalipaNNattaM dhammaM labhejja savaNayAe taM jahA socca-cceva abhisamecca-cceva jAva dohiM ThANehiM AyA kevalaM kevalanANaM uppADejjA taM jahA-soccacceva abhisameccacceva / [67] do samAo pa0 taM0- osappiNI samA ceva ussappiNI samA ceva / [68] vihe ummAe paNNatte taM jahA- jakkhAese ceva mohaNijjassa ceva kammassa udaeNaM tattha NaM je se jakkhAese se NaM suhaveyatarAe ceva sahavimoyatarAe ceva, tattha NaM je se mohaNijjassa kammassa udaeNaM se NaM duhaveyatarAe ceva duhavimoyatarAe ceva / [69] do daMDA paNNattA taM jahA-aTThAdaMDe ceva aNaTThAdaMDe ceva, neraiyANaM do daMDA paNNattA taM jahA- aTThAdaMDe ya aNaTThAdaMDe ya, evaM- cauvIsA daMDao jAva vemANiyANaM / [70] duvihe daMsaNe paNNatte taM jahA-sammaiMsaNe ceva micchAdasaNe ceva / sammaiMsaNe duvihe paNNatte taM jahA-nisaggasammaiMsaNe ceva abhigamasammaiMsaNe ceva, nisaggasammaIsaNe duviha paNNatte taM jahA-paDivAi ceva apaDivAi ceva, abhigamasammaiMsaNe vihe paNNatte taM jahA-paDivAi ceva apaDivAi ceva, [muni dIparatnasAgara saMzodhita:] / [7] [3-ThANa] Page #9 -------------------------------------------------------------------------- ________________ micchAdaMsaNe duvihe paNNatte taM jahA- abhiggahiyamicchAdaMsaNe ceva aNabhiggahiyamicchAdaMsasaNe ceva, abhiggahiyamicchAdaMsaNe duvihe paNNatte taM jahA sapajjavasite ceva apajjavasite ceva, evaM aNabhiggahiya-micchAdaMsaNe'vi / [71] duvihe nANe paNNatte taM jahA paccakkhe ceva parokkhe ceva / paccakkhe nANe duvihe paNNatte taM jahA- kevalanANe ceva nokevalanANe ceva, kevalanANe duvi ThANaM-1, uddeso paNNatte taM jahA-bhavatthakevalanANe ceva siddhakevalanANe ceva / bhavatthakevalanANe duvihe paNNatte taM jahA sajogibhavattha kevalanANe ceva ajogibhavatthakevalanANe ceva sajogibhavatthakevalanANe duvihe paNNatte taM jahA- paDhamasamayasajogibhavatthakevalanANe ceva apaDhamasamayasajogibhavattha-kevalanANe ceva ahavA- carimasamayasajogibhavatthakevalanANe ceva acarimasamayasamajogibhavatthakevala - nANe ceva, evaM ajogibhavatthakevalanANe vi / siddhakevalaNANe duvihe paNNatte taM jahA - aNaMtarasiddhakevalanANe ceva paraMparasiddhakevalanANe ceva, aNaMtarasiddha-kevalanANe duvihe paNNatte taM jahA- ekkANaMtarasiddhakevalanANe ceva aNekkANaMtarasiddhakevalanANe ceva, paraMpara-siddhakevalanANe duvihe paNNatte taM jahA ekkaparaMparasiddhakevalaNAme ceva aNekkaparaMparasiddhakevalaNANe ceva nokevalanANe duvihe paNNatte taM jahA - ohinANe ceva maNapajjavanANe ceva / ohinANe duvihe paNNatte taM jahA-bhavapaccaie ceva khaovasamie ceva, doNhaM bhavapaccaie paNNatte taM jahA-devANaM ceva neraiyANaM ceva, donhaM khaovasamie paNNatte taM jahA - maNussANaM ceva paMcidiyatirikkhajoNiyANaM ceva, maNapajjavanANe duvihe paNNatte taM jahA- ujjumati ceva viulamati ceva parokkhe nANe duvihe paNNatte taM jahA- AbhiNibohiyanANe ceva suyanANe ceva, AbhiNibohiya- nANe duvihe paNNatte taM jahA - suyaNissie ceva asuyaNissie ceva, suyaNissie duvi paNNatte taM jahA-atthoggahe ceva vaMjaNoggahe ceva, asuyaNissie'vi emeva / suyanANe duvihe paM0 taM0 jahA aMgapaviTTe ceva aMgabAhire ceva, aMgabAhire duvihe paNNatte taM jahA- Avassae ceva Avassayavatiritte ceva, Avassayavatiritte duvihe paNNatte taM jahA- kAlie ceva ukkA lie ceva / [72] duvihe dhamme paNNatte taM jahA suyadhamme ceva carittadhamme ceva, suyadhamme duvi paNNatte taM jahA- agAracarittadhamme ceva aNagAracaritta dhamme ceva, duvihe saMjame paNNatte taM jahA- sarAgasaMjame ceva vItarAgasaMjame ceva, sarAgasaMjame duvi paNNatte taM jahA- suhumasaMparAyasarAgasaMjame ceva bAdara-saMparAyasarAgasaMjame ceva, suhumasaMparAyasarAgasaMjame duvihe paNNatte taM jahA- paDhamasamaya suhumasaMparAyasarAga-saMjame ceva apaDhamasamaya suhumasaMparAyasarAgasaMjame ceva, ahavA-suhumasaMparAyasarAgasaMjame duvihe paNNatte taM jahA- saMkilesamANae ceva visujjhamANae ceva, bAdarasaMparAyasarAgasaMjame duvie paNNatte taM jahA- paDhamasamaya bAdarasaMparAyasarAgasaMjame ceva apaDhamasamaya bAdarasaMparAyasarAgasaMjame ceva, ahavA-carimasamayabAdarasaMparAyasarAgasaMjame ceva acarimasamayabAdarasaMparAyasarAgasaMjame ceva, ahavA - bAdarasaMparAyasarAgajame duvihe paNNatte taM jahA- paDivAtie ceva apaDa vAtie ceva, vIyarAgasaMjame duvihe paNNatte taM jahA - uvasaMtakasAyavIyarAgasaMjame ceva khINakasAyavIyarAga[muni dIparatnasAgara saMzodhitaH ] [8] [ 3-ThANaM] Page #10 -------------------------------------------------------------------------- ________________ saMjame ceva uvasaMtakasAyavIyarAgasaMjame duvihe paNNatte taM jahA- paDhamasamayauvasaMtakasAyavIyarAgasaMjame ceva apaDhamasamaya-uvasaMtakasAyavIyarAgasaMjame ceva ahavA carimasamayauvasaMtakasAyavIyarAgasaMjame ceva acarimasamayauvasaMtakasAyavIyarAgasaMjame ceva, khINakasAyavIyarAgasaMje duvihe paNNatte taM jahA- chaumatthakhINakasAya-vIyarAgasaMjame ceva kevalikhINakasAyavIyarAgasaMjame ceva, ThANaM 2, uddeso- 1 chaumatthakhINakasAyavIyarAgasaMjame duvihe paNNatte taM jahA- sayaMbuddhachaumattha khINakasAyavItarAgasaMjame ceva buddhabohiyachaumattha khINakasAyavItarAgasaMjame ceva, sayaMbuddhachaumattha khINakasAyavIyarAgasaMja duvihe paNNatte taM jahA- paDhamasamayasayaMbuddhachaumattha khINakasAya- vItarAgasaMjame ceva apaDhamasamayasayaMbuddhachaumattha khINakasAyavItarAgasaMjame ceva, ahavA - carimasamayasayaMbuddha cha - umatthakhINa kasAyavItarAgasaMje ceva acarimasamayasayaMbuddhachaumattha khINakasAyavItarAgasaMjame ceva | buddhabohiya chaumattha khINakasAyavItarAgasaMjame duvihe paNNatte taM jahA- paDhamasamayabuddhabohi chaumatthakhINakasAya-vItarAgasaMjame ceva apaDhamasamayabuddhabohiya chaumatthakhINakasAyavItarAgasaMjame ceva, ahavA-carimasamayabuddha-bohiya chaumatthakhINakasAyavIyarAgasaMjame ceva acarimasamayabuddhabohiyachaumattha khINakasAyavIyarAgasaMjame ceva, kevalikhINakasAyavIyarAgasaMjame duvihe paNNatte taM jahA- sajogikevali khINakasAyavIyarAgasaMjame ceva ajogikevali khINakasAyavIyarAgasaMjame ceva, sajogikevali khINakasAyavIyarAgasaMjame duvihe paNNatte taM jahA- paDhamasamayasajogikevalikhINakasAyavIyarAgasaMjame ceva apaDhamasamayasajogikevalikhINakasAyavIyarAga-saMjame ceva ahavA carimasamayasajogi0, acarimasamayasajogi kevalikhINakasAya-vIyarAgasaMjame ceva, ajogikevalikhINakasAyavIyarAgasaMjame duvihe paNNatte taM jahA- paDhamasamayaajogi0, apaDhamasamayaajogi kevalikhINakasAyavIyarAgasaMjame ceva, ahavA carimasamaya-ajogi0, acarimasamayaajoga kevalikhINakasAya- vIyarAgasaMjame ceva / [73] duvihA puDhavikAiyA paNNattA taM jahA- suhumA ceva bAyarA ceva, evaM vaNassaikAiyA paNNattA taM jahA- suhumA ceva bAyarA ceva, duvihA puDhavikAiyA paNNattA taM jahA- pajjattagA ceva apajjattagA ceva, evaM jAva vaNassai- kAiyA paNNattA taM jahA- pajjattagA ceva apajjattagA ceva / duvihA puDhavikAiyA paNNattA taM jahA- pariNayA ceva apariNayA ceva evaM jAva vaNassaikAiyA, duvihA davvA paNNattA taM jahA- pariNayA ceva apariNayA ceva / duvihA puDhavikAiyA paNNattA taM jahA gatisamAvaNNagA ceva agatisamAvaNNagA ceva evaM jAva vaNassaikAiyA, duvihA davvA paNNattA taM jahA- gatisamAvaNNagA ceva agatisamAvaNNagA ceva / duvihA puDhavikAiyA paNNattA taM jahA- aNaMtarogADhA ceva paraMparogADhA ceva jAva duvihA davvA paNNattA taM jahA- aNaMtarogADhA ceva paraMparogADhA ceva / [74] duvihe kAle paNNatte taM jahA- osappiNIkAle ceva ussappiNIkAle ceva, duvihe AgAse paNNatte taM jahA- logAgAse ceva alogAgAse ceva / [muni dIparatnasAgara saMzodhitaH ] [9] [3-ThANaM] Page #11 -------------------------------------------------------------------------- ________________ [75] neraiyANaM do sarIragA paNNattA taM jahA- abbhaMtarage ceva bAhirage ceva, abbhaMtara e kammae bAhirae veuvvie, evaM devANaM bhANiyavvaM puDhavikAiyANaM do sarIragA paNNattA taM jahA- abbhaMtarage ceva bAhirage ceva abbhaMtarage kammae bAhirage orAlie jAva vaNassaikAiyANaM, beiMdiyANaM do sarIrA paNNattA taM jahA- abbhaMtarage ceva bAhirage ceva abbhaMtarage kammae, aTThamaMsasoNitabaddhe bAhirage orAlie, evaM jAva cauriMdiyANaM0 ThANaM-2, uddeso- 1 paMcidiyatirikkhajoNiyANaM do sarIragA paNNattA taM jahA- abbhaMtarage ceva bAhirage ceva, abbhaMtarage kammae aTThimaMsasoNiyaNahAruchirAbaddhe bAhirage orAlie, maNussANaM vi evaM ceva / viggahagaisamAvaNNagANaM neraiyANa do sarIragA paNNattA taM jahA - teyae ceva kammae ceva, niraMtaraM jAva vemANiyANaM / neraiyANaM dohiM ThANehiM sarIruppattI siyA, taM jahA- rAgeNa ceva doseNa ceva, jAva vemANiyANaM / neraiyANaM duTThANaNivvattie sarIrage paNNatte taM jahA- rAgaNivvattie ceva dosaNivvattie ceva jAva vemANiyANaM, do kAyA paNNattA taM0 jahA tasakAe ceva thAvarakAe ceva, tasakAe duvihe paNNatte taM jahA - bhavasiddhie ceva abhavasiddhie ceva, evaM thAvarakAe'vi / [76] do disAo abhigijjha kappati niggaMthANa vA niggaMthINa vA pavvAvittae - pAiNaM ceva udINaM ceva / evaM- muMDAvittae sikkhAvittae uTThAvittae saMbhuMjittae saMvasittae sajjhAyamuddisitta sajjhAyaM samuddisittae sajjhAyamaNujANittae Aloittae paDikkamittae niMdittae garahittae viuTTittae visohittae akaraNayAe abbhuTThittae ahArihe pAyacchittaM tavokammaM paDivajjittae pAINaM ceva udINaM ceva I do disAo abhigijjha kappati niggaMthANa vA niggaMthINa vA apacchima mAraNaMtiyasaMlehaNA-jUsaNA-jUsiyANaM bhattapANapaDiyAikkhitANaM pAovagatANaM kAlaM aNavakaMkhamANANaM viharittae taM jahA- pAINaM ceva udINaM ceva / * bIe ThANe paDhamo uddeso samatto * 0 bIo uddeso 0 - [77] je devA uDDhovavaNNagA kappovavaNNagA vimANovavaNNagA cArovavaNNagA cAraTThitiyA gatiratiyA gatisamAvaNNagA, tesiNaM devANaM satA samitaM je pAve kamme kajjati tatthagatAvi egatiyA vedaNaM vedeMti aNNatthagatAvi egatiyA vedaNaM vedeMti, neraiyANaM satA samiyaM je pAve kamme kajjati tatthagatAvi egatiyA vedaNaM vedeMti aNNatthagatAvi egatiyA vedaNaM vedeMti, jAva paMcediyAtirikkhajoNiyANaM maNussANaM satA samittaM je pAve kamme kajjati iragatAvi egatiyA vedaNaM vedeMti aNNatthagatAvi gata veda vedeti maNusvajjA sesA ekkagamA / [78] neratitA neraiyA dugatiyA duyAgatiyA pa0 taM0- neraie neraiesa uvavajjamANe maNussehiMto vA paMciMdiyatirikkhajoNiehiMto vA uvavajjejjA, sa ceva NaM se neraie neraiyattaM vippajahamANe maNussattAe vA paMcidiyatirikkha - joNiyattAe vA gacchejjA, evaM asurakumArAvi, navaraM- se [muni dIparatnasAgara saMzodhitaH ] [10] [3-ThANaM] Page #12 -------------------------------------------------------------------------- ________________ ceva NaM se asurakumAre asura- kumArattaM vippajahamANe maNussattAe vA tirikkhajoNiyattAe vA gacchejjA, evaM savvadevA puDhavikAiyA dugatiyA duyAgatiyA pa0 taM0 - puDhavikAie puDhavikAiesa uvavajjamA puDhavikAiehiMto vA no puDhavikAiehiMto vA uvavajjejjA, se ceva NaM se puDhavikAie puDhavikAiyattaM vippajahamANe puDhavikAiyattAe vA no evaM jAva maNussA | [ 79] duvihA neraiyA paNNattA taM jahA - bhavasiddhiyA ceva abhavasiddhiyA ceva jAva vemANiyA | duvihA neraiyA paNNattA taM jahA aNaMtarovavaNNagA ceva paraMparovavaNNagA ceva jAva vemANiyA / duvihA neraiyA ThANaM-2, uddeso-2 paNNattA taM jahA- gatisamAvaNNagA ceva agatisamAvaNNagA ceva jAva vemANiyA / duvihA neraiyA paNNattA taM jahA- paDhamasamaovavaNNagA ceva apaDhamasamaovavaNNagA ceva jAva vemANiyA / duvihA neraDyA paNNattA taM jahA - ussAsagA ceva noussAsagA ceva jAva vemANiyA / duvihAraiyA paNNattA taM jahA saiMdiyA ceva aniMdiyA ceva jAvaM vemANiyA / duvihA neraiyA paNNattA taM jahA- pajjattagA ceva apajjattagA ceva jAva vemANiyA / duvihA neraiyA paNNattA taM jahA saNNI ceva asaNNI ceva evaM paMceMdiyA savve vigaliMdiyavajjA, jAva vANamaMtarA / duvihA neraiyA paNNattA taM jahA bhAsagA ceva abhAsagA ceva evamegiMdiyavajjAsavve duvihA neraiyA paNNattA taM jahA sammaddiTThiyA ceva micchAddiTThiyA ceva egiMdiyavajjA savve / duvihA NeraDyA paNNattA taM jahA - parittasaMsAritA ceva anaMtasaMsAritA ceva jAva vemANiyA duvihA neraiyA paNNattA taM jahA- saMkhejjakAlasamayadvitiyA ceva asaMkhejjakAlasamayaTThitiyA ceva, evaMpaMceMdiyA egiMdiyAviMgaliMdiyAvajjA jAva vANamaMtarA / duvihA neraiyA paNNattA taM jahA - sulabhabodhiyA ceva dulabhabodhiyA ceva jAva vemANiyA / duvihA neraiyA paNNattA taM jahA- kaNhapakkhiyA ceva sukkapakkhiyA ceva jAva vemANiyA duvihA neraiyA paNNattA taM jahA- carimA ceva acarimA ceva jAva vemANiyA / [80] dohiM ThANehiM AyA ahelogaM jANai pAsai taM jahA- samohateNaM ceva appANeNaM AyA ahelogaM jANai-pAsai asamohateNaM ceva appANeNaM AyA ahelogaM jANai-pAsai, Ahohi samohatAsamohateNaM ceva appANeNaM AyA ahelogaM jANai pAsai / evaM tiriyalogaM, uDDhalogaM, kevalakappaM logaM jANai - pAsa / dohiM ThANehiM AyA ahelogaM jANai-pAsai taM jahA - viuvviteNaM ceva appANeNaM AtA ahe - logaM jANai-pAsai aviuvviteNaM ceva appANeNaM AtA ahelogaM jANai-pA0 Ahohi viuvviyA viuvviteNaM ceva appANeNaM AyA ahelogaM jANai-pAsai evaM tiriyalogaM, uDDhalogaM kevala - kappalogaM jANai-pAsai / dohiM ThANehiM AyA saddAiM suNeti taM jahA- deseNa vi AyA saddAiM suNeti savveNavi AyA saddAiM suNeti evaM rUvAI pAsai, gaMdhAI agghAti, rasAiM AsAdeti, phAsAiM paDisaMvedeti / dohiM ThANehiM AyA obhAsati taM jahA- deseNa vi AyA obhAsati savveNa vi AyA obhAsati, evaM pabhAsati vikuvvati pariyAreti bhAsaM bhAsati AhAretiM pariNAmeti vedeti nijjareti / dohiM ThANehiM deve saddAI suNetiM taM jahA- deseNavi deve saddAI suNeti savveNavi deve saddAiM suNeti jAva nijjareti / [muni dIparatnasAgara saMzodhitaH ] [11] [ 3-ThANaM] Page #13 -------------------------------------------------------------------------- ________________ maruyA devA duvihA paNNattA taM jahA- egasarIrI ceva dusarIrI ceva, evaM kinnarA kiMpurisA gaMdhavvA nAgakumArA suvaNNakumArA aggikumArA vAyukumArA devA duvihA paNNattA taM jahA- egasarIrI ceva dusarIrI ceva / .bIe ThANe bIoudveso samatto .. 0 taio-uddeso 0 [81] vihe sadde paNNatte taM jahA- bhAsAsadde ceva nobhAsAsadde ceva, bhAsAsadde vihe paNNatte taM jahA- akkharasaMbaddhe ceva noakkharasabaMddhe ceva, nobhAsAsadde vihe paNNatte taM jahA- Aujjasadde ceva ThANaM-2, uddeso-2 noAujjasadde ceva, Aujjasadde duvihe paNNatte taM jahA- tate ceva vitate ceva / tate duvihe paNNatte taM jahA- ghaNe ceva susire ceva, evaM vitate vi noAujjasadde duvihe paNNatte taM jahA- bhUsaNasadde ceva nobhUsaNasadde ceva, nobhUsaNasadde vihe paNNattaM taM jahA- tAlasadde ce lattiyAsadde ceva, dohiM ThANehiM saddappAte siyA taM jahA- sAhaNNaMtANaM ceva poggalANaM saddappAe siyA bhijjaMtANaM ceva poggalANaM saddappAe siyA / / [82] dohiM ThANehiM poggalA sAhaNNaMti taM jahA- saI vA poggalA sAhaNNaMti pareNaM vA poggalA sAhaNNaMti / dohiM ThANehiM poggalA bhijjati taM jahA- saI vA poggalA bhijjaMti pareNa vA poggalA bhijjati / dohiM ThANehiM poggalA parisaDaMti taM jahA- saI vA poggalA parisaDaMti pareNaM vA poggalA parisaDaMti / evaM parivaDaMti, viddhaMsaMti / vihA poggalA paNNattA taM jahA- bhiNNA ceva abhiNNA ceva / vihA poggalA paNNattA taM jahA- meuradhammA ceva nobheuradhammA ceva / duvihA poggalA paNNattA taM jahA- paramANupoggalA ceva noparamANapoggalA ceva / vihA poggalA paNNattA taM jahA- suhamA ceva bAyarA ceva / duvihA poggalA paNNattA taM jahA- baddhapAsapuTThA ceva nobaddhapAsapuTThA ceva / duvihA poggalA paNNattA taM jahA- pariyAditacceva apariyAditacceva / duvihA poggalA paNNattA taM jahA- attA ceva aNattA ceva / duvihA poggalA paM. taM jahA- iTThA ceva aNiTThA ceva, kaMtA ceva akaMtA ceva, piyA ceva apiyA ceva, maNuNNA ceva amaNuNNA ceva, maNAmA ceva amaNAmA ceva / [83] vihA saddA paNNattA taM jahA- attA ceva aNattA ceva, iTThA ceva aNiTThA ceva jAva maNAmA ceva amaNAmA ceva / vihA rUvA paNNattA taM jahA- attA ceva aNattA ceva jAva maNAmA ceva amaNAmA ceva, evaM gaMdhA rasA phAsA, evaM ikkikke cha AlAvagA bhANiyavvA / [84] duvihe AyAre paNNatte taM jahA- nANAyAre ceva nonANAyAre ceva / nonANAyAre duvihe paNNatte taM jahA- daMsaNAyAre ceva nodaMsaNAyAre ceva / nodaMsaNAyAre duvihe paNNatte taM jahA- carittAyAre ceva nocarittAyAre ceva | nocarittAyAre vihe paNNatte taM jahA- tavAyAre ceva vIriyAyAre ceva / do paDimAo paNNattAo taM jahA- samAhipaDimA ceva uvahANapaDimA ceva / do paDimAo paNNattAo taM jahA- vivegapaDimA ceva viusaggapaDimA ceva / do paDimAo paNNattAo taM jahA- bhaddA ceva [muni dIparatnasAgara saMzodhita:] [12] [3-ThANaM] Page #14 -------------------------------------------------------------------------- ________________ subhaddA ceva / do paDimAo paNNattAo taM jahA- mahAbhaddA ceva savvatobhaddA ceva | do paDimAo paNNattAo taM jahA- khuDiyA ceva moyapaDimA mahalliyA ceva moyapaDimA / do paDimAo paNNattAo taM jahAjavamajjhA ceva caMdapaDimA vairamajjhA ceva caMdapaDimA / vihe sAmAie paM0 taM0 jahA- agArasAmAie ceva aNAgArasAmAie ceva / [85] doNhaM uvavAe paNNatte taM jahA- devANaM ceva neraiyANaM ceva / doNhaM uvvaTTaNA paNNattA taM jahA- neraiyANaM ceva bhavaNavAsINaM ceva / doNhaM cayaNe paNNatte taM jahA- joisiyANaM ceva vemANiyANaM ceva / doNhaM gabbhavakkaMtI paNNattA taM jahA- maNassANaM ceva paMceMdiyatirikkha joNiyANaM ceva / doNhaM gabbhatthANaM AhAre paNNatte taM jahA- maNassANaM ceva paMcediyatirikkhajoNiyANaM ceva / ThANaM-2, uddeso-3 doNhaM gabbhatthANaM vuDDhI paNNattA taM jahA- maNussANaM ceva paMcediyatirikkhajoNiyANaM ceva, evaM nivuDDhI, viguvvaNA, gatipariyAe samagghAte, kAlasaMjoge, AyAtI, maraNe / doNhaM chavi pavvA paNNattA taM jahA- maNussANaM ceva paMcidiyatirikkhajoNiyANaM ceva / do sukkasoNitasaMbhavA paNNattA taM jahA- maNassANaM ceva paMcidiyatirikkhajoNiyA ceva / vihA ThitI paNNattA taM jahA- kAyadvitI ceva bhavadvitI ceva / doNhaM kAyadvitI paNNattA taM jahA- maNussANaM ceva paMcidiyatirikkhajoNiyANaM ceva / doNhaM bhavadvitI paNNattA taM jahA- devANaM ceva neraiyANaM ceva / vihe Aue paNNatte taM jahA- akhAue ceva bhavAue ceva | doNhaM addhAue paNNatte taM jahAmaNassANaM ceva paMcidiyatirikkhajoNiyANaM ceva doNhaM bhavAue paNNatte taM jahA- devANaM ceva neraDayANaM ceva / vihe kamme paNNatte taM jahA- padesakamme ceva aNabhAvakamme ceva / do ahAuyaM pAleMtiM taM jahAdevacceva neraiyacceva / doNhaM Auya-saMvaTTae paNNatte taM jahA- maNussANaM ceva paMcediyatirikkhajoNiyANaM ceva / [86] jaMbuddIve dIve maMdarassa pavvayassa uttara-dAhiNe NaM do vAsA paNNattA- bahasamatullA avisesamaNANattA aNNamaNNaM nAtivaTuMti AyAma-vikkhaMbha-saMThANapariNAheNaM taM jahA- bharahe ceva eravae ceva, evameeNamabhilAveNaM- hemavate ceva heraNNavae ceva, harivAse ceva rammayavAse ceva, jaMbuddIve dIve maMdarassa pavvayassa puratthima-paccatthime NaM do khettA paNNattA bahusamatullA avisesa jAva pavvavidehe ceva avaravidehe ceva, jaMbuddIve dIve maMdarassa pavvayassa uttara-dAhiNe NaM do kurAo paNNattAo bahasamatullAo jAva devakurA ceva uttarakurA ceva, tattha NaM do mahatimahAlayA gahAdumA paNNattA- bahusamatullA avisemaNANattA aNNamaNNaM nAivaTuMti AyAma-vikkhaMbhuccattovveha-saMThANa-pariNAheNaM taM jahA- kUDasAmalI ceva jaMbU ceva suMdasaNA / tattha NaM do devA mahiiDhiyA jAva mahAsokkhA paliovamadvitIyA parivati taM jahA- garule ceva veNudeve aNADhite ceva jaMbuddIvAhivatI / [87] jaMbuddIve dIve maMdarassa pavvayassa ya uttara-dAhiNe NaM do vAsaharapavvayA paNNattA bahasamatullA avisesamaNANattA aNNamaNNaM NAtivada'ti AyAma-vikkhaMbhaccatovveha-saMThANa-pariNAheNaM taM jahA- cullahimavaMte ceva siharicceva, evaM mahAhimavaMte ceva rUppicceva, evaM-nisaDhe ceva nIlavaMte ceva, [muni dIparatnasAgara saMzodhita:] [13] [3-ThANa] Page #15 -------------------------------------------------------------------------- ________________ jaMbuddIve dIve maMdarassa pavvayassa uttara - dAhiNeNaM hemavata- heraNNavatesu vAsesu do vaTTaveyaDDhapavvatA paNNattA-bahusamatullA avisesamaNANattA jAva saddAvatI ceva viyaDAvAtI ceva, tattha NaM do devA mahiDDhiyA jAva paliovamadvitIyA parivasaMti taM jahA sAtI ceva pabhAse ceva / jaMbuddIvedIve maMdarassa pavvayassa uttara- dAhiNeNaM harivAsa-rammaesu vAsesu do vaTTaveyaDDhapavvayA paNNattA- bahusamatullA jAva taM jahA- gaMdhAvAtI ceva mAlavaMtapariyAe ceva, tattha NaM do devA mahiDDhiyA jAva paliovamadvitIyA parivasaMti taM jahA aruNe ceva paume ceva / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM devakurAe kurAe puvvAvare pAse ettha NaM AsakkhaMdhagasarisA addhacaMda-saMThANa - saMThiyA do vakkhArapavvayA paNNattA bahusamatullA jAva taM jahA- somaNase ceva vijjuppabhe ceva / jaMbuddIve dIve maMdarassa pavvayassa uttare NaM uttarakurAe kurAe puvvAvare pAse ettha NaM AsaThANaM-2, uddeso-3 kkhaMdha-gasarisA addhacaMda-saMThANa - saMThiyA do vakkhArapavvayA paNNattA - bahusamatullA jAva taM jahA- gaMdhamAyaNe ceva mAlavaMte ceva / jaMbuddIve dIve maMdarassa pavvayassa uttara- dAhiNe NaM do dIhaveyaDDhapavvayA paNNattAbahusamatullA jAva taM jahA- bhArahe ceva dIhaveyaDDhe eravate ceva dIhaveyaDDhe, bhArahe NaM dIhaveyaDDhe do guhAo paNNattAo- bahusamatullAo avisesamaNANattAo aNNamaNNaM NAtivaTTaMti AyAma - vikkhaMbhuccatta-saMThANa-pariNAheNaM taM jahA- timisaguhA ceva khaMDagappavAyaguhA ceva, tattha NaM do devA mahiDDhiyA jAva paliovamadvitIyA parivasaMti taM jahA kayamAlae ceva naTTamAlae ceva, eravae NaM dIhaveyaDDhe do guhAo paNNattAo jAva taM jahA- kayamAlae ceva naTTamAlae ceva / jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM cullahimavaMte vAsaharapavvae do kUDA paNNattAbahusamatullA jAva vikkhaMbhuccatta-saMThANapariNAheNaM, taM jahA- cullahimavaMtakUDe ceva vesamaNakUDe ceva / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM mahAhimavaMte vAsaharapavvae do kUDA paNNattAbahusamatullA jAva taM jahA- mahAhimavaMtakUDe ceva veruliyakUDe ceva, evaM nisaDhe vAsaharapavvae do kUDA paNNattA-bahusamatullA jAva taM jahA- nisaDhakUDe ceva ruyagappabhe ceva / jaMbuddIve dIve maMdarassa pavvayassa uttare NaM nIlavaMte vAsaharapavvae do kUDA paNNattAbahusamatullA jAva taM jahA- nIlavaMtakUDe ceva uvadaMsaNakUDe ceva, evaM- ruppimi vAsaharapavvae do kUDA paNNattA-bahusamatullA jAva taM jahA- ruppikUDe ceva maNikaMcaNakUDe ceva, evaM sihariMmi vAsaharapavvate do kUDA paNNattA-bahusamatullA jAva taM jahA- siharikUDe ceva tigiMchakUDe ceva / [88] jaMbuddIve dIve maMdarassa pavvayassa uttara- dAhiNe NaM cullahimavaMta - siharIsu vAsahara pavvasu do mahaddahA paNNattA- bahusamatulalA avisesamaNANattA aNNamaNNaM NAtivahaMti AyAma - vikkhaMbhauvveha-saMThANa-pariNAheNaM taM jahA- paumaddahe ceva poMDarIyaddahe ceva, tattha NaM do devayAo mahiDDhiyAo jAva paliovamadvitIyAo parivasaMti taM jahA- sirI ceva lacchI ceva, evaM mahAhimavaMta - ruppIsu vAsaharapavvasu do mahaddahA paNNattA-bahusamatullA jAva taM jahA- mahApaumaddahe ceva mahApoMDarIyaddahe ceva, tattha NaM do devayAo hiricceva buddhicceva, evaM nisaDha - nIlavaMtesu tigiMchaddahe ceva kesariddahe ceva, tattha NaM do devatAo dhitI va kittI ceva / [muni dIparatnasAgara saMzodhitaH ] [14] [3-ThANaM] Page #16 -------------------------------------------------------------------------- ________________ jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM mahAhimavaMtAo vAsaharapavvayAo mahApaumahAo dahAo do mahAnaIo pavahaMti taM jahA- rohiyacceva harikaMtacceva evaM nisaDhAo vAsaharapavvayAo tigiMchiddahAo dahAo do mahAnaIo pavahaMti taM jahA- haricceva sItodacceva, jaMbuddIve dIve maMdarassa pavvayassa uttareNaM nIlavaMtAo vAsaharapavvatAo kesariddahAo hAo do mahAnaIo pavahaMti taM jahA- sItA ceva nArikaMtA ceva, evaM- ruppIo vAsaharappatAo mahApoMDarIyaddahAo dahAo do mahAnaIo pavahaMti taM jahA- narakaMtA ceva ruppakUlA ceva, jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM bharahe vAse do pavAyaddahA paNNattA-bahusamatullA taM jahA- gaMgappavAyaddahe ceva siMdhuppavAyaddahe ceva evaM hemavae vAse do pavAyaddahA paNNattA - bahusamatullA taM jahA- rohiyappavAyaddahe ceva rohiyaMsappavAyaddahe ceva, jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM harivAse vAse do pavAyaddahA paNNattA bahusamatullA ThANaM-2, uddeso-3 taM jahA- haripavAyaddahe ceva harikaMtappavAyaddahe ceva, jaMbuddIve dIve maMdarassa pavvayassa uttara dAhiNeNaM mahAvidehe vAse do pavAyaddahA paNNattAbahusamatullA jAva taM jahA- sItappavAyaddahe ceva sItodappavAyaddahe ceva, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM rammae vAse do pavAyaddahA paNNattA-bahusamatullA jAva taM jahA- narakaMtappavAyaddahe ceva nArikaMtappavAyaddahe ceva, evaM heraNNavate vAse do pavAyaddahA paNNattAbahusamatullA jAva taM jahA- suvaNNakUlappavAyaddahe ceva ruppakUlappavAyaddahe ceva, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM eravae vAse do pavAyaddahA paNNattA bahusamatullA jAva taM jahA- rattappavAyaddahe ceva rattAvaIpavAyaddahe ceva, jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM bharahe vAse do mahAnaIo paNNattAobahusamatullAo jAva taM jahA- gaMgA ceva siMdhU ceva, evaM jahA pavAtaddahA evaM naIo bhANiyavvAo, jAva eravae vAse do mahAnaIo paNNattAo - bahusamatullAo jAva taM jahA- rattA ceva rattavatI ceva / [89] jaMbuddIve dIve bharaheravaesu vAsesu tItAe ussappiNIe susamadsamA samAe do sAgarovamakoDIo kAle hotthA / evaM imIse osappiNIe jAva pannatte, evaM AgamissAe ussappiNIe jAva bhavissati / jaMbuddIve dIve bharaheravaesa vAsesu tItAe ussappiNIe susamAe samAe maNuyA do gAuyAI uDDhaM uccatteNaM hotthA, doNNi ya paliovamAiM paramAuM pAlaitthA, evamimIse osappiNIe jAva pAlaitthA, evamAgamessAe ussappiNIe jAva pAlayissaMti / jaMbuddIve dIve bharaheravaesu vAsesu egasamaye egajuge do arahaMtavaMsA uppajjiMsu vA uppajjaMti vA uppajjissaMti vA evaM do cakkavaTTivaMsA, evaM do dasAravaMsA uppajjiMsu vA uppajjaMti vA uppajjissaMti vA / jaMbuddIve dIve bharaheravaesu vAsesu egasamaye egajuge do arahaMtA uppajjiMsu vA uppajjaMti vA uppajjissaMti vA evaM cakkavaTTiNoM evaM baladevA evaM vAsudevA [dasAravaMsA] jAva uppajjiMsu vA uppajjaMti vA uppajjissaMti vA / [muni dIparatnasAgara saMzodhitaH ] [15] [ 3-ThANaM] Page #17 -------------------------------------------------------------------------- ________________ jaMbuddIve dIve dosu kurAsu maNuyA sayA susamasusamamuttamaM iDhiM pattA paccaNubhavamANA viharaMti taM jahA devakurAe ceva uttarakurAe ceva / jaMbuddIve dIve dosu vAsesu maNuyA sayA susamuttamaM iDhiM pattA paccaNubhavamANA viharaMti taM jahA- harivAse ceva rammagavAse ceva / jaMbuddIve dIve dosu vAsesu maNuyA sayA susamadUsamamuttamamiDhiM pattA paccaNubhavamANA viharaMti taM jahA- hemavae ceva heraNNavae ceva / jaMbuddIve dIve dosu khettesu maNuyA sayA dUsamasusamamuttamamiDhiM pattA paccaNubhavamANA viharaMti taM jahA- puvvavidehe ceva avaravidehe ceva / jaMbuddIve dIve dosu vAsesu maNuyA chavhipi kAlaM paccaNubhavamANA viharaMti taM jahA- bharahe ceva eravate ceva / __ [10] jaMbuddIve dIve-do caMdA pabhAsiMsu vA pabhAsaMti vA pabhAsissaMti vA, do sUriA tavisuM ThANaM-2, uddeso-3 vA tavaMti vA tavissaMti vA, do kattiyAo, do rohiNIo, do maggasirAo, do adAo, evaM gAhANusAreNa neyavvaM jAva do bharaNIo / [91] kattiyA rohiNi magasira addA ya puNavvasU a pUso ya / tatte'vi assalesA mahA ya do phagguNIo ya / / [92] hattho cittA sAI visAhA taha ya hoti aNurAhA / jeTThA mUlo puvvAya AsADhA taha uttarA ceva / / [93] abhiI savaNe ghaNiTThA sayabhisayA do ya hoti bhaddavayA / revati assiNi bharaNI neyavvA ANpavvIe / [94] do aggI do payAvatI do somA do ruddA do aditI do bahassatI do sappA do pitI do bhagA do ajjamA do savitA do taTThA do vAU do iMdaggI do mittA do iMdA do NiratI do AU do vissA do bamhA do viNha do vasU do varuNA do ayA do vividdhI do pussA do assA do yamA / do iMgAlagA do viyAlagA do lohitakkhA do saNiccarA do AhaNiyA do pAhaNiyA do kaNA do kaNagA do kaNakaNagA do kaNagavitANagA do kaNagasaMtANagA do somA do sahiyA do AsAsaNA do kajjovagA do kabbaDagA do ayakaragA do daMbhagA do saMkhA do saMkhavaNNA do saMkhavaNNAbhA do kaMsA do kaMsavaNNA do kaMsavaNNAbhA do ruppI do ruppAbhAsA do nIlA do nIlobhAsA do bhAsA do bhAsarAsI do tilA do tilappphavaNNA do dagA do dagapaMcavaNNA do kAkA do kkakaMdhA / do iMdaggI do dhUmakeU do harI do piMgalA do buddhA do sukkA do bahassatI do rAhU do agatthI do mANavagA do kAsA do phAsA do dhurA do pamhA do vigaDA do visaMdhI do NiyallA do paillA do jaDiyAilagA do aruNA do aggillA do kAlA do mahAkAlagA do sotthiyA do sovatthiyA do vaddhamANagA do pUsasamANagA do aMkusA do palaMbA do NiccAlogA do NiccujjetA do sayaMpabhA do obhAsA do seyaMkarA do khemaMkarA do AbhaMkarA do pabhaMkarA do aparAjitA do arayA do asogA do vigatasogA do vimalA do vitatA do vitatthA do visAlA do sAlA do suvvatA do aNiyaTTI do egajaDI do dujaDI do karakarigA do rAyaggalA do pupphuketU do bhAvakeU / [muni dIparatnasAgara saMzodhitaH] [16] [3-ThANaM] Page #18 -------------------------------------------------------------------------- ________________ [95] jaMbuddIvassa NaM dIvassa veiyA do gAuyAI uDDhaM uccatteNaM paNNattA / lavaNe NaM samudde do joyaNasayasahassAI cakkavAlavikkhaMbheNaM paNNatte / lavaNassa NaM samaddassa veiyA do gAuyAI uDDhaM uccatteNaM paNNattA / [96] ghAyaisaMDe dIve putthimaddhe NaM maMdarassa pavvayassa uttara-dAhiNe NaM do vAsA paNNattA-bahasamatullA jAva taM jahA-bharahe ceva eravae ceva, evaM-jahA jaMbuddIve tahA etthavi bhANiyavvaM jAva dosa vAsesa maNayA chavvihaMpi kAlaM paccaNabhavamANA viharaMti taM jahA- bharahe ceva eravae ceva, navaraMkUDasAlI ceva ghAyaIrukkhe ceva, devA-garule ceva veNudeve sudaMsaNe ceva, ghAyaisaMDe dIve paccatthimaddhe NaM maMdarassa pavvayassa uttara-dAhiNe NaM do vAsA paNNattAbahusamatullA jAva taM jahA- bharahe ceva eravae ceva evaM-jahA jaMbuddIve tahA etthavi bhANiyavvaM jAva chavvihaMpi kAlaM paccaNabhavamANA viharaMti taM jahA- bharahe ceva eravae ceva, navaraM-kUDasAmalI ceva mahAdhAyaIrukkhe ceva, devA-garule ceva veNadeve piyadaMsaNe ceva / ThANaM-2. uddeso-3 ghAyaisaMDe NaM dIve do bharahAiM do eravayAI do hemavayAiM do herannavavAiM do harivAsAiM do rammagavAsAiM do puvvavidehAiM do avaravidehAiM do devakurAo do devakurumahaddumA do devakurumahaddumavAsI devA do uttarakurAo do uttarakurumahadumA do uttarakurumahaddamavAsI devA do cUllahimavaMtA do mahAhimavaMtA do nisaDhA do nIlavaMtA do ruppI do siharI do saddAvAtI do saddAvAtivAsI sAtI devA do viyaDAvAtI do viyaDAvAtivAsI pabhAsA devA do gaMdhAvAtI do gaMdhAvAtAsI aruNA devA do mAlavaMtapariyAgA do mAlavaMtapariyAgavAsI paumA devA do mAlavaMtA do cittakUDA do pamhakUDA do naliNakUDA do egaselA do tikUDA do vesama-NakUDA do aMjaNA do mAtaMjaNA do somaNasA do vijjuppabhA do aMkAvatI do pamhAvatI do AsIvisA do suhAvahA do caMdapavvatA do sUrapavvatA do nApagavvatA do devapavvatA do gaMdhamAyaNA do usagArapavvayA do cullahimavaMtakUDA do vesamaNakUDA do mahAhimavaMtakUDA do veruliyakUDA do nisaDhakUDA do ruyagakUDA do nIlavaMtakUDA do uvadaMsaNakUDA do ruppikUDA do maNikaMcaNakUDA do siharikUDA do tigichikUDA do paumaddahA do paumaddahavAsiNIo sirIo devIo do mahApaumaddahA do mahApaumaddahavAsiNIo hirIo devIo evaM jAva do paMDarIyaddahA do poMDarIyaddahavAsiNIo lacchIo devIo do gaMgappavAyadahA jAva do rattAvatIpavAtaddahA do rohiyAo jAva do ruppakUlAo do gAhavatIo do dahavatIo do paMkavatIo do tattajalAo do mattajalAo do ummattajalAo do khIroyAo do sIhasotAo do aMtovAhiNIo do ummimAliNIo do pheNamAliNIo do gaMbhIramAliNIo do kacchA do sukacchA do mahAkacchA do kacchAvatI do AvattA do maMgalavattA do pukkhalA do pukkhalAvaI do vacchA do suvacchA do mahAvacchA do vacchagAvatI do rammA do rammagA do ramaNijjA do maMgalAvatI do pamhA do supamhA do mahapamhA do pamhagAvatI do saMkhA do naliNA do kumuyA do salilAvatI do vappA do suvappA do mahAvappA do vappagAvatI do vaggU do suvaggU do gaMdhilA do gaMdhilAvatI / / do khemAo do khemapurIo do riTThAo do riTThapurIo do khaggIo do maMjUsAo do osadhIo do poMDarigiNIo do susImAo do kuMDalAo do aparAjiyAo do pabhaMkarAo do aMkAvaIo do pamhAvaIo do subhAo do rayaNasaMcayAo do AsapurAo do sIhapurAo do mahApurAo do vijayapurAo do [muni dIparatnasAgara saMzodhita:] [17] [3-ThANa] Page #19 -------------------------------------------------------------------------- ________________ avarAjitAo do avarAo do asoyAo do vigayasogAo do viyajAo do vejayaMtIo do jayaMtIo do aparAjiyAo do cakkaprAo do khaggapurAo do avajjhAvao do aujjhAo do bhaddasAlavaNA do naMdaNavaNA do somaNasavaNA do paMDagavaNAI de paMDkaMbalasilAo do atipaMDkaMbalasilAo do rattakaMbalasilAo do airattakaMbalasilAo do maMdarA do maMdaracaliAo, ghAyaisaMDassa NaM dIvassa vediyA do gAuyAI uDDhamaccatteNaM paNNattA / [97] kAlodassa NaM samudassa veiyA do gAuyAiM uDDhe uccatteNaM paNNattA / pakkharavaradIvaDDha puratthimaddhe NaM maMdarassa pavvayassa uttara-dAhiNe NaM do vAsA paNNattA-bahasamatullA jAva taM jahA- bharahe ceva eravae ceva taheva jAva do kurAo paNNattAo-devakurA ceva uttarakurA ceva, tattha NaM do mahatimahAlayA mahaddamA paNNattA taM jahA- kUDasAmalI ceva paumarukkhe ceva, devA-garule ceva veNudeve paume ceva, jAva chavvihaMpi kAlaM paccaNubhavamANA viharati / pakkharavaradIvaDDhapaccatyimaddhe NaM maMdarassa pavvayassa uttara-dAhiNeNaM do vAsA paNNattAtaheva NANattaM kUDasAmalI ceva mahApaumarukkhe ceva, devA-garule ceva veNudeve puMDarIo ceva, ThANaM-2. uddeso-3 pukkharavaradIvaDDhe NaM dIve do bharahAiM do eravayAiM jAva do maMdarA do maMdaracUliyAo, pukkharavarassa NaM dIvassa veiyA do gAuyAI uDDhamaccatteNaM paNNattA, savvesipi NaM dIvasamaddANaM vediyAo do gAuyAI uDDhamuccatteNaM pnnnnttaao| [98] do asurakumAriMdA paNNattA taM jahA- camare ceva balI ceva, do nAgakumAriMdA paNNattA taM jahA- dharaNe ceva bhUyANaMde ceva, do suvaNNakumAriMdA paNNattA taM jahA- veNudeve ceva veNudAlI ceva, do vijjukumAriMdA paNNattA taM jahA- haricceva harissahe ceva, do aggikumAriMdA paNNattA taM jahA- aggisihe ceva aggimANave ceva, do dIvakumAriMdA paNNattA taM jahA- puNNe ceva visiDhe ceva, do udahikumAriMdA paNNattA taM jahA- jalakaMte ceva jalappabhe ceva, do disAkumAriMdA paNNattA taM jahA- amiyagatI ceva amitavAhaNe ceva, do vAyukumAriMdA paNNattA taM jahA- velaMbe ceva pabhaMjaNe ceva, do thaNiyakumAriMdA pannattA taM jahA- ghose ceva mahAghose ceva, do pisAiMdA paNNattA taM jahA- kAle ceva mahAkAle ceva, do bhUiMdA paNNattA taM jahA- surUve ceva paDirUve ceva, do jakkhiMdA paNNattA taM jahA- puNNabhadde ceva mANibhadde, ceva do rakkhasiMdA paNNattA taM jahA- bhIma ceva mahAbhIme ceva, do kinnariMdA paNNattA taM jahA- kinnare ceva kiMparise ceva, do kiMparisiMdA paNNattA taM jahA- saparise ceva mahAparise ceva, do mahoragiMdA paNNattA taM jahA- atikAe ceva mahAkAe ceva, do gaMdhavviMdA paNNattA taM jahA- gItaratI ceva gIyajase ceva, do aNapaNNiMdA paNNattA taM jahAsaNNi-hie ceva sAmaNNe ceva, do paNapaNNiMdA paNNattA taM jahA- dhAe ceva vihAe ceva, do isivAiMdA paNNattA taM jahA- isicceva isivAlae ceva, do bhUtavAiMdA paNNattA taM jahA- issare ceva mahissare ceva, do kaMdidA paNNattA taM jahA- suvacche ceva visAle ceva, do mahAkaMdidA paNNattA taM jahA hasse ceva hassaratI ceva, do kuMbhaMDiMdA paNNattA taM jahA- see ceva mahAsee ceva, do pataiMdA paNNattA taM jahA- pattae teva patayavaI ceva, joisiyANaM devANaM do iMdA paNNattA taM jahA- caMde ceva sare ceva / [muni dIparatnasAgara saMzodhita:] [18] [3-ThANa] Page #20 -------------------------------------------------------------------------- ________________ sohammIsANes NaM kappes do iMdA paNNattA taM jahA- sakke ceva IsANe ceva, saNaMkamAramAhiMdesu kappesu do iMdA paNNattA taM jahA- saNaMkumAre ceva mAhide ceva, baMbhaloga-laMtaesu NaM kappesu do iMdA paNNattA taM jahA- baMbhe ceva laMtae ceva, mahAsukka-sahassAresu NaM kappesu do iMdA paNNattA taM jahAmahAsukke ceva sahassAre ceva, ANata-pANata-AraNa-accutesu NaM kappesu do iMdA paNNattA taM jahA- pANate ceva accate ceva, mahAsukkasahassAresu NaM kappesu vimANA duvaNNA paNNattA taM jahA- hAliddA ceva sukillA ceva gevijjagA NaM devA do rayaNIo uDDhamuccatteNaM paNNattA / 0 bIe ThANe taio uddeso samatto . 0 cauttho-uddeso 0 [99] samayAti vA AvaliyAti vA jIvAti yA ajIvAti yA pavaccati, ANApANUti vA thoveti vA jIvAti yA ajIvAti yA pavaccati, khaNAti vA lavAti vA jIvAti yA AjIvAti yA pavaccati, evaM-mahattAti vA ahorattAti vA, pakkhAti vA mAsAti vA, uti vA ayaNAti vA, saMvaccharAti vA jagAti vA, vAsasayAti vA vAsasahassAi vA, vAsasatasahassAi vA vAsakoDIi vA, pavvaMgAti ThANaM-2, uddeso-4 pavvAti vA, tuDiyaMgAti vA tuDiyAti vA, aDaDaMgAti vA aDaDAti vA, avavaMgAti vA avavAti vA, huhuaMgAti vA huyAti vA, uppalaMgAti vA uppalAti vA, paumaMgAti vA paumAti vA, naliNaMgAti vA naliNAti vA, atthaNikagAti vA atthaNikAti vA, auaMgAti vA, auAti vA NauaMgAti vA NauAti vA, pautaMgAti vA pautAti vA, cUliyaMgAti vA cUliyAti vA, sIsapaheliyaMgAti vA sIsapaheliyAti vA, paliovamAti vA sAgarovamAti vA, osappiNIti vA ussappiNIti vA jIvAti yA ajIvAti yA pavaccati / / gAmAti vA nagarAti vA nigamAti vA rAyahANIti vA kheDAti vA kabbaDAti vA maDaMbAti vA doNamuhAti vA paTTaNAti vA AgarAti vA AsamAti vA saMbAhAti vA saNNivesAi vA ghosAi vA ArAmAi vA ujjANAti vA vaNAti vA vaNasaMDAti vA vAvIti vA pukkharaNIti vA sarAti vA sarapaMtIti vA agaDAti vA talAgAti vA dahAti vA nadIti vA puDhavIti vA udahIti vA vAtakhaMdhAti vA uvAsaMtarAti vA valayAti vA viggahAti vA dIvAti vA samaddAti vA velAti vA veiyAti vA dArAti vA toraNAti vA neraiyAti vA neraiyAvAsAti vA jAva vemANiyAti vA vemANiyAvAsAti vA kappAti vA kappavimANAvAsAti vA vAsAti vA vAsadharapavvatAti vA kuDAti vA kuDagArAti vA vijayAti vA rAyahANIti vA jIvAti yA ajIvAti yA pavuccati / chAyAti vA AtavAti vA dosiNAti vA aMdhakArAti vA omANAti vA ummANAti vA atiyA-NagihAti vA ujjANagihAti vA avaliMbAti vA saNippavAtAti vA jIvAti yA ajIvAti yA pavuccati / do rAsI paNNattA taM jahA- jIvarAsI ceva ajIvarAsI ceva / [100] duvihe baMdhe paNNatte taM jahA- pejjabaMdhe ceva dosabaMdhe ceva / [muni dIparatnasAgara saMzodhita:] [19] [3-ThANa] Page #21 -------------------------------------------------------------------------- ________________ jIvA NaM dohiM ThANehiM pAvaM kammaM baMdhaMti taM jahA- rAgeNa ceva doseNa ceva, jIvA NaM dohiM ThANehiM pAvaM kammaM udIreMti taM jahA- abbhovagAmiyAe ceva veyaNAe uvakkamiyAe ceva veyaNAe, evaM vedeti, evaM nijjareMti jahA- abbhovagabhiyAe ceva veyaNAe, uvakkamiyAe ceva veyaNAe / [101] dohiM ThANehiM AtA sarIraM phusittA NaM NijjAti, taM jahA- deseNavi AtA sarIraM phasittA NaM NijjAti savveNavi AtA sarIragaM phasittA NaM NijjAti, evaM pharittA NaM, evaM phaDittA NaM evaM saMvadRtittA evaM nivadRtittA / [102] dohiM ThANehiM AtA kevalipaNNattaM dhammaM labhejjA savaNayAe taM jahA- khaeNa ceva uvasameNa ceva evaM jAva maNapajjavanANaM uppADejjA taM jahA- khaeNa ceva uvasameNa ceva / [103] duvihe addhovamie paNNatte taM jahA- paliovame ceva sAgarovame ceva, se kiM taM paliovame? | [104] jaM joyaNavicchiNNaM pallaM egAhiyapparUDhANaM / hojja niraMtaraNicitaM bharitaM vAlaggakoDINaM / / [105] vAsasae vAsasae ekkekke avahaDaMmi jo kAlo / so kAlo boddhavvo uvamA egassa pallassa / / [106] eesiM pallANaM koDAkoDI havejja dasa gaNitA / ThANaM-2, uddeso-4 taM sAgarovamassa u egassa bhave parImANaM / / [107] vihe kohe paNNatte taM jahA- AyapaiTThie ceva parapaiTThie ceva evaM neraiyANaM jAva vemANiyANaM evaM jAva micchAdasaNasalle / [108] vihA saMsArasamAvaNNagA jIvA paNNattA taM jahA- tasA ceva thAvarA ceva, duvihA savvajIvA paNNattA taM jahA- siddhA ceva asiddhA ceva, vihA savvajIvA paNNattA taM jahA- saiMdiyA ceva aNiMdiyA ceva [sakAyacceva akAyacceva sajogI ceva ajogI ceva saveyA ceva ayA ceva sakasAyA ceva aNiMdiyA ceva, evaM esA gAhA phAsetavvA jAva sasarIrI ceva asarIrI ceva / [109] siddha saiMdiyakAe joge vee kasAya lesA ya / nANavaogAhAre bhAsaga carime ya sasarIrI / / [110] do maraNAI samaNeNaM bhagavatA mahAvIreNaM samaNANaM niggaMthANaM no NiccaM vaNiyAI no NiccaM kittiyAiM no NiccaM buiyAiM no miccaM pasatthAI no NiccaM abbhaNaNNAyAiM bhavaMti taM jahAvalayamaraNe ceva vasaTTamaraNe ceva, evaM- niyANamaraNe ceva tabbhavamaraNe ceva, giripaDaNe ceva tarupaDaNe ceva, jalappavese ceva jalaNapavese ceva, visabhakkhaNe ceva satthovADaNe ceva, do maraNAiM jAva no NiccaM abbhaNNNAyAI bhavaMti, kAraNeNa puNa appaDiTThAiM taM jahA- vehANase ceva giddhapaDhe ceva / do maraNAI samaNeNaM bhagavayA mahAvIreNaM samaNANaM niggaMthANaM NiccaM vaNNiyAiM jAva abbhaNaNNAyAi bhavaMti, taM jahA- pAovagamaNe ceva bhattapaccakkhANe ceva, pAovagamaNe vihe paNNatte taM jahA- nIhArime ceva anIhArime ceva niyamaM apaDikamme, bhattapaccapakkhANe duvihe paNNatte taM jahAnIhArime ceva anIhArime ceva niyamaM sapaDikamme / [muni dIparatnasAgara saMzodhita:] [20] [3-ThANa] Page #22 -------------------------------------------------------------------------- ________________ [111] ke ayaM loge?, jIvacceva ajIvacceva, ke anaMtA loge?, jIvacceva ajIvacceva ke sAsayA loge?, jIvacceva ajIvacceva / [112] duvihA bodhI paNNattA taM jahA- nANabodhI ceva daMsaNabodhI ceva, duvihA buddhA paNNattA taM jahA- nANabuddhA ceva daMsaNabuddhA ceva, duvihe mohe paNNatte taM jahA- nANamohe ceva daMsaNamohe ceva, duvihA mUDhA paNNattA taM jahA- nANamUDhA ceva daMsaNamUDhA ceva / [113] nANAvaraNijje kamme duvihe pa0 taM0- desaNANAvaraNijje ceva savvanANAvaraNijje ceva, darisaNAvaraNijje kamme evaM ceva, veyaNijje kamme duvihe paNNatte taM jahA - sAtAveyaNijje ceva asAtAveyaNijje ceva, mohaNijje kamme duvihe paNNatte taM jahA- daMsaNamohaNijje ceva carittamohaNijje ceva, Au kamme duvihe paNNatte taM jahA- addhAue ceva bhavAue ceva, nAme kamme duvie pa0 taM0 jahAsubhanAme ceva asubhanAme ceva, gotte kamme duvihe paNNatte taM jahA uccAgote ceva nIyAgote ceva, aMtarAie kamme duvihe pa0 taM0 jahA- paDuppaNNaviNAsie ceva pihati ya AgAmipahaM ceva / [114] duvihA mucchA paNNattA taM jahA pejjavattiyA ceva dosavattiyA ceva, pejjavattiyA mucchA duvihA pa0 taM0- mAyA ceva lobhe ceva dosavattiyA mucchA duvihA paNNattA taM jahA- kohe ceva mANe ceva / [115] duvihA ArAhaNA pa0 taM0- dhammiyArAhaNA ceva kevaliArAhaNA ceva, dhammiyArAhaNA duvihA paNNattA taM jahA- suyadhammArAhaNA ceva carittadhammArAhaNA ceva, kevaliArAhaNA duvihA paNNattA taM ThANaM-2, uddeso-4 jahA- aMtakiriyA ceva kappavimANovavattiyA ceva / [116] do titthagarA nIluppalasamA vaNNeNaM paNNattA taM jahA- muNisuvvae ceva ariTThanemI ceva, do titthagarA piyaMgusAmA vaNNeNaM paNNattA jahA- mallI ceva pAse ceva, do titthagarA paumagorA vaNNeNaM paNNattA taM jahA- paumappahe ceva vAsupujje ceva do titthagarA caMdagorA vaNNeNaM paNNattA taM jahAcaMdappabhe ceva pupphadaMte ceva / [117] saccappavAyapuvvassa NaM duve vatthU paNNattA / [198] puvvAbhaddavayA nakkhatte dutAre paNNatte, uttarAbhaddavayA nakkhatte dutAre paNNatte, puvvaphagguNI nakkhatte dutAre paNNatte, uttarAphagguNI nakkhatte dutAre paNNatte / [119] aMto NaM maNussakhettassa do samuddA pa0 taM jahA- lavaNe ceva kAlode ceva / [120] do cakkavaTTI aparicattakAmabhogA kAlamAse kAlaM kiccA ahesattamA puDhavI apaiTThANe narae neraiyattAe uvavaNNA taM jahA - subhUme ceva baMbhadatte ceva / [121] asuriMdavajjiyANaM bhavaNavasINaM devANaM ukkoseNaM desUNAI do paliovamAiM ThitI paNNattA, sohamme kappe devANaM ukkoseNaM do sAgarovamAiM ThitI paNNattA, IsANe kappe devANaM ukkoseNaM sAtiregAiM do sAgarovamAiM ThitI pa0, saNakumAre kappe devANaM jahaNNeNaM do sAgarovamAiM ThitI pa0, mAhiMde kappe devANaM jahaNeNaM sAiregAiM do sAgarovamAiM ThitI paNNattA / [122] dosu kappesu kappitthiyAo pa0 taM jahA- sohamme ceva IsANe ceva / [123] dosu kappesu devA teulessA pa0 taM jahA- sohamme ceva IsANe ceva / [ muni dIparatnasAgara saMzodhitaH ] [21] [3-ThANaM] Page #23 -------------------------------------------------------------------------- ________________ [124] dos kappes devA kAyapariyAragA paNNattA taM jahA- sohamme ceva IsANe ceva, dos kappesu devA phAsapariyAragA paNNattA taM jahA- saNaMkumAre ceva mAhiMde ceva, dosu kappesu devA rUvapariyAragA paNNattA taM jahA- baMbhaloge ceva laMtage ceva, dos kappes devA saddapariyAragA paNNattA taM jahA- mahAsukke ceva sahassAre ceva, do iMdA maNapariyAragA paNNattA taM jahA- pANae ceva accae ceva / [125] jIvA NaM duTThANaNivvattie poggale pAvakammattAe ciNiMsu vA ciNaMti vA ciNissaMti vA taM jahA- tasakAyaNivvattie ceva thAvarakAyaNivvattie ceva, evaM uvaciNiMsu vA uvaciNaMti vA uvaci-NissaMti vA, baMdhisu vA baMdheti vA baMdhissaMti vA, udIriMsu vA udIreMti vA udIrissaMti vA, veTeMsu vA vedeti vA vedissaMti vA, nijjariMsa vA nijjareMti vA nijjarissaMti vA / [126] dupaesiyA khaMdhA anaMtA paNNattA, dupadesogADhA poggalA anaMtA paNNattA, evaM jAva duguNalakkhA poggalA anaMtA paNNattA | * bIe ThANe cauttho uddeso samatto . 0 bIaM ThANaM samattaM 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIaM ThANaM samattaM . [] taiyaM-ThANaM / 0 paDhamo-uddeso 0 [127] tao iMdA paNNattA taM jahA- nAmiMde ThavaNiMde davviMde, tao iMdA paNNattA taM jahAThANaM-3, uddeso-1 nANiMde daMsaNiMde carittiMde, tao iMdA paNNattA taM jahA- deviMde asuriMde maNussiMde / [128] tivihA vikavvaNA paNNattA taM jahA- bAhirae poggalae pariyAdittA egA vikavvaNA bAhirae poggale apariyAdittA egA vikavvaNA bAhirae poggale pariyAdittAvi apariyAdittAvi egA vikavvaNA, tivihA vikavvaNA paNNattA taM jahA- abbhaMtarae poggale pariyAdittA egA vikavvaNA abbhaMtarae poggale apariyAdittA viegA vikavvaNA abbhaMtarae poggale pariyAdittAvi apariyAdittAvi egA vikuvvaNA, tivihA vikavvaNA pa0 taM0 jahA-bAhirabbhaMtarae poggale pariyAdittA egA vikavvaNA bAhirabbhaMtarae poggale apariyAdittA egA vikavvaNA bAhirabbhaMtarae poggale pariyAdittAvi apariyAdittAvi egA vikavvaNA / ___ [129] tivihA neraiyA paNNattA taM jahA- katisaMcittA akatisaMcitA avattavvagasaMcitA, evamegiMdiyavajjA jAva vemANiyA / [130] tivihA pariyAraNA paNNattA taM jahA- ege deve aNNe deve aNNesiM devANaM devIo ya abhijaMjiya-abhijaMjiya pariyAreti appaNijjiAo devIo abhijaMjiya abhijaMjiya pariyAreti appANameva appaNA viuvviya-viuvviya pariyAreti, ege deve no aNNe deve no aNNesiM devANaM devIo abhimuMjiya-abhimuMjiya pariyAreti attaNijjitAo devIo abhimuMjiya-abhijujaMjiya pariyAreti appANameva appaNA viuvviya-viuvviya pariyAreti, ege deve no aNNe deve no aNNesiM devANaM devIo [muni dIparatnasAgara saMzodhita:] [22] [3-ThANa] Page #24 -------------------------------------------------------------------------- ________________ abhimuMjiya-abhimuMjiya pariyAreti no appaNijjitAo devIo abhimuMjiya-abhimuMjiya pariyAreti appANameva appANaM viuvviya-viuvviya pariyAreti / 131] tivihe mehuNe paNNatte taM jahA- divve mANussae tirikkhajoNie, tao mehuNaM gacchaMti taM jahA- devA maNussA tirikkhajoNiyA, tao mehaNaM sevaMti taM jahA- itthI purisA napuMsagA / [132] tivihe joge paNNatte taM jahA- maNajoge vaijoge kAyajoge evaM neraiyANaM vigaliMdiya vajjANaM jAva vemANiyANaM, tivihe paoge paNNatte taM jahA- maNapaoge vaipaoge kAyapaoge, jahA jogo vigaliMdiyavajjANaM jAva tahA paogovi, tivihe karaNe paNNatte taM jahA- maNakaraNe vaikaraNe kAyakaraNe evaM- vigaliMdiyavajjaM jAva vemANiyANaM, tivihe karaNe paNNatte taM jahA- AraMbhakaraNe saMraMbhakaraNe samAraMbhakaraNe niraMtaraM jAva vemANiyANaM / [133] tihiM ThANehiM jIvA appAuyattAe kamme pagareMti taM jahA- pANe ativAtittA bhavati musaM vaittA bhavati tahArUvaM samaNaM vA mAhaNaM vA aphAsueNaM aNesaNijjeNaM asaNapANakhAimasAimeNaM paDilAbhettA bhavati, iccetehi tihiM ThANehiM jAva appAuyattAe kamma pagareMti / / tihiM ThANehiM jIvA dIhAuyattAe kammaM pagareMti taM jahA- no pANe ativAtittA bhavai no musaM vaittA bhavai tahArUvaM samaNaM vA mAhaNaM vA phAsueNaM esaNijjeNaM asaNapANakhAimasAimeNaM paDilAbhettA bhavai, iccetehiM tihiM ThANehiM jIvA dIhAuyattAe kammaM pagareMti / ThANaM-3, uddeso-1 tihiM ThANehiM jIvA asubhadIhAuyattAe kammaM pagareMti, taM jahA pANe ativAtittA bhavai masaM vaittA bhavai tahArUvaM samaNaM vA mAhaNaM vA hIlettA niMdittA khiMsettA garahittA avamANittA annayareNaM amaNanneNaM apItikArateNaM asaNaM0 paDilAbhittA bhavai, iccetehiM tihiM ThANehiM jIvA asubha dIhAuyattAe kammaM pagareMti tihiM ThANehiM jIvA subhadIhAuyattAe kammaM pagareMti taM jahA- no pANe ativAtittA bhavai no musaM vadittA bhavai tahArUvaM samaNe vA mAhaNaM vA vaMdittA NamaMsittA sakkArittA sammANittA kallANaM maMgalaM devataM cetitaM pajjavAsettA maNaNNeNaM pItikAraeNaM asaNapANakhAimasAimeNaM paDilAbhettA bhavaiiccetehiM tihiM ThANehiM jIvA sahadIhAuyattAe kammaM pagareMti / ___ [134] tao guttIo paNNattAo taM jahA- maNaguttI vaiguttI kAyaguttI, saMjayamaNussANaM tao guttIo paNNattAo taM jahA- maNaguttI vaiguttI kAyaguttI / tao aguttIo paNNattAo taM jahA- maNaagutI vaiaguttI kAyaaguttI, evaM- neraiyANaM jAva thaNiyakamArANaM, paMcidiyatirikkhajoNiyANaM asaMjata maNussANaM vANamaMtarANaM joisiyANaM vemANiyANaM tao daMDA paNNattA taM jahA- maNadaMDe vaidaMDe kAyadaMDe, neraiyANaM tao daMDA paNNattA taM jahAmaNadaMDe vaidaMDe kAyadaMDe, vigaliMdiyavajjaM jAva vemANiyANaM / [muni dIparatnasAgara saMzodhita:] [23] [3-ThANa] Page #25 -------------------------------------------------------------------------- ________________ [135] tivihA garahA paNNattA taM jahA- maNasA vege garahati vayasA vege garahati kAyasA vege garahati-pAvANaM kammANaM akaraNayAe, ahavA- garahA tivihA paNNattA taM jahA- dIhaMpege addhaM garahati rahassaMpege addhaM garahati kAyapege paDisAharati-pAvANaM kammANaM akaraNayAe | tivihe paccakkhANe paNNatte taM0 maNasA vege paccakkhAti vayasA vege paccakkhAti kAyasA vege paccakkhAti-pAvANaM kammANaM akaraNayAe, evaM jahA garahA tahA paccakkhANevi do AlAvagA bhA0| [136] tao rukkhA paNNattA taM jahA- pattovage papphovage phalovage, evAmeva tao purisajAtA paNNattA taM jahA- pattovArukkhasamANe pupphovArukkhasamANe phalovArukkhasamANe / tao purisajjAyA paNNattA taM jahA- nAmapurise ThavaNapurise davvapurise, tao purisajjAyA paNNattA taM jahAnANapurise daMsaNapurise carittapurise, tao purisajjAyA paNNattA taM jahA- vedapurise ciMdhapurise abhilAvapurise / tivihA parisA paNNattA taM jahA- uttamaparisA majjhimaparisA jahaNNaparisA, uttamaparisA tivihA paNNattA taM jahA- dhammapurisA bhogapurisA kammapurisA, dhammapurisA arahaMtA bhogapurisA cakkavaTTI kammapurisA vAsudevA / majjhimapurisA tivihA paNNattA taM jahA- uggA bhogA rAiNNA, jahaNNapurisA tivihA paM0 taM jahA- dAsA bhayagA bhAillAgA | [137] tivihA macchA paNNattA taM jahA- aMDayA poyayA saMmacchimA, aMDayA macchA tivihA paNNattA taM0- itthI parisA napuMsagA, potayA macchA tivihA paNNattA taM jahA- itthI parisA napuMsagA / tivihA pakkhI paNNattA taM jahA- aMDayA poyayA samucchimA, aMDayA pakkhI tivihA paNNattA taM jahA- itthI purisA napuMsagA, poyayA pakkhI tivihA paNNattA taM jahA- itthI purisA napuMsagA evameteNaM abhilAveNaM uraparisappA vi bhANiyavvA, bhujaparisappA vi bhANiyavvA / [138] evaM ceva tivihAo itthIo paNNattAo taM0- tirikkhajoNitthIo maNassitthIo ThANaM-3, uddeso-1 devitthIo | tirikkhajoNIo itthIo tivihAo paNNattAo taM jahA- jalacarIo thalacarIo khahacarIo massitthIo tivihAo paNNattAo taM jahA- kammabhUmiyAo akammabhUmiyAo aMtaradIvigAo / tivihA purisA paNNattA taM jahA- tirikkhajoNiyapurisA maNussapurisA devapurisA / tirikkhajoNiyapurisA tivihA paNNattA taM jahA- jalacarA thalacarA khahacarA / maNussapurisA tivihA paNNattA taM jahA- kammabhUmiyA akammabhUmiyA aMtaradIvagA / tivihA napuMsagA paNNattA taM jahAneraiyanapuMsagA tirikkhajoNiyanapusaMgA maNussanapuMsagA / tirikkhajoNiyanapusaMgA tivihA paNNattA taM jahA- jalayarA thalayarA khahayarA, maNussa-napuMsagA tividhA paNNattA taM jahA- kammabhUmigA akammabhUmigA aMtaradIvagA / [139] tivihA tirikkhajoNiyA paNNattA taM jahA- itthI purisA napuMsagA | [140] neraiyANaM tao lesAo paNNattAo taM0- kaNhalesA nIlalesA kAulesA / asurakumArANaM tao lesAo saMkiliTThAo paNNattAo taM jahA- kaNhalesA nIlalesA kAulesA, evaM jAva thaNiyakumArANaM, evaM- puDhavikAiyANaM Au-vaNassatikAiyANavi, teukAiyANaM vAukAiyANaM baMdiyANaM teMdiyANaM cauriMdiyANaMvi tao lessA jahA neraiyANaM / [muni dIparatnasAgara saMzodhita:] [24] [3-ThANa] Page #26 -------------------------------------------------------------------------- ________________ paMcidiyatirikkhajoNiyANaM tao lesAo saMkiliTThAo paNNattAo taM jahA- kaNhalesA nIlalesA kAulesA, paMcidiyatirakkhajoNiyANaM tao lesAo asaMkiliTThAo paNNattAo taM jahA teulesA pamhalesA sakkalesA, evaM maNussANaM vi / jahA- kaNhalesA nIlalesA kAulesA [maNussANaM tao lesAo asaMkili-DhAo paNNattAo taM0 jahA- vANamaMtarANaM jahA asurakumArANaM / vemANiyANaM tao lessAo paNNattAo taM0- teulesA pamhalesA sakkalesA | [141] tihiM ThANehiM tArAruve calejjA taM jahA- vikavvamANe vA pariyAremANe vA ThANAo vA ThANaM saMkamamANe tArArUve calejjA, tihiM ThANehiM deve vijjuyAraM karejjA taM jahA- vikuvvamANe vA pariyAremANe vA tahArUvassa samaNassa vA mAhaNassa vA iDhiM jutiM jasaM balaM vIriyaM purisakkAra-parakkama uvadaMsemANe-deve vijjuyAra karejjA / tihiM ThANehiM deve thaNiya-sadaM karejjA taM jahA- vikavvamANe vA, evaM jahA vijjutAre taheva thaNiyasabaMpi / [142] tihiM ThANehiM logaMdhayAre siyA taM jahA- arahaMtehiM vocchijjamANehiM arahaMtapaNNatte dhamme vocchijjamANe pavvagate vocchijjamANe, tihiM ThANehiM logajjote siyA taM jahA- arahaMtehiM jAyamANehiM arahaMtehiM pavvayamANehiM arahaMtANaM nANuppAyamahimAm / tihiM ThANehiM devaMdhakAre siyA taM jahA- arahaMtehiM vocchijjamANehiM arahaMtapannatte dhamme vocchijjamANe pavvagate vocchijjamANe, tihiM ThANehiM devajjote siyA taM jahA- arahaMtehiM jAyamANehiM arahaMtehiM pavvayamANehiM arahaMtANaM nANuppAyamahimAsu / tihiM ThANehiM devasaNNivAe siyA taM jahA- arahaMtehiM jAyamANehiM arahaMtehiM pavvayamANehiM arahaMtANaM nANuppAyamahimAsu evaM devakkaliyA, devakahakahae | tihiM ThANehiM deviMdA mANusaM logaM havvamAgacchaMti taM jahA- arahaMtehiM jAyamANehiM arahaMtehiM pavvayamANehiM arahaMtANaM nANuppAyamahimAsu, evaM- sAmANiyA, tAyattIsagA, logapAlA devA aggamahisIo ThANaM-3, uddeso-1 devIo, parisovavaNNagA devA, aNiyAhivaI devA, AyarakkhA devA, mANusaM logaM havvamagacchaMti / tihiM ThANehiM deva abbhaTThijjA taM jahA- arahaMtehiM jAyamANehiM jAva taM ce va | evaM AsaNAI calejjA, sIhaNAyaM karejjA, celakkhevaM karejjA, tihiM ThANehiM devANaM ceiyarukkhA calejjA taM jahA- arahaMtehiM jAyamANehiM [arahaMtehiM pavvayamANehiM arahaMtANaM nANuppAyamahimAs] / tihiM ThANehiM logaMtiyA devA mANusaM logaM havvamAgacchejjA taM jahA- arahaMtehiM jAyamANehiM arahaMtehiM pavvayamANehiM arahaMtANaM nANappAyamahimAs / [143] tiNhaM duppaDiyAraM samaNAuso! taM jahA- ammapiuNo bhaTTissa dhammAyariyassa, saMpAto'vi ya NaM kei purise ammApiyaraM sayapAgasahassapAgehiM tellehiM abbhaMgettA surabhiNA gaMdhaTTaeNaM uvvaTTittA tihiM udagehiM majjAvettA savvAlaMkAravibhUsiyaM karettA maNaNNaM thAlIpAgasuddhaM aTThArasavaMjaNAulaM bhoyaNaM bhoyAvettA jAvajjIvaM piTThivaDeMsiyAe parivahejjA, teNAvi tassa ammApiussa duppaDiyAraM bhavai, [muni dIparatnasAgara saMzodhita:] [25] [3-ThANa] Page #27 -------------------------------------------------------------------------- ________________ ahe NaM se taM ammApiyaraM kevalipaNNatte dhamme AghavaittA paNNavaittA parUvaittA ThAvitA bhavati, teNAmeva tassa ammApiussa suppaDiyAraM bhavati samaNAuso, kei mahacce dariddaM samukkasejjA, tae NaM se daridde samukkiTThe samANe pacchA puraM ca NaM viulabhogasamitisamaNNAgate yAvi viharejjA, tae NaM se mahacce aNNayA kayAi dariddIhUe samANe tassa dariddassa aMtie havvamAgacchejjA, tae NaM se daridde tassa bhaTTissa savvassamavi dalayamANe teNAvi tassa duppaDiyAraM bhavati, ahe NaM se taM bhaTTiM kevalipaNNatte dhamme AghavaittA paNNavaittA parUvaittA ThAvaitA bhavati, teNAmeva tassa bhaTTissa suppaDiyAraM bhavati samaNAuso / keti kahArUvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvaNaM soccA nisamma kAlamAse kAlaM kiccA aNNayaresu devaloesa devattAe uvavaNNe, tae NaM se deve taM dhammAyariyaM dubbhikkhAo vA desAo subhikkhaM desaM sAharejjA, kaMtArAo vA NikkaMtAraM karejjA, dIhakAlieNaM vA rogAMtakeNaM abhibhUtaM samANaM vimoejjA teNAviM tassa dhammAyariyassa duppaDiyAraM bhavati, ahe NaM se taM dhammAyariyaM kevalipaNNattAo dhammAo bhaTTaM samANaM bhujjovi kevalipaNNatte dhamme AghavaittA paNNavaittA paruvaittA ThAvaitA bhavati, teNAmeva tassa dhammAyariyassa supaNDiyAraM bhavati samaNAuso / [144] tihiM ThANehiM saMpaNNe aNagAre aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM vIIvaejjA, taM jahA- anidANayAe diTThisaMpannayAe jogavAhiyAe / [145] tivihA osappiNI paNNattA taM jahA- ukkosA majjhimA jahaNNA, evaM chappi samAo bhANiyavvAo jAva dUsama dUsamA / tivihA ussappiNI paNNattA taM jahA- ukkosA majjhimA jahaNNA evaM chappi samAo bhANi0 jAva susama susamA / [146] tihiM ThANehiM acchiNNe poggale calejjA taM jahA- AhArijjamANe vA poggale calejjA vikuvvamANe vA poggale calejjA ThANAo vA ThANaM saMkAmijjamANe poggale calejjA / tivihe uvadhI paNNatte taM jahA- kammovahI sarIrovahI bAhirabhaMDamattovahI, evaM asurakumArANaM bhANiyavvaM, evaM-egiMdiyaneraiyavajjaM jAva vemANiyANaM / ahavA - tivihe uvadhI paNNatte taM jahA- sacitte, ThANaM-3, uddeso-1 acitte mIsae, evaM neraiyANaM niraMtaraM jAva vemANiyANaM / tivihe pariggahe paNNatte taM jahA- kammapariggahe sarIrapariggahe bAhirabhaMDamatta pariggahe, evaM- asurakumArANaM evaM- egiMdiyaneraiyavajjaM jAva vemANiyANaM / ahavA-tivihe pariggahe paNNatte taM jahAsacitte acitte mIsae evaM neraiyANaM niraMtaraM jAva vemANiyANaM / [147] tivihe paNihANe paNNatte jaM jahA- maNapaNihANe vayapaNihANe kAyapaNihANe evaMpaMcidiyANaM jAva vemANiyANaM, tivihe suppaNihANe paNNatte taM jahA- maNasuppaNihANe vayasuppaNihANe kAyasuppaNihANe, saMjayamaNussANaM tivihe suppaNihANe paNNatte taM jahA- maNasuppaNihANe vayasuppaNihANe kAyasuppaNihANe, tivihe duppaNihANe paNNatte taM jahA- maNaduppaNihANe vayaduppaNihANe kAyaduppaNihANe evaM paMcidiyANaM jAva vemANiyANaM / [muni dIparatnasAgara saMzodhitaH ] [26] [ 3-ThANaM] Page #28 -------------------------------------------------------------------------- ________________ [148] tivihA joNI pa0 taM0- sItA usiNA sIosiNA evaM egiMdiyANaM vigaliMdiyANaM teukAiyavajjANaM samucchimapaMcidiyatirikkhajoNiyANaM samucchimamaNussANaM ya / tivihA joNI paNNattA taM jahA- sacittA acittA mIsiyA evaM- egidiyANaM vigaliMdiyANaM saMmacchimapaMcidiyatirikkha joNiyANaM saMmacchimamaNassANaM ya / / tivihA joNI paNNattA taM jahA- saMvuDA viyaDA saMvuDaviyaDA | tivihA joNI pannatA taM jahA- kummuNNayA saMkhAvattA vaMsIvattiyA, kummuNNayA NaM joNI uttamapurisAmAUNaM, kummuNNayAte NaM joNie tivihA uttamapurisA gabbhaM vakkamaMti taM jahA- arahaMtA cakkavaTTI baladevavAsudevA, saMkhAvattA NaM joNI itthIrayaNassa, saMkhAvattAe NaM joNIe bahave jIvA ya poggalA ya vakkamaMti viukkamati cayaMti uvavajjati no ceva NaM nipphajjati vaMsIvattitA NaM joNI pihajjaNassa, vaMsIvattitAe NaM joNie bahave pihajjaNA gabbhaM vakkaMmati / [149] tivihA taNavaNassaikAiyA paNNattA taM jahA- saMkhejjajIvikA asaMkhejjajIvikA anaMtajIvikA / [150] jaMbuddIve dIve bhArahe vAse tao titthA paNNattA taM jahA- mAgahe varadAme pabhAse, evaMeravaevi, jaMbuddIve dIve mahAvidehe vAse egamege cakkavaTTivijaye tao titthA paNNattA taM jahA- mAgahe varadAme pabhAse, evaM- ghAyaisaMDe dIve puratthimaddhevi paccatthimaddhevi pukkharavaradIvaddhe-puratthimaddhevi paccatthimaddhevi / ___ [151] jaMbuddIve dIve bharaheravaesu vAsesu tItAe ussappiNIe susamAe samAe tiNNi sAgaro vamakoDAkoDIo kAle hotthA evaM osappiNIe navaraM pannatte, AgamissAte ussIppaNIe bhavissati, evaMghAyaisaMDe puratyimaddhe paccatthimaddhe vi, evaM-pukkharavaradIvaddhe puratthimaddhe paccatthimaddhevi kAlo bhANiyavvo / jaMbuddIve dIve bharaheravaesu vAsesu tItAe ussappiNIe susamasusamAe samAe maNyA tiNNi gAuyAI uDDhaM uccatteNaM hotthA, tiNNi paliovamAiM paramAuM pAlaitthA, evaM-imIse osappiNIe AgamissAe ussappiNIe, jaMbuddIve dIve devakuruuttarakurAsu maNuyA tiNNi gAuAI uDDhaM uccatteNaM paNNattA, tiNNi paliovamAiM paramAuM pAlayaMti, evaM jAva pukkharavaradIvaddhapaccatthimaH / ThANaM-3, uddeso-1 jaMbuddIve dIve bharaheravaesu vAsesu egamegAe osappiNi-ussappiNIe tao vaMsAo uppajjiMsa vA uppajjaMti vA uppajjissaMti vA taM jahA- arahaMtavaMse cakkavaDivaMse dasAravaMse, evaM jAva pukkharavaradIvaddhapaccatthimaddhe / jaMbuddIve dIve bharaheravaesu vAsesu egamegAe osappiNI-ussappiNIe tao uttamapurisA uppajjiMs vA uppajjati vA uppajjissaMti vA taM jahA- arahaMtA cakkavaTTI baladeva-vAsudevA, evaM jAva pukkharavaradIvaddhapaccatyimaddhe, tao AhAuyaM pAlayaMti taM jahA- arahaMtA cakkavaTTI baladevavAsudevA, tao majjhimamAuyaM pAlayaMti taM jahA- arahaMtA cakkavaTTI baladevavAsudevA / [152] bAyarateukAiyANaM ukkoseNaM tiNNi rAiMdiyAI ThitI paNNattA | bAyaravAukAiyANaM ukkoseNaM tiNNi vAsasahassAI Thiti paNNattA / [muni dIparatnasAgara saMzodhita:] [27] [3-ThANa] Page #29 -------------------------------------------------------------------------- ________________ [153] aha bhaMte sAlINaM vIhINaM godhUmANaM javANaM javajavANaM- etesi NaM NANaM koTThAuttANaM pallAuttANaM maMcAuttANaM mAlAuttANaM olittANaM littANaM laMchiyANaM muddiyANaM pihitA kevaiyaM kAlaM joNI saMciTThati ? jahaNNeNaM aMtomuhuttaM ukkoseNaM tiNNi saMvaccharAI, teNa paraM joNI pamilAyati, teNa puraM joNI paviddhaMsati, teNa paraM joNI viddhaMsati, teNa paraM bIe abIe bhavati, teNa paraM joNIvocchede paNNatte / [154] doccAe NaM sakkarappabhAe puDhavIe neraiyANaM ukkoseNaM tiNNi sAgarovamAI ThI paNNattA, taccAe NaM vAluyappamAe puDhavIe jahaNNeNaM neraiyANaM tiNNi sAgarovamAiM ThitI paNNattA / [155] paMcamAe NaM dhUmappabhAe puDhavIe tiNNi nirayAvAsasayasahassA paNNattA, tisu NaM puDhavIsu neraiyANaM usiNaveyaNA paNNattA taM jahA- paDhamAe doccAe taccAe tisu NaM puDhavIsu neraiyA usiNaveyaNaM paccaNubhavamANA viharaMti taM jahA- paDhamAe doccAe taccAe / [156] tao loge samA sapakkhiM sapaDidisiM paNNattA taM jahA- appaiTThANe narae jaMbuddIve dIve savvaTThisiddhe mahA vimANe, tao loge samA sapakkhiM sapaDidisiM paNNattA taM jahA- sImaMtae NaM narae samayakkhette IsIpabbhArA puDhavI / [157] tao samuddA pagaIe udagaraseNaM paNNattA taM jahA- kAlode pukkharode sayaMbhuramaNe, tao samuddA bahumacchakacchabhAiNNA paNNattA taM jahA- lavaNe kAlode sayaMbhuramaNe / [158] tao loge nissIlA nivvatA nigguNA nimmerA nippaccakkhANaposahovavAsA kAlamAse kAlaM kiccA ahesattamAe puDhavIe appatiTThANe narae neraiyattAe uvavvajjaMti, taM jahA- rAyANo maMDalIyA je ya mahAraMbhA koDubI, tao loe susIlA suvvayA sagguNA samerA sapaccakkhANaposahovavAsA kAlamAse kAlaM kiccA savvaTThasiddhe vimANe devattAe uvavattAro bhavaMti taM jahA - rAyANo paricattakAmabhogA seNAvatI pasatthAro / [159] baMbhaloga-laMtaesu NaM kappesu vimANA tivaNNA paNNattA taM jahA- kiNhA nIlA lohiyA, ANayapANayAraNaccutesu NaM kappesu devANaM bhavadhAraNijjasarIragA ukkoseNaM tiNNi rayaNIo uDDha uccateNaM paNNattA / [160] tao pannattIo kAleNaM ahijjaMti taM jahA- caMdapannattI sUrapannattI dIvasAgarapannattI | * taie ThANe padamo uddeso samatto * ThANaM- 3, uddeso-2 0 bIo - uddeso 0 [161] tivihe loge paNNatte taM jahA- nAmaloge ThavaNaloge davvaloge, tivihe loge paNNatte taM jahA- nANaloge daMsaNaloga carittaloge, tivihe loge paNNatte taM jahA- uDDhaloge ahologe tiriyaloge / [162] camarassa NaM asuriMdassa asurakumAraraNNo tao parisAo paNNattAo taM jahAsamitA caMDA jAyA, abbhiMtaritA samitA majjhimitA caMDA bAhiritA jAyA, camarassa NaM asuriMdassa asurakumAraraNNo sAmANitANaM devANaM tao parisAo paNNattAo taM jahA- samitA jaheva camarassa, evaM [muni dIparatnasAgara saMzodhitaH ] [28] [3-ThANaM] Page #30 -------------------------------------------------------------------------- ________________ tAvattIsagANavi logapAlANaM DeyA pavvA, evaM- aggamahisINavi, balissavi evaM ceva, jAva aggamahisINaM / dharaNassa ya sAmANiya-tAyattIsagANaM ca samitA caMDA jAtA, logapAlANaM aggamahisINaMIsA tuDiyA daDharahA jahA dharaNassa tahA sesANaM bhavaNavAsINaM, kAlassa NaM pisAiMdassa pisAyaraNNo tao parisAo paNNattAo taM jahA- IsA tuDiyA daDharahA evaM- sAmANiyA-aggamahisINaM, evaM jAva gIyaratigIyajasANaM, caMdassa NaM jotisiMdassa jotisaraNNo tao parisAo paNNattAo taM jahA- tuMbA tuDiyA pavvA evaM- sAmANiya aggamahisINaM, evaM- sUrassavi / sakkassa NaM deviMdassa devaraNNo tao parisAo paNNattAo taM jahA- samitA caMDA jAyA, evaM jahA camarassa jAva aggamahisINaM, evaM jAva accatassa logapAlANaM / [163] tao jAmA paNNattA taM jahA- paDhame jAme majjhime jAme pacchime jAme, tihiM jAmehiM AyA kevalipaNNattaM dhamme labhejja savaNayAe taM jahA- paDhame jAme majjhime jAme pacchime jAme | evaM jAva kevalanANaM uppADejjA taM jahA- paDhame jAme majjhime jAme pacchime jaame| tao vayA paNNattA taM jahA- paDhame vae majjhime vae pacchime vae, tihiM vaehiM AyA kevalipannattaM dhammaM labhejja savaNayAe taM jahA- paDhame vae majjhime vae pacchime vae, eso ceva gamo neyavvo, jAva kevalanANaMti / [164] tivihA bodhI paNNattA taM jahA- nANabodhI daMsaNabodhI carittabodhI, tivihA buddhA paNNattA taM jahA- nANabuddhA daMsaNabuddhA carittabuddhA, evaM mohe, evaM muuddhaa| [165] tivihA pavvajjA paNNattA taM0- ihalogapaDibaddhA paralogapaDibaddhA duhato paDibaddhA, tivihA pavvajjA pannattA taM jahA- puratopaDibaddhA maggatopaDibaddhA duhao paDibaddhA, tivihA pavvajjA paNNattA taM jahA- tyAvaittA pyAvaittA buAvaittA, tivihA pavvajjA pannattA taM jahA- ovAtapavvajjA akkhAtapavvajjA saMgArapavvajjA / [166] tao niyaMThA nosaNNovauttA pa0 taM0 jahA- pulAe niyaMThe siNAe, tao niyaMThA saNNa-nosaNNovauttA pannattA taM jahA bause paDisevaNA kusIle kasAyakusIle / ___[167] tao sehabhUmIo pannattAo taM jahA- ukkosA majjhimA jahaNNA, ukkosA chammAsA majjhimA caumAsA jahaNNA sattarAIdiyA / tao therabhUmIo pannattAo taM jahA- jAtithere suyathere pariyAyathere, sadvivAsajAe samaNe ThANaM-3, uddeso-2 niggaMthe jAtithere, ThANasamavAyadhare NaM samaNe niggaMthe suyathere, vIsavAsapariyAe NaM samaNe niggaMthe pariyAyathere / ___[168] tao purisajAyA pannattA taM jahA- sumaNe dummaNe nosumaNe-nodummaNe, tao parisajAyA pannattA taM jahA- gaMtA nAmege sumaNe bhavati, gaMtA nAmege dummaNe bhavaMti, gaMtA nAmege nosamaNe-nodummaNe bhavaMti, [muni dIparatnasAgara saMzodhita:] [29] [3-ThANa] Page #31 -------------------------------------------------------------------------- ________________ tao parisajAyA pannattA taM jahA- jAmItege sumaNe bhavati, jAmItege dummaNe bhavati jAmItega nosumaNe-nodummaNe bhavati, tao purisajAyA pannattA taM jahA- jAissAmItege sumaNe bhavati, jAissAmItege dummaNe bhavati, jAissAmItege nosumaNe-nodummaNe bhavati / tao purisajAyA paNNattA taM jahA- agaMtA NAmege sumaNe bhavati, agaMtA NAmege dummaNe bhavati, agaMtA NAmege nosumaNa-nodummaNe bhavaMti / tao purisajAyA pannattA taM jahA- na jAmi ege sumaNe bhavati, na jAmi ege dummaNe bhavati, na jAmi ege nosumaNe nodummaNe bhavati / tao purisajAyA pannattA taM jahA- na jAissAmi ege sumaNe bhavati na jAissAmi ege dummaNe bhavati na jAissAsi ege nosumaNe-nodummaNe bhavati / evaM AgaMtA nAmege sumaNe bhavati, emitege sumaNe-3, essAmIti ege sumaNe bhavati-3, evaM eeNaM abhilAveNaM [169] gaMtA ya agaMtA ya AgaMtA khala tahA aNAgatA / cidvittamacidvittA nisitittA ceva no ceva / / [170] haMtA ya ahaMtA ya chidittA khala tahA achiMdittA / bUtittA abUtittA bhAsittA ceva no ceva / / [171] daccA ya adaccA ya bhuMjittA khalu tahA abhuMjittA / laMbhittA alaMbhittA piittA ceva no ceva / / [172] satittA asatittA jjhittA khala tahA ajjhittA | jatittA ajayitA ya parAjiNittA ceva no ceva / / [173] saddA rUvA gaMdhA rasA ya phAsA taheva ThANA ya / nissIlassa garahitA pasatthA paNa sIlavaMtassa / / evamikkekke tinni u tinni u AlAvagA bhANiyavvA, sadaM saNettA nAmege sumaNe bhavati-3, evaM suNemIti-3, suNissAmIti-3, evaM asuNettA nAmege sumaNe bhavati-3, na suNemIti-3, na suNissAmIti-3, evaM rUvAI gaMdhAiM rasAiM phAsAiM, ekkekke cha cha AlAvagA bhANiyavvA- 127- AlAvagA bhavaMti / [174] tao ThANA nisIlassa nivvayassa nigguNassa nimmerassa nippaccakkhANaposahovavAsassa garahitA bhavaMti taM jahA- assiM loge garahite bhavati uvavAte garahite bhavati AyAti garI bhavati tao ThANA susIlassa suvvayassa saguNassa sumerassa sapaccakkhANaposahovavAsassa pasatthA bhavaMta taM jahA- assiM loge pasatthe bhavati uvavAe pasatthe bhavati AjAtI pasatthA bhavati / [175] tividhA saMsArasamAvaNNagA jIvA pannattA taM jahA- itthI purisA napuMsagA, tivihA ThANaM-3, uddeso-2 savvajIvA pannattA taM jahA- sammaddiTThI micchAddiTThI sammAmicchaddiTThI, ahavA- tivihA savvajIvA pannattA taM jahA- pajjattagA apajjattagA nopajjattagA-no'pajjattagA / evaM- sammaddiTThi-pajjataga-parittA-suhamasanni-bhaviyA ya / [muni dIparatnasAgara saMzodhita:] [30] [3-ThANa] Page #32 -------------------------------------------------------------------------- ________________ [176] tividhA logaThitI pannattA taM jahA- AgAsapaiTThie vAte vAtapaiTThie udahI uidahIpaiTThiyA paDhavI, tao disAo pannattAo taM jahA- uDDhA ahA tiriyA, tihiM disAhiM jIvANaM gatI pavattati- uDDhAe ahAe tiriyAe, ___ tihiM disAhiM jIvANa-AgatI vakkatI AhAre vuDDhI nivuDDhI gatipariyAe samugdhAte kAlasaMjoge daMsaNAbhigame jIvAbhigame paNNatte taM jahA- uDDhAe ahAe tiriyAe tihiM disAhiM jIvANaM ajIvAbhigase paNNatte taM jahA- uDDhAe ahe tiriyAe evaM-paMciMdiyatirikkhajoNiyANaM evaM-maNassANavi | [177] tivihA tasA pannattA taM jahA- teukAiyA vAukAiyA urAlAtasA pANA, tivihA thAvarA pannattA taM jahA- puDhavikAiyA AukAiyA vaNassaikAiyA / [178] tao acchejjA pannattA taM jahA- samae padese paramANU, evaM abhejjA, aDajjhA, agijjhA, aNaDDhA, amajjhA, apaesA, tao avibhAimA pannattA taM jahA- samae padese paramANU / [179] ajjoti samaNe bhagavaM mahAvIre gotamAdI samaNe niggaMthe AmaMtettA evaM vayAsIkiMbhayA-pANA? samaNAuso!, gotamAdI samaNA niggaMthA samaNaM bhagavaM mahAvIraM uvasaMkamaMti uvasaMkamittA vaMdaMti namasaMti vaMdittA namaMsittA evaM vayAsI- no khalu vayaM devANuppiyA! eyamahUM jANAmo vA pAsAmo vA, taM jadi NaM devANappiyA eyamadvaM no gilAyaMti parikahittae tamicchAmo NaM devANuppiyANaM aMtie eyamaTuM jANittae, ajjoti samaNe bhagavaM mahAvIre gotamAdI samaNe niggaMthe AmaMtettA evaM vayAsI dukkhabhayA pANA samaNAuso! se NaM bhaMte! dukkhe keNa kaDe? jIveNaM kaDe, pamAdeNaM| se NaM bhaMte! dakkhe kahaM veijjati? appmaaennN| [180] annautthiyA NaM bhaMte! evaM AikkhaMti evaM bhAsaMti evaM paNNaveMti evaM parUveMti kahaNNaM samaNANaM niggaMthANaM kiriyA kajjati? tattha jA sA kaDA kajjai no taM pacchaMti, : kaDA no kajjati, no taM pacchaMti, tattha jA sA akaDA no kajjati no taM pacchaMti, tattha jA sA akaDA kajjati no taM pucchaMti, se evaM vattavvaM siyA? akiccaM dukkhaM aphusaM dukkhaM akajjamANakaDaM dukkhaM akaTu-akaTTha pANA bhUyA jIvA sattA veyaNaM vedetitti vattavvaM, je te evamAhaMsu micchA te evamAhaMsu, ahaM puNa evamAikkhAmi evaM bhAsAmi evaM paNNavemi evaM parUvemi- kiccaM dukkhaM phusaM dukkhaM kajjamANakaDaM dukkha kaTTa-kaTTa pANA bhUyA jIvA sattA veyaNaM veyaMtitti vattavvayaM siyA / 0 taie ThANe bIo uddeso samatto . 0 taio uddeso 0 [181] tihiM ThANehiM mAyI mAyaM kaTTa no AloejjA no paDikkamejjA no nidejjA no garihejjA no viuddejjA no visohejjA no akaraNayAe abbhaTejjA no ahArihaM pAyacchittaM tavokamma paDivajjejA, taM jahA- akarisaM vA'haM karemi vA'haM karissAmi vA'haM / tihiM ThANehiM mAyI mAyaM kaTTa no AloejjA no paDikkamejjA jAva no paDivajjejjA taM ThANaM-3, uddeso-3 jahA- akittI vA me siyA avaNNe vA me siyA avinae vA me siyA / tihiM ThANehiM mAyI mAyaM kaTTa no AloejjA jAva no paDivajjejjA, taM jahA- kittI vA me parihAissAti jase vA me parihAissAti pUyAsakkAre vA me parihAissati / [muni dIparatnasAgara saMzodhita:] [31] [3-ThANa] Page #33 -------------------------------------------------------------------------- ________________ tihiM ThANehiM mAyI mAyaM kaTTa AloejjA paDikkamejjA jAva paDivajjejjA, taM jahAmAyi NaM assiM loge garahie bhavati uvavAe garahie bhavati AyAtI garahiyA bhavati / tihiM ThANehiM mAyI mAyaM kaTTa AloejjA jAva paDivajjejjA taM jahA- amAissa NaM assiM loge pasatthe bhavati uvavAte pasatthe bhavati AyAtI pasatthA bhavati / tihiM ThANehiM mAyI mAyaM kaTTa AloejjA jAva paDivajjejjA taM jahA- nANaTThayAe daMsaNaTThayAe carittaTThayAe / [182] tao parisajAyA pannattA taM jahA- sattadhare atthadhare tadbhayadhare / [183] kappati niggaMthANa vA niggaMthINa vA tao vatthAiM dhArittae vA pariharittae vA taM jahA- jaMgie bhaMgie khomie, kappati niggaMthANa vA niggaMthINa vA tao pAyAI dhArittae vA pariharittae vA taM jahA- lAuyapAde vA dArupAde vA maTTiyApAde vA / [184] tihiM ThANehiM vatthaM dharejjA taM jahA- hiripattiyaM duguMchApattiyaM parIsahavattiyaM / [185] tao AyarakkhA pannattA taM jahA- dhammayAe paDicoyaNAe paDicoettA bhavati tusiNIe vA siyA udvittA vA AtAe egaMtamaMtamavakkamejjA niggaMthassa naM gilAyamANassa kappaMti tao viyaDadatIo paDiggAhittate taM jahA- ukkosA majjhimA jahaNNA / [186] tihiM ThANehiM samaNe niggaMthe sAhammiyaM saMbhogiyaM visaMbhogiyaM karemANe nAtikkamati taM jahA- sayaM vA daTuM, saDDhayassa vA nissama, taccaM mosaM AuTTati, cautthaM no AuTTati / [187] tividhA aNuNNA pannattA taM jahA- AyariyattAe uvajjhAyattAe gaNittAe, tividhA samaNNNA pannattA taM jahA- AyariyattAe uvajjhAyattAe gaNittAe, evaM uvasaMpayA, evaM vijahaNA / [188] tivihe vayaNe paNNatte taM jahA- tavvayaNe tadaNNavayaNe noavayaNe, tivihe avayaNe pa0 taM0 jahA- notavvayaNe notadaNNavayaNe avayaNe / tivihe maNe paNNatte taM jahA- tammaNe tayaNNamaNe noamaNe, tivihe amaNe paNNate taM jahA- notammaNe notayaNNamaNe amaNe / [189] tihiM ThANehiM appayuTThIkAe siyA taM jahA- tassiM ca NaM desaMsi vA padesaMsi vA no bahave udagajoNiyA jIvA ya poggalA ya udagattAte vakkamaMti viukkamati cayaMti uvavajjaMti, devA nAgA jakkhA bhUtA no sammamArAhittA bhavaMti, tattha samuTThiyaM udagapoggalaM pariNataM vAsitukAmaM aNNaM desaM sAharaMti abbhavaddalagaM ca NaM samadvitaM pariNataM vAsitkAmaM vAukAe vidhuNati iccetehiM tihiM ThANehiM appaTThigae siyA / tihiM ThANehiM mahAvuTThIkAe siyA taM jahA- taMsi ca NaM desaMsi vA padesaMsi vA bahave udagajoNiyA jIvA ya poggalA ya udagattAe vakkamaMti viukkamati cayaMti uvavajjaMti devA nAgA jakkhA bhUtA sammamArAhitA bhavaMti, annattha samaTTitaM udagapoggalaM pariNaya vAsiukAmaM taM desaM sAharaMti abbhavaddalagaM ca naM samuTThitaM pariNayaM vAsitukAmaM no vAuAe vidhuNati, iccetehiM tihiM ThANehiM mahA-vuThANaM-3, uddeso-3 dvikAe siyA / [muni dIparatnasAgara saMzodhita:] [32] [3-ThANa] Page #34 -------------------------------------------------------------------------- ________________ [190] tihiM ThANehiM ahaNovavaNNe deve devalogesu icchejja mANusaM logaM havvamAgacchittae, no ceva NaM saMcAeti havvamAgacchittae taM jahA- ahaNovavaNNe deve devaloges divves kAmabhoges mucchite giddhe gaDhite ajjhovavaNNe se na mANassae kAmabhoge no ADhAti no pariyANAti no aTuM baMdhati no niyANaM pagareti no ThiipakappaM pagareti, ahuNovavaNNe deve devalogesu divvesu kAmabhogesu mucchite giddhe gaDhite ajjhovavaNNe tassa NaM mANussae pemme vocchiNNe divve saMkaMte bhavati / ahaNovavaNNe deve devalogesu divvesu kAmabhogesu mucchite giddhe gaDhite ajjhovavaNNe tassa NaM evaM bhavati-iNhiM gacchaM muhattaM gacchaM, teNaM kAleNamappAuyA maNussA kAladhammuNA saMjuttA bhavaMti, iccetehiM tihiM ThANehiM ahuNovavaNNe deve devalogesu icchejja mANusaM logaM havvamAgacchittae no ceva NaM saMcAeti havvamAgacchittae / tihiM ThANehiM ahuNovavaNNe deve devalogesu icchejja mANusaM logaM havvamAgacchittae saMcAei havvamAgacchittae-ahuNovavaNNe deve devalogesu divvesu kAmabhogesu amucchite agiddhe agaDhite aNajjhovavaNNe tassa Nameva bhavati-atthi NaM mama mANussae bhave Ayarieti vA uvajjhAeti vA pavattIti vA thereti vA gaNIti vA gaNadhareti vA gaNAvacchedeti vA jesiM pabhAveNaM mae imA etArUvA divvA deviDDhI divvA devajutI dive devANubhAve laddhe patte abhisamaNNAgate taM gacchAmi NaM taM bhagavaMte vaMdAmi namasAmi sakkAremi sammANemi kallANaM maMgalaM devayaM ceiyaM pajjvAsAmi / __ ahuNovavaNNe deve devalogesu divvesu kAmabhogesu amucchie agiddhe agaDhitte aNajjhovavaNNe tassa NaM evaM bhavati- esa NaM mANassae bhave nANIti vA tavassIti vA atidakkaradukkarakArage taM gacchAmi NaM te bhagavate vaMdAmi namasAmi jAva pajjuvAsAmi, ahuNovavaNNe deve devalogesu divvesu kAmabhogesu amucchie agiddhe agaDhite aNajjhovavaNNe tassa NamevaM bhavati-atthi NaM mama mANassae bhave mAtAti vA jAva suNhAti vA taM gacchAmi NaM tesimaMtiyaM pAubbhavAmi pAsaMtu tA me imaM etArUvaM divvaM deviDhiM divvaM devajutiM divvaM devANubhAvaM laddhaM pattaM abhisamaNNAgayaM iccetehiM tihiM ThANehiM ahuNovavaNNe deve devalogesu icchejja mANusaM logaM havvamAgacchittae saMcAeti havvamAgacchittae / [191] tao ThANAI deve pIhejjA taM jahA- mANussagaM bhavaM, Arie khette jamma, sukula paccAyAti / tihiM ThANehiM deve paritappejjA taM jahA- aho NaM mae saMte bale saMte vIrie saMte parisakkAraparakkame khemaMsi bhikkhaMsi Ayariya-uvajjhAehiM vijjamANehiM kallasarIreNaM no bahae sute ahIte, aho NaM mae ihalogapaDibaddheNaM paralogaparaMmaheNaM visayatisiteNaM no dIhe sAmaNNapariyA aNapAlite, aho NaM mae iiDhi-rasa-sAya-garueNaM bhogAsaMsagiddheNaM no visuddhe carite phAsite, iccetehiM tihiM ThANehiM deve paritappejjA [192] tihiM ThANehiM deve caissAmitti jANai taM jahA- vimANAbharaNAiM nippabhAI pAsittA, kapparukkhagaM milAyamANaM pAsittA, appaNo teyalessaM parihAyamANiM jANittA, icceehiM tihiM ThANehiM deve ThANaM-3, uddeso-3 caissAmitti jANai / [muni dIparatnasAgara saMzodhita:] [33] [3-ThANa] Page #35 -------------------------------------------------------------------------- ________________ tihiM ThANehiM deve uvvegamAgacchejjA taM jahA - aho NaM mae imAo etArUvAo divvAo deviDDhIo divvAo devajutIo divvAo devANubhAvAo laddhAo pattAo abhisamaNNAgatAo caiyavvaM bhavissati, aho NaM mae mAuoyaM piusukkaM taM tadubhayasaMsaTTaM tappaDhamayAe AhAro AyAreyavvo bhavissati, aho NaM mae kalamala- jaMbAlAe asuie uvveyaNiyAe bhImAe gabbhavasahIe vasiyavvaM bhavissai icce hiM tihiM ThANehiM deve uvvegamAgacchejjA / [193] tisaMThiyA vimANA pannattAM taM jahA- vaTTA tasA cauraMsA, tattha NaM je te vaTTA vimANA te NaM pukkharakaNNiyAsaMThANasaMThiyA savvao samaMtA pAgAra - parikkhittA egaduvArA pannattA, tattha NaM je te tasA vimANA te NaM siMghADagasaMThANasaMThiyA duhato pAgAraparikkhittA egato veiyA parikkhittA tiduvArA pannattA, tattha NaM je te cauraMsA vimANA te NaM akkhADagasaMThANasaMThiyA savvato samaMtA veDyAparikkhittA cauduvArA pannattA / tipatiTThiyA vimANA pannattA taM jahA- ghaNodadhipatiTThitA ghaNavAtapaiTThitA ovAsaMtapaiTThitA, tividhA vimANA pannattA taM jahA- avaTThitA veuvvitA pArijANiyA / [194] tividhA neraiyA pannattA taM jahA- sammAdiTThI micchAdiTThI sammAmicchA-diTThI, evaMvigaliMdiyavajjaM jAva vemANiyANaM / tao duggatIo pannattAo taM0 neraiyaduggato tirikkhajoNiyaduggatI maNuyaduggI / o sugatIo pannattAo taM jahA- siddhasogatI devasogatI maNussasogatI / tao duggatA pannattA taM jahA- neraiyaduggatA tirikkhajoNiyaduggatA maNussaduggatA, o sugatA pannattA taM jahA- siddhasogatA devasuggatA maNussasuggatA / [195] cautthabhattiyassa NaM bhikkhussaM kappaMti tao pANagAI paDigAhittae taM jahAusseime saMseime cAuladhovaNe, chaTThabhattiyassa NaM bhikkhussa kappaMti tao pANagAI paDigAhittae taM jahAtilodae tusodae jovadae, aTThamabhattiyassa NaM bhikkhussa kappaMti tao pANagAI paDigAhittae taM jahAAyAmae sovIrae suddhaviyaDe | tivihe uvahaDe paNNatte taM jahA- phaliovahaDe suddhovahaDe saMsaTThovahaDe, tivihe oggahite paNNatte taM jahA- jaM ca ogaNhati jaM ca sAharati jaM ca AsagaMsi pakkhivati, tividhA omoyariyA pannattA taM jahA- uvagaraNomoyariyA bhattapANomodariyA bhAvomodariyA / uvagaraNomodariyA tivihA pannattA taM jahA- ege vatthe ege pAte ciyattovahi-sAijjaNayA, tao ThANA niggaMthANa vA NiggaMthINa vA ahiyAe asubhAe akhamAe aNissesA aNANugAmiyattAe bhavaMti taM jahA- kUaNatA kakkaraNatA avajjhANatA, tao ThANA niggaMthANa vA niggaMthINa vA hitAe suhAe khamAe NissesAe ANugAmiattAe bhavaMti taM jahA- akUaNatA akkaraNatA aNavajjhANatA / tao sallA pannattA taM jahA- mAyAsalle niyANasalle micchAdaMsaNasalle, tihiM ThANehiM samaNe niggaMthe saMkhitta - viulateulesse bhavati taM jahA AyAvaNatAe khaMtikhamAe apANageNaM tavokammeNaM, timAsiyaM NaM bhikkhupaDimaM paDivaNNassa aNagArassa kappaMti tao dattIoe bhoassa ThANaM-3, uddeso-3 [ muni dIparatnasAgara saMzodhitaH ] [34] [ 3-ThANaM] Page #36 -------------------------------------------------------------------------- ________________ paDigAhettae tao pANagassa, egarAtiyaM bhikkhapaDimaM samma aNaNapAlemANassa aNagArassa ime tao ThANA ahitAe asabhAe akhamAe aNisseyasAe aNANagamiyattAe bhavaMti taM jahA- ummAyaM vA labhijjA dIhakAliyaM vA rogAtaMkaM pAuNejjA kevalipannattAo vA dhammAo bhaMsejjA, egarAtiyaM bhikkhupaDimaM samma aNapAlemANassa aNagArassa tao ThANA hitAe sabhAe khamAe NissesAe ANagAmiyattAe bhavaMti taM jahA- ohinANe vA se samuppajjejjA maNapajjavanANe vA se samuppajjejjA kevalanANe vA se samuppajjejjA / [196] jaMbuddIve dIve tao kammabhUmIo pannattAo taM jahA- bharahe eravae mahAvidehe, evaMghAyaisaMDe dIve puratthimaddhe jAva pukkharavaradIvaDDhapaccatyimaddhe / [197] tivihe daMsaNe paNNatte taM jahA- sammaiMsaNe micchaiMsaNe sammAmicchaiMsaNe, tivihA ruI pannattA taM jahA- sammaruI miccharuI sammAmiccharuI, tividhe paoge paNNatte taM jahA- sammapaoge micchapaoge sammAmicchapaoge / [198] tivihe vavasAe paNNatte taM jahA- dhammie vavasAe adhammie vavasAe dhammiyAdhammie vavasAe, ahavA-tividhe vavasAe paNNatte taM jahA- paccakkhe paccaie ANugAmie, ahavAtividhe vavasAe paNNate taM jahA- ihaloie paraloie ihaloiyaparaloie, ihaloie vavasAe tivihe paNNatte taM jahA- loie veie sAmaie, loie vavasAe tividhe paNNatte taM jahA- atthe dhamme kAme, veie vavasAe tividhe paNNatte taM jahA- riuvvede jauvvede sAmavede, sAmaie vavasAe tividhe paNNatte taM jahA- nANe daMsaNe caritte, tividhA atthajoNI pannattA taM jahA- sAme daMDe bhede / [199] tivihA poggalA pannattA taM jahA- paogapariNatA mIsApariNatA vIsasApariNatA, tipatiTThiyA naragA pannattA taM jahA- puDhavipatiTThiyA AgAsapatiTThiyA AyapaiTThiyA, negama-saMgaha-vavahArANaM paDhavipatiTTiyA ujjustassa AgAsapatiTThiyA tiNhaM saddaNayANaM AyapatiTThiyA / [200] tividhe micchatte paNNatte taM jahA- akiriyA aviNae annANe, akiriyA tividhA pannattA taM jahA- paogakiriyA samadANakiriyA annANakiriyA, paogakiriyA tividhA pannattA taM jahAmaNapaogakiriyA vaipaogakiriyA kAyapaogokiriyA, samudANakiriyA tividhA pannattA taM jahA- aNaMtarasamudANakiriyA paraMparasamudANakiriyA tadubhayasamudANakiriyA, annANakiriyA tividhA pannattA taM jahAmatiannANakiriyA sutaannANakiriyA vibhaMgaannANakiriyA, aviNae tivihe paNNatte taM jahA- desaccAI nirAlaMbaNatA nAnApejjadose, annANe tividhe paNNate taM jahA- desannANe savvannANe bhAvannANe / [201] tivihe dhamme paNNatte taM jahA- suyadhamme carittadhamme atthikAyadhamme, tividhe uvakkame paNNatte taM jahA- dhammie uvakkame adhammie uvakkame dhammiyAdhammie uvakkame, ahavAtividhe uvakkame paNNatte taM jahA- Aovakkame parovakkame tadbhayovakkame, evaM veyAvacce, aNaggahe, aNasaTThI, uvAlaMbhe, evamekkekke tinni tinna AlAvagA jaheva uvakkame / [202] tivihA kahA pannattA taM jahA- atthakahA dhammakahA kAmakahA, tivihe viNicchae paNNatte taM jahA- atthaviNicchae dhammaviNicchae kAmaviNicchae / [muni dIparatnasAgara saMzodhita:] [35] [3-ThANa] Page #37 -------------------------------------------------------------------------- ________________ [203] tahArUvaM NaM bhaMte samaNaM vA mAhaNaM vA pajjuvAsamANassa kiMphalA pajjuvAsaNayA ? savaNaphalA, se NaM bhaMte savaNe kiMphale ? nANaphale, se NaM bhaMte nANe kiMphale? vinnANaphale / evameteNaM abhilAveNaM imA gAthA aNugaMtavvA / ThANaM 3, uddeso-3 [204] savaNe nANe ya vinnANe packkhANe ya saMjame I aNaNhaNe tave ceva vodANe akiriya nivvANe / / jAva se NaM bhaMte! akiriyA kiMphalA ? nivvANaphalA, se NaM bhaMte nivvANe kiMphale? siddhigaigamaNa-pajjavasANa- phale paNNatte samaNAuso / * taie ThANe taio uddeso samatto . 0 cauttho uddeso 0 [205] paDimApaDivaNNassa NaM aNagArassa kappaMti tao uvassayA paDilehittAe taM jahAahe AgamaNagihaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlagihaMsi vA evaM aNuNNavettae, evaM uvAiNittae, paDimApaDivaNNassa NaM aNagArassa kappaMti tao saMthAragA paDilehittae taM jahA- puDhavisilA kaTThasilA ahAsaMthaDameva, evaM aNuNNavettae, evaM uvAiNita / [206] tivihe kAle paNNatte taM jahA - tIe paDuppaNNa aNAgae, tivihe samae paNNatte taM jahA- tIe paDuppaNe aNAgae evaM AvaliyA ANApANU thove lave muhutte ahoratte jAva vAsasatasahasse puvvaMge puvve jAva osappiNI tividhe poggalapariyaTTe paNNatte taM jahA- tIte paDuppaNe aAga / [207] tivihe vayaNe paNNatte taM jahA- egavayaNe duvayaNe bahuvayaNe, ahavA- tivihe vaya paNNatte taM jahA- itthivayaNe puMvayaNe napuMsagavayaNe, ahavA- tivihe vayaNe paNNatte taM jahA- tItavaNe paDuppaNNavayaNe aNAgayavayaNe / [208] tivihA pannavaNA pannattA taM jahA- nANapannavaNA daMsaNapannavaNA carittapannavaNA tividhe samme paNNatte taM jahA- nANasamme daMsaNasamme carittasamme / tividhe uvadhAte paNNatte taM jahAuggamovaghAte uppAyaNovaghAte esaNovaghAte / tividhA visohI pannattA taM jahA - uggamavisohI uppAyaNavisohI esaNAvisohI / [209] tivihA ArAhaNA pannattA taM jahA - nANArAhaNA daMsaNArAhaNA carittArAhaNA / nANArAhaNA tivihA pannattA taM jahA- ukkosA majjhimA jahaNNA, evaM daMsaNArAhaNA vi caritArAhaNAvi I tividhe saMkilese paNNatte taM jahA- nANasaMkilese daMsaNasaMkilese carittasaMkilese / evaM asaMkilese vi, evaM aikamme vi, vaikkame vi, aiyAre vi aNAyAre vi| tihamatikkamANaM AloejjA paDikkamejjA niMdejjA garahejjA jAva paDivajjejjA, taM jahA - nANAtikkamassa daMsaNAtikkamassa carittAtikkamassa, evaM vaikkamANaM, tiNhamaticArANaM, tiNhamaNAyArANaM vi| [210] tividhe pAyAcchitte paNNatte taM jahA- AloyaNArihe paDikkamaNArihe tadubhayArihe / [ muni dIparatnasAgara saMzodhitaH ] [36] [3-ThANaM] Page #38 -------------------------------------------------------------------------- ________________ [211] jaMbaddIve dIve maMdarassa pavvayassa dAhiNe NaM tao akammabhUmIo pannattAo taM jahA- hemavate harivAse devakurA, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM tao akammUmIo pannattAo taM jahA- uttarakurA rammagavAse heraNNavae / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM tao vAsA pannattA taM jahA- bharahe hemavae harivAse, jaMbaddIve dIve maMdarassa pavvayassa uttare NaM tao vAsA pannattA taM jahA rammagavAse heraNNavate eravae / ThANaM-3, uddeso-4 jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM tao vAsaharapavvatA pannattA taM jahAcUllahimavaMte mahAhimavaMte nisaDhe, jaMbaddIve dIve maMdarassa pavvayassa uttare NaM tao vAsaharapavvattA pannattA taM jahA- nIlavaMte ruppI siharI jaMbaddIve dIve maMdarassa pavvayarasa dAhiNe NaM tao mahAdahA pannattA taM jahA- paumadahe mahApau-madahe tigiMchadahe, tattha NaM tao devatAo mahiiDhiyAo jAva paliovamadvitIyAo parivati taM jahA- sirI hirI dhitI, evaM- uttareNavi navaraM- kesaridahe mahApoMDarIyadahe poMDarIyadahe, devatAo-kittI buddhI lacchI / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM cullahimavaMtAo vAsadharapavvatAo paumadahAo mahAdahAo tao mahAnadIo pavahati taM jahA- gaMgA siMdhU rohitaMsA, jaMbuddIve dIve maMdarassa pavvayassa uttare gaM siharIo vAsaharapavvatAo poMDarIyaddahAo mahAdahAo tao mahAnadIo pavahati taM jahA- suvaNNakUlA rattA rattavatI / jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe uttare NaM tao aMtaranadIo pannattAo taM jahA- gAhAvatI dahavatI paMkavatI, jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe dAhiNeNaM tao aMtaranadIo pannattAo taM jahA- tattajalA mattajalA ummattajalA jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM-sItodAe mahAnadIe dAhiNe NaM tao aMtaranadIo pannattAo taM jahAkhIrodA sIhasotA aMtovAhiNI, jaMbaddIve dIve maMdarassa pavvayassa paccatthime naM sItodAe mahAnadIe uttare NaM tao aMtaranadIo pannattAo taM jahA- ummimAliNI pheNamAliNI gaMbhIramAliNI / ___ evaM- ghAyaisaMDe dIve puratthimaddhevi akammabhUmIo ADhavettA jAva aMtaranadIotti niravasesaM bhANiyavvaM jAva pakkharavaradIvaDDhapaccatthimaddhe taheva NiravasesaM bhANiyavvaM / [212] tihiM ThANehiM dese puDhavIe calejjA taM jahA- ahe NaM imIse rayaNappabhAe puDhavIe urAlA poggalA NivatejjA, tate NaM urAlA poggalA NivatamANA desaM puDhavIe cAlejjA, mahorage vA mahiDDhIe jAva mahesakkhe imIse rayaNappabhAe puDhavIe ahe ummajja-NimajjiyaM karemANe desaM puDhavIe calejjA, nAgasavaNNANa vA saMgAmaMsi vaTTamANaMsi desaM dese puDhavIe calejjA, iccetehiM tihiM ThANehiM dese puDhavIe calejjA / tihiM ThANehiM kevalakappA puDhavI calejjA taM jahA- adhe NaM imIse rayaNappabhAe puDhavIe ghaNavAte gappejjA tae NaM se ghaNavAte gavite samANe ghaNodahimeejjA, tae NaM se ghaNodahI eie samANe kevalakappaM paDhaviM cAlejjA, deve vA mahiiDhie jAva mahesakkhe tahArUvassa samaNassa mAhaNassa vA iiDiM [muni dIparatnasAgara saMzodhita:] [37] [3-ThANaM] Page #39 -------------------------------------------------------------------------- ________________ jutiM jasaM balaM vIriyaM purisakkAraparakkama uvadaMsemANe kevalakappaM puDhaviM cAlejjA, devAsurasaMgAmaMsi vA vaTTamANaMsi kevalakappA puDhavI calejjA iccetehiM tihiM ThANehiM kevalakappA puDhavI calejjA | [213] tividhA devakibbisiyA pannattA taM jahA- tipaliovamadvitIyA tisAgarovamadvitIyA terasasAgarovamadvitIyA / kahi NaM bhaMte! tipaliovamadvitIyA devakibbisiyA parivasaMti?, uppiM joisiyANaM hiDiM sohammIsANes kappes ettha NaM tipaliovamadvitIyA devakibbasiyA parivati / kahi NaM bhaMte! tisAgarovamadvitIyA devakibbisiyA parivasaMti?, uppiM sohammIsANANaM ThANaM-3, uddeso-4 kappANaM hehi saNaMkumAra-mAhiMdesu kappesu ettha NaM tisAgarovamadvitIyA devakibbisiyA parivasaMti / kahi NaM bhaMte! terasAgarovamadvitIyA devakibbisiyA parivati uppiM baMbhalogassa kappassa heDiM laMtage kappe ettha NaM terasasAgarova-madvitIyA devakibbisiyA parivati / / [214] sakkassa NaM deviMdassa devaraNNo bAhiraparisAe devANaM tiNNi paliovamAI ThiI pannattA, sakkassa NaM deviMdassa devaraNNo anbhiMtaraparisAe devINaM tiNNi paliovamAI ThitI pannattA, IsANassa NaM deviMdassa devaraNNo bAhiraparisAe devINaM tiNNi paliovamAiM ThitI pannattA / [215] tivihe pAyacchitte paNNatte taM jahA- nANapAyacchitte daMsaNapAcchitte carittapAyacchitte, tao aNugghAtimA pannattA taM jahA- hatthakammaM karemANe mehaNaM sevemANe rAIbhoyaNaM bhuMjamANe tao pAraMcitA pannattA taM jahA- duDhe pAraMcite pamatte pAraMcite aNNamaNNaM karemANe pAraMcite, tao aNavaDhappA pannattA taM jahA- sAhammiyANaM teNiyaM karemANe aNNadhammiyANaM teNiyaM karemANe hatthAtAlaM dalayamANe / [216] tao no kappaMti pavvAvettae taM jahA- paMDae vAtie kIve, tao No kappaMtimaMDAvittae sikkhAvittae, uvaTThAvettae, saMbhajittae, saMvAsittae taM jahA- paMDae vAtie kIve / __ [217] tao avAyaNijjA pannattA taM jahA- aviNIe vigatIpaDibaddhe aviosavitapAhuDe, tao kappaMti vAittae taM jahA- viNIe avigatIpaDibaddhe viosiyapAhaDe / tao dusaNNappA pannattA taM jahA- duDhe mUDhe vuggAhite, tao susaNNappA pannattA taM jahAaduDhe amUDhe avuggAhite / [218] tao maMDaliyA pavvatA paM0 taM jahA- mANusuttare kuMDalavare ruyagavare / [219] tao mahatimahAlayA pannattA taM jahA- jaMbuddIvee maMdare maMdaresu sayaMbhUramaNe samudde samuddesu baMbhaloe kappe kappesu / [220] tividhA kappaThitI pannattA taM jahA- sAmAiyakappaThitI chedovaTThAvaNiyakappaThitI NivvisamANakappaThitI, ahavA- tivihA kappadvitI pa0 taM jahA- niviTThakappadvitI jiNakappadvitI therkppdvitii| [221] neraiyANaM tao sarIragA pannattA taM jahA- veuvvie teyae kammae, asarakamArANaM tao sarIragA pa0-veuvvie teyae kammae, evaM- savvesiM devANaM, paDhavikAiyANaM tao sarIragA pa0-orAlie teyae kammae, evaM- vAukAiyavajjANaM jAva carauriMdiyANaM / [muni dIparatnasAgara saMzodhita:] [38] [3-ThANa] Page #40 -------------------------------------------------------------------------- ________________ [222] guru paDucca tao paDiNIyA pa0 taM0 AyariyapaDiNIe uvajjhAyapaDiNIe therapaDiNIe, gati paDucca tao paDiNIyA pannattA taM jahA- ihalogapaDiNIe paraloga-paDiNI duhaologapaDiNIe, samUhaM paDucca tao paDiNIyA pannattA taM jahA - kulapaDiNIe maNapaDiNIe saMghapaDiNIe, aNukaMpaM paDucca tao paDiNIyA pannattA taM jahA - tavassipaDiNIe gilANapaDiNIe sehapaDiNIe, bhAvaM paDucca tao paDiNIyA pannattA taM jahA- NANapaDiNIe daMsaNapaDiNIe carittapaDiNIe, suyaM paDucca tao paDiNIyA pannattA taM jahA - suttapaDiNIe atthapaDiNIe tadubhayapaDiNI / [223] tao pitiyaMgA pannattA taM jahA- aTThI aTThibhiMjA kesamaMsuromaNahe / o mAyaMgA pannattA taM jahA- maMse soNite matthuliMge / ThANaM-3, uddeso-4 [224] tihiM ThANehiM samaNe niggaMthe mahAnijjare mahApajjavasANe bhavati, taM jahA kayA NaM ahaM appaM vA bahuyaM vA suyaM ahijjissAmi, kayA NaM ahaM ekallavihArapaDimaM uvasaMpajjittANaM viharissAmi, kayA NaM ahaM apacchima-mAraNaMtiya-saMlehaNA-jhUsaNA-jhUsite bhattapANa-paDiyAikkhite pAovagate kAlaM aNavakaMkhamANe viharissAmi, evaM sa maNasA sa vayasA sa kAyasA pAgaDemANe samaNe niggaMthe mahAnijjare mahApajjavasANe bhavati / tihiM ThANehiM samaNovAsae mahANijjare mahApajjavasANe bhavati taM jahA kayA NaM ahaM appa vA bahuyaM vA pariggahaM paricaissAmi, kayA NaM ahaM muMDe bhavittA agArAo aNagAritaM pavvaissAmi, kayA NaM ahaM apacchimamAraNaM-tiyasaMlehaNA-jhUsaNA-jhUsite bhattapAmapaDiyAikkhite pAovagate kAlaM aNavakakha mANe viharissAmi, evaM sa maNasA sa vayasA sa kAyasA pAgaDemANe samaNovAsae mahAnijjare mahApajjavasANe bhavati / [225] tivihe poggalapaDighAte paNNatte taM jahA- paramANupoggale paramANupoggalaM pappa paDihaNNijjA lukkhattAe vA paDihaNNijjA logaMte vA paDihannijjA / [226] tivihe cakkhU paNNatte taM jahA- egacakkhU bicakkhU ticakhU, chaumatthe NaM maNusse egacakkhU deve bicakkhU tahArUve samaNe vA mAhaNe vA uppaNNanANadaMsaNadhare ticakkhutti vattavvaM siyA / [227] tividhe abhisamAgame paNNatte taM jahA uDDhaM ahaM tiriyaM jayA NaM tahAruvassa samaNassa vA mAhaNassa vA atisese nANadaMsaNe samuppajjati se NaM tappaDhamatAe uDDhabhisameti tato tiriyaM tato pacchA ahe, ahologe NaM durabhigame paNNatte samaNAuso / [228] tividhA iDDhI pannattA taM jahA- deviDDhI rAiDDhI gaNiDDhI, deviDDhI tivihA pannattA taM jahA- vimANiDDhI viguvvaNiDDhI pariyAraNiDDhI, ahavA-deviDDhI tivihA pannattA taM jahA- sacittA acittA mIsitA, rAiDDhI tividhA pannattA taM jahA- raNNo atiyANiDDhI raNNo nijjANiDDhI raNNo balavAhaNa-kosa koTThAgAriDDhI, ahavA - rAiDDhI tivihA pa0 taM0 jahA- sacittA acittA mIsitA / gaNiDDhI tivihA pannattA taM jahA - nANiDDhI daMsaNiDDhI caritiDDhI ahavA-gaNiDDhI tivihA pannattA taM jahA- sacittA acittA mIsitA / [229] tao gAravA pannattA taM jahA iDDhIgArave rasagArave sAtAgArave / [230] tivihe karaNe pa0 taM0- dhammie karaNe adhammie karaNe dhammiyAdhammie karaNe / [39] [ 3-ThANaM] [muni dIparatnasAgara saMzodhitaH ] Page #41 -------------------------------------------------------------------------- ________________ [231] tivihe bhagavatA dhamme paNNatte taM jahA- suadhijjhate sujjhAite sutavassite, jayA suadhijjhataM bhavati tadA sujjhAitaM bhavati jayA sujjhAitaM bhavati tadA sutavassitaM bhavati se suadhijjhate sujjhAite sutavassite suyakkhAte NaM bhagavatA dhamme paNNatte / ___ [232] tividhA vAvattI pannattA taM jahA- jANU ajANU vitigicchA, evaM ajjhovavajjaNA, pariyAvajjaNA vi| [233] tividhe aMte paNNatte taM jahA- logate veyaMte samayaMte / [234] tao jiNA pannattA taM jahA- ohinANajiNe maNapajjavanANajiNe kevalanANajiNe, tao kevalI pannattA taM jahA- ohinANakevalI maNapajjavanANakevalI kevalanANakevalI, tao arahA pa0 ThANaM-3, uddeso-4 jahA- ohinANaarahA maNapajjavanANaarahA kevalanANaarahA / [235] tao lesAo dubbhigaMdhAo pannattAo taM jahA- kaNhalesA nIlalesA kAulesA, tao lesAo subbhigaMdhAo pannattAo taM jahA- teulesA pamhalesA sakkalesA evaM- doggatigAmiNIo sogatigAmiNIo saMkiliTThAo, asaMkiliTThAo amaNuNNAo, maNuNNAo visuddhAo apasatthAo pasatthAo] sItalukkhAmo niddhaNhAo | [236] tivihe maraNe pannatte taM jahA- bAlamaraNe paMDiyamaraNe bAlapaMDiyamaraNe, bAlamaraNe tavihe paNNatte taM jahA- Thitalesse saMkilidralesse pajjavajAtalesse. paMDiyamaraNe tivihe pa0 taM0- Thitalese, asaMkiliTThalese, pajjavajAtalese, bAlapaMDiyamaraNe tivihe paNNatte taM jahA- Thitalesse asaMkilihilesse apajjavajAtalesse / [237] tao ThANA avvavasitassa ahitAe asubhAe akhamAe aNissesAe aNANagAmiyattAe bhavaMti taM jahA- se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie niggaMthe pAvayaNe saMkite kaMkhite vitigicchete bhedasamAvaNNe kalasasamAvaNNe niggaMthaM pAvayaNaM No saddahati no pattiyati no roeti taM parissahA abhimuMjiya-abhijUjiya abhibhavaMti, no se parissahe abhimuMjiya-abhimuMjiya abhibhavai, se NaM muMDe bhavittA agArAo aNagAritaM pavvaie paMcahiM mahavvaehiM saMkite jAva prasasamAvaNNe paMca mahavvatAI no saddahati jAva no se parissahe abhijaMjiya-abhijaMjiya abhibhavaMti, se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie chahiM jIvaNikAehiM jAva abhibhavati / tao ThANA vavasiyassa hitAe jAva ANagAmiyattAe bhavaMti taM jahA- se NaM maMDe bhavittA agArAo aNagAriyaM pavvaie niggaMthe pAvayaNe nissaMkite nikkaMkhite jAva no kalasasamAvaNNe niggaMthaM pAvayaNaM saddahati pattiyati roeti se parissahe abhimuMjiya-abhimuMjiya abhibhavati, no taM parissahA abhimuMjiya-abhimuMjiya abhibhavaMti / se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie samANe paMcahiM mahavvaehiM nissaMkie nikkaMkhie parissahe abhimuMjiya-abhimuMjiya abhibhavai, no taM parissahA abhimuMjiya-abhimuMjiya abhibhavati / se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie chahiM jIvaNikAehiM nissaMkite parissahe abhimuMjiya-abhimuMjiya abhibhavati, no taM parissahA abhimuMjiya-abhimuMjiya abhibhavaMti / [muni dIparatnasAgara saMzodhita:] [40] [3-ThANa] Page #42 -------------------------------------------------------------------------- ________________ [238] egamegA NaM paDhavI tihiM valaehiM savvao samaMtA saMparikkhittA, taM jahA ghaNodadhivalaeNaM ghaNavAtavalaeNaM taNavAyavalaeNaM / [239] neraiyA NaM ukkoseNaM tisamaieNaM viggaheNaM uvajjaMti, egidiyavajjaM jAva vemANiyANaM / [240] khINamohassa NaM arahao tao kammaMsA jugavaM khijjaMti, taM jahA- nANAvaraNijjaM daMsaNAvaraNijjaM aMtarAiyaM / [241] abhiInakkhatte titAre paNNatte, evaM- savaNe, assiNI, bharaNI, magasire, pUse, jeTThA [242] dhammAo NaM arahAo saMtI arahA tihiM sAgarovamehiM ticaubbhAgapaliovamaUNaehiM vItikkaMtehiM samppaNNe / ThANaM-3, uddeso-4 [243] samaNassa NaM bhagavao mahAvIrassa jAva taccAo purisajugAo jugaMtakarabhUmI, mallI NaM arahA tihiM parisasaehiM saddhiM muMDe bhavittA agArAo aNagAriyaM pavvaie, evaM pAse vi / [244] samaNassa NaM bhagavato mahAvIrassa tiNNi sayA cauddasapavvINaM ajiNANaM jiNasaMkAsANaM savvakkharasaNNivAtINaM jiNa iva avitahavAgaramANANaM ukkosiyA cauddasapuvvisaMpayA hatthA / [245] tao titthayarA cakkavaTTI hotthA taM jahA- saMtI kuMthu aro / [246] tao gevijja-vimANa-patthaDA pannattA taM jahA- heTThima-gevijja-vimANaM-patthaDe, majjhima-gevijja-vimANa-patthaDe uvarima-gevijja-vimANa-patthaDe; hidvima-gevijja-vimANa-patthaDe tivihe paNNatte taM jahA- hehima-hehima-gevijja-vimANapatthaDe, heTThima-majjhima-gevijja-vimANa-patthaDe heTThi-uvarima-gevijja-vimANa-patthaDe; majjhima-gevijja-vimANa-patthaDe tivihe paNNatte taM jahA- majjhima-heTThima-gevijja-vimANapatthaDe, majjhima-majjhima-gevijja-vimANa-patthaDe, majjhima-uvarima-gevijja-vimANa-patthaDe; uvarimagevijja-vimANa-patthaDe tivihe paNNatte taM jahA- uvarima-heTThima-gevijja-vimANa-patthaDe, uvarima-majjhimagevijja-vimANa-patthaDe, uvarima-uvarima-gevijja-vimANa-patthaDe / [247] jIvANaM tiTThANaNivvattite poggale pAvakammattAe ciNiMsa vA ciNaMti vA ciNissaMti vA taM jahA- itthiNivvattite purisaNivvattite napuMsagaNivvattite evaM-ciNa-uvaciNa-baMdha-udIraveda taha nijjarA ceva / [248] tipadesiyA khaMdhA anaMtA pa0 evaM jAva tiguNalakkhA poggalA anaMtA pa0 / * taie ThANe cauttho uddeso samatto . 0 taiaM ThANaM samattaM 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiaM ThANaM samattaM . [] cautthaM-ThANaM [] 0 paDhamo-uddeso 0 [muni dIparatnasAgara saMzodhita:] [41] [3-ThANa] Page #43 -------------------------------------------------------------------------- ________________ [249] cattAri aMtakiriyAo pannattAo taM jahA- tattha khalu imA paDhamA aMtakiriyA - appakammapaccAyAte yAvi bhavati, se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie saMjamabahule saMvarabahule samAhibahule lUhe tIraTThI uvahANavaM dukkhakkhave tavassI tassa NaM no tahappagAre tave bhavati no tahappagArA veyaNA bhavati tahappagAre purisajjAte dIheNaM pariyAeNaM sijjhati bujjhati muccati pariNivvAti savvadukkhANamaMtaM karei, jahA se bharahe rAyA cAuraMtacakkavaTTI, paDhamA aMtakiriyA / ahAvarA doccA aMtakiriyA, mahAkammapaccAyAte yAvi bhavati, se NaM muMDe bhattA aga aNagAriyaM pavvaie, saMjamabahule saMvarabahule jAva uvahANavaM dukkhakkhave tavassI, tassa NaM tahappagAre tave bhavati tahappagArA veyaNA bhavati, tahappagAre purisajAte niruddheNaM pariyAeNaM sijjhati jAva aMtaM kareti jahA se yamAle aNagAre, doccA aMtakiriyA / ahAvarA taccA aMtakiriyA, mahAkammapaccAyAte yAvi bhavati, se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie, jahA doccA, navaraM dIheNaM pariyAeNaM sijjhati jAva savvadukkhANamaMtaM kareti, jahA- se ThANaM-4, uddeso-1 saNaMkumAre rAyA cAuraMta cakkavaTTI, taccA aMtakiriyA / ahAvarA cautthA aMtakiriyA- appakammapaccAyate yAvi bhavati, se NaM muMDe bhavittA pavvaie saMjamabahule jAva tassa NaM no tahappagAre tave bhavati no tahappagArA veyaNA bhavati, tahappagAre purisajAte niruddheNaM pariyAeNaM sijjhati jAva savvadukkhANamaMtaM kareti, jahA- sA marudevA bhagavatI, cautthA aMtakiriyA / [250] cattAri rukkhA pannattA taM jahA unnate nAmamege unnate unnate nAmamege paNate, paNate nAmamege unnate, paNate nAmamege paNate; evAmeva cattAri purisajAtA pannattA taM jahA- unnate nAmege unnate taheva jAva paNate nAmamege paNate / catAri rukkhA pannattA taM jahA- unnate nAmamege uNNatapariNate, unnate nAmamege paNatapariNate, paNate nAmamege uNNatapariNate, paNate nAmamege paNatapariNate; evAmeva cattAri purisajAtA pannattA taM jahA- unnate nAmamege uNNatapariNate caubhaMgo / cattAri rukkhA pannattA taMjahA- unnate nAmamege uNNatarUve taheva caubhaMgo / evAmeva cattAri purisajAyA pannattA taM jahA- unnate nAmamege uNNatarUve, caubhaMgo0 / cattAri purisajAyA pannattA taM jahA- unnate nAmamege uNNatamaNe, caubhaMgo0 evaM saMkappe, panne, diTThI, sIlAyAre, vavahAre, parakkame, ege purisajAe paDivakkho natthi / cattAri rukkhA pa0 taM. ujjU nAmamege ujjU, ujjU nAmamege vaMke, caubhaMgo-4, evAmeva cattAri purisajAtA pa0 ta0 ujjUnAmamege - 4, evaM jahA unnatapaNatehiM gamo tahA ujjuvaMkehiva bhANiyavvo, jAva parakkame / [251] paDimApaDivaNNassa NaM aNagArassa kappaMti cattAri bhAsAo bhAsittae, taM jahAjAyaNI pucchaNI aNuNNavaNI puTThassa vAgaraNI / [252] cattAri bhAsAjAtA pannattA taM jahA - saccamegaM bhAsajjAyaM, bIyaM mosaM, taiyaM saccamosaM, cautthaM asaccamosaM / [ muni dIparatnasAgara saMzodhitaH ] [42] [3-ThANaM ] Page #44 -------------------------------------------------------------------------- ________________ [253] cattAri vatthA pannattA taM jahA- suddhe nAmaM ege suddhe, suddhe nAma ege asuddhe, asuddhe nAma ege suddhe, asuddhe nAma ege asuddhe; evAmeva cattAri purisajAyA pannattA taM jahA- suddhe nAma ege suddhe caubhaMgo-4, evaM pariNata rUve vatthA sapaDivakkhA, cattAri purisajAtA pa0 taM0- suddhe nAma ege suddhamaNe caubhaMgo-4, evaM saMkappe jAva parakkame / [254] cattAri suttA pa0 taM0 jahA- atijAte aNujAte avajAte kuliMgAle / [255] cattAri parisajAyA pannattA taM jahA- sacce nAmaM ege sacce, sacce nAmaM ege asacce asacce nAmaM ege sacce, asacce nAmaM ege asacce, evaM pariNate jAva parakkame / / ___ cattAri vatthA pannattA taM jahA- suI nAma ege suI suI nAma ege asuI, caubhaMgo, evAmeva cattAri purisajAyA pannattA, taM jahA- suI nAmaM ege suI, caubhaMgo, evaM jaheva suddhaNaM vattheNaM bhaNitaM, taheva sutiNAvi, jAva parakkame / [256] cattAri koravA pannattA taM jahA- aMbapalaMbakorave, tAlapalaMbakorave, vallipalaMbakorave, meMDhavisANakorave; evAmeva cattAri parisajAyA pannattA taM jahA- aMbapalaMbakoravasamANe, tAlapalaMbakoravasamANe, ThANaM-4, uddeso-1 vlipalaMbakoravasamANe, meMDhavisANakoravasamANe / [257] cattAri dhuNA pannattA taM jahA- tayakkhAe challikkhAe kaTThakkhAe sArakkhAe evAmeva cattAri bhikkhAgA pannattA taM jahA- tayakkhAyasamANe jAva sArakkhAyasamANe, tayakkhAyasamANassa NaM bhikkhAgassa sArakkhAyasamANe tave paNNatte, sArakkhAyasamANassa NaM bhikkhAgassa tayakkhAyasamANe tave paNNatte, challikkhAyasamANassa NaM bhikkhAgassa kaTThakkhAyasamANe tave paNNatte, kaTThakkhAyasamANassa NaM bhikkhAgassa challikkhAyasamANe tave paNNatte / [258] cauvvihA taNavaNassatikAiyA pannattA taM jahA- aggabIyA mUlabIyA porabIyA khaMdhavIyA / [259] cauhiM ThANehiM ahaNovavaNNe neraie nirayalogaMsi icchejjA mANusaM logaM havvamAgacchittae no ceva NaM saMcAeti havvamAgacchittae, ahaNovavaNNe neraie nirayalogaMsi samabhayaM veyaNaM veyamANe icchejjA mANasaM loga havvamAgacchittae no ceva NaM saMcAeti havvamAgacchittae / ahaNovavaNNe neraie nirayalogaMsi nirayapAlehiM bhajjo-bhajjo ahidvijjamANe icchejjA mANasaM logaM havvAmAgacchittae no ceva NaM saMcAeti havvamAgacchittae / ___ ahaNovavaNNe neraie nirayaveyaNijjaMsi kammaMsi akkhINaMsi aveiyaMsi anijjiNNaMsi icchejjA mANusa logaM havvamAgacchittae no ceva NaM saMcAeti havvamAgacchitae ahaNovavaNNe neraie nirayAuMsi kammaMsi akkhINaMsi aveiyaMsi aNijjiNNaMsi icchejjA mANusaM loga havvAmAgacchittae No ceva NaM saMcAeti havvAmAgacchittae / iccetehiM cauhiM ThANehiM ahaNovavaNNe neraie nirayalogaMsi icchejjA mANusaM logaM havvamAgacchittae no ceva NaM saMcAeti havvamAgacchittae / 260] kappaMti niggaMthINaM cattAri saMghADIo dhArittae vA pariharittae vA taM jahA egaM hatthavitthAraM, do tihatthavitthArA egaM cautthavitthAraM | [muni dIparatnasAgara saMzodhita:] [43] [3-ThANa] Page #45 -------------------------------------------------------------------------- ________________ [261] cattAri jhANA pannattA taM jahA- aTTe jhANe rodde jhANe dhamme jhANe sukke jhANe, [1] aTTe jhANe cauvvihe paNNatte taM jahA- amaNuNNa-saMpaoga-saMpatte tassa vippaogasati-samaNNAgate yAvi bhavati, maNuNNa-saMpaoga-saMpatte tassa avippaoga-sati-samaNNAgate yAvi bhavati, AtaMka-saMpaoga-saMpautte tassa vippaoga-sati-samaNNagate yAvi bhavati, parijusita-kAma-bhoga-saMpaogasaMpatte tassa avippaoga-sati-samaNNAgate yAvi bhavati, aTTassa NaM jhANassa cattAri lakkhaNA pannattA taM jahA- kaMdaNatA soyaNatA tippaNatA paridevaNatA, [2] rodde jhANe cauvvihe paNNatte taM jahA - hiMsANubaMdhi mosANubaMdhi teNANubaMdhi sArakkhanANubaMdhi / ruddassa NaM jhANassa cattAri lakkhaNA pannattA taM jahA- osaNNadose bahudose annAdose AmaraNaMtadose / [3] dhamme jhANe cauvihe cauppaDoyAre paNNatta taM jahA- ANAvijae avAyavijae vivAgavijae saMThANavijae / dhammassa NaM jhANassa cattAri lakkhaNA pannattA taM jahA- ANAruI nisaggarui sutaruI ogADharuI / dhammassa NaM jhANassa cattAri AlaMbaNA pannattA taM jahA- vAyaNA paDipucchaNA pariyaTTaNA aNuppehA / dhammassa NaM jhANassa cattAri aNuppehAo pannattAo taM jahA aNi ThANaM-4, uddeso-1 ccANuppehA asaraNANuppehA saMsArANuppehA, [4] sukke jhANe cauvvihe cauppaDoAre paNNatte taM jahA- puhattavitakke saviyArI egattavitakke aviyArI, suhumakirie aNayaTTI, samucchiNNakirie appaDivAtI sukkassa NaM jhANassa cattAri lakkhaNA pannattA taM jahA- avvahe asammohe vivige viussagge sukkassa NaM jhANassa cAra AlaMbaNA pannattA taM jahA - khaMtI muttI ajjave maddave / sukkassa NaM jhANassa cattAri aNuppehAo pannattAo taM jahA- aNaMtavattiyANuppehA vippariNAmANuppehA asubhANuppehA avAyANuppehA / [262] cauvvihA devANa ThitI pannattA taM jahA- deve nAmamege, devasiNAte nAmamege, devapurohite nAmamege, devapajjalaNe nAmamege / cauvvihe saMvAse paNNatte taM jahA- deve nAmamege devIe saddhiM saMvAsaM gacchejjA, deve nAmamege chavIe saddhiM saMvAsaM gacchejjA, chavI nAmamege devIe saddhiM saMvAsaM gacchejjA, chavI nAmamege chavIe saddhiM saMvAsaM gacchejjA / [263] cattAri kasAyA pannattA taM jahA- kohakasAe mANakasAe mAyAkasAe lobhakasAe evaM-neraiyANaM jAva vemANiyANaM / caupatiTThite kohe paNNatte taM jahA- AtapatiTThite parapatiTThite tadubhayapatiTThite apatiTThite evaM neraiyANaM jAva vemANiyANaM, evaM jAva lobhe, jAva vemANiyANaM / cauhiM ThANehiM kodhuppattI sitA, taM jahA- khettaM paDuccA vatthaM paDuccA sarIraM paDuccA uvahiM paDuccA, evaM-neraiyANaM jAva vemANiyANaM, evaM jAva lobhe0 jAva vemANiyANaM / cauvvidhe kohe paNNatte taM jahA- anaMtANubaMdhIkohe apaccakkhANakohe, paccakkhANAvaraNe kohe, saMjalaNe kohe, evaM-neraiyANaM jAva vemANiyANaM, evaM jAva lobhe0 jAva vemANiyANaM / [muni dIparatnasAgara saMzodhitaH ] [44] [3-ThANaM ] Page #46 -------------------------------------------------------------------------- ________________ cauvvihe kohe pannatte taM jahA- AbhogaNivvattite aNAbhogaNivvattite uvasaMte aNuvasaMte evaM-neraiyANaM jAva vemANiyANaM cauvvihe mAne pannatte taM jahA-AbhogaNivvattite aNAbhogaNivvattite uvasaMte aNavasaMte evaM- NeraiyANaM jAva vemANiyANaM |evN jAva lobhe jAva vemANiyANaM / [264] jIvA NaM cauhiM ThANehiM aTThakammapaDIo ciNiMsa, taM jahA- koheNaM mANeNaM mAyAe lobheNaM, evaM jAva vemANiyANaM; evaM ciNaMti esa daMDao, ciNissaMti esa daMDao, evaM-uvaciNiMsa uvaciNaMti uvaciNissaMti baMdhisuM-3, udIriMsu-3, vedeMsu-3, nijjaresu-3, jAva vemANiyANaM / [265] cattAri paDimAo pannattAo taM jahA- samAhipaDimA uvahANapaDimA vivegapaDimA viussaggapaDimA, cattAri paDimAo pannattAo taM jahA- bhaddA subhaddA mahAbhaddA savvatobhaddA, cattAri paDimAo pannattAo taM jahA- khuDiyA moyapaDimA, mahalliyA moyapaDimA, javamajjhA, vairamajjhA / [266] cattAri atthikAyA ajIvakAyA pannattA taM jahA- dhammatyikAe adhammatthikAe AgAsatthikAe poggalatthikAe / cattAri atthikAyA arUvikAyA pannattA taM jahA- dhammatthikAe adhammatthikAe AgAsatthikAe jIvatthikAe / [267] cattAri phalA paNNattA taM jahA- Ame nAmamege Amamahure, Ame nAmamege pakkamahure, pakke nAmamege Amamahure, pakke nAmamege pakkamahure; evAmeva cattAri purisajAyA pannattA taM jahA- Ame ThANaM-4, uddeso-1 nAmamege AmamaharaphalasamANe-4 / / sacce paNNatte0 kAujjuyayA bhAsujjuyayA bhAvujjuyayA avisaMvAyaNAjoge, cauvvihe mose paNNatte taM jahA- kAyaaNujjuyayA bhAsaaNujjuyayA bhAvaaNujjuyayA visaMvAdaNAjoge / cauvvihe paNidhANe paNNatte taM jahA- maNapaNidhANe vaipaNidhANe kAyapaNidhANe uvakaraNapaNidhANe evaM- neraiyANaM paMciMdiyANaM jAva vemANiyANaM / cavvihe suppaNihANe paNNatte taM jahA- maNasuppaNihANe vaisuppaNihANe kAyasuppaNihANe uvagaraNasuppaNihANe, evaM-saMjayamaNussANavi; cauvvihe duppaNihANe pa0 taM0- maNaduppaNihANe vaiduppaNihANe kAyadppaNihANe uvakaraNadppaNihANe evaM-paMcidiyANaM jAva vemANiyANaM / [269] cattAri parisajAyA pannattA taM jahA- Avatabhaddae nAmamege no saMvAsabhaddae, saMvAsabhaddae nAmamege no AvAtabhaddae, ege AvAtabhaddaevi saMvAsabhaddaevi, ege no AvAtabhaddae no saMvAsabhaddae; cattAri parisajAyA pannattA taM jahA- appaNo nAmamege vajjaM pAsati no parassa, parassa nAmamege vajjaM pAsati no appaNo-4, cattAri purisajAyA pannattA taM jahA- appaNo nAmamege vajjaM udIrei no parassa-4, cattAri purisajAyA pannattA taM jahA- appaNo nAmamege vajjaM uvasAmeti no parassa-4, cattAri purisajAyA pannattA taM jahA- abbhuTTeti nAmamege no abbhuTThAveti-,4, cattAri parisajAyA pannattA taM jahA- vaMdati no vaMdAveti-4 evaM sakkArei, sammANeti, pUei, vAei, paDipucchati, pucchai, vAgareti, suttadhare nAmamege no atthadhare atthadhare nAmamege no suttadhare4 / [muni dIparatnasAgara saMzodhita:] [45] [3-ThANaM] Page #47 -------------------------------------------------------------------------- ________________ [270] camarassa NaM ariMdassa asurakumAraraNNo cattAri logapAlA pannattA taM jahA- some jame varuNe vesamANe, evaM- balissavi-some jame vesamaNe varuNe, dharaNassa- kAlapAle kolapAle selapAle saMkhapAle, bhUyANaMdassa- kAlapAle kolapAle saMkhapAle selapAle, veNadevassa- citte vicitte cittapakkhe vicittapakkhe, veNadAlissa- citte vicitte vicittapakkhe cittapakkhe, harikaMtassa- pabhe sappabhe pabhakaMte sappabhakaMte, harissahassa- pabhe sappabhe sappabhakaMte pabhakaMte, aggisihassa- teU teusihe teukaMte teuppabhe, aggimANavassa- teU teusihe teuppabhe teukaMte, puNNassa- rUve rUvaMse rUvakaMte rUvappabhe, visihassa- rUve rUvaMse rUvappabhe rUvakaMte, jalakaMtassajale jalarate jalakaMte jalappabhe, jalappahassa- jale jalarate jalappahe jalakate, amitagatissa- turiyagati khippagatI sIhagatI sIhavikkamagatI, amitavAhaNassa- turiyagatI khippagatI sIhavikkamagatI sIhagatI, velaMbassa- kAle mahAkAle aMjaNe riTe, paMbhajaNassa- kAle mahAkAle riTe aMjaNe, dhosassa- Avatte viyAvate naMdiyAvatte mahAnaMdiyAvatte, mahAdhosassa- Avatte viyAvatte mahAnaMdiyAvatte naMdiyAvatte, sakkassa- some jame varuNe vesamaNe, IsANassa- some jame vesamaNe varuNe, evaM-egaMtaritA jAva accutassa, cauvvihA vAukumArA pannattA taM jahA- kAle mahAkAle velaMbe pabhaMjaNe / [271] cauvvihA devA pannattA taM jahA- bhavaNavAsI vANamaMtarA joisiyA vimANavAsI / [272] cauvvihe pamANe pa0 taM0- davvappamANe khettappamANe kAlappamANe bhAvappamANe | [273] cattAri disAkumArimahattariyAo paNNattAo taM jahA- ruyA rUyaMsA surUvA rUyAvatI ThANaM-4, uddeso-1 cattArI vijjukumArImahattariyAo pannattAo taM jahA cittA cittakaNagA saterA sotAmaNI / [274] sakkassa NaM deviMdassa devaraNNo majjhimaparisAe devANaM cattAri paliovamAI ThitI pannattA | IsANassa NaM deviMdassa devaraNNo majjhimaparisAe devINaM cattAri paliovamAiM ThitI pannattA [275] cauvvihe saMsAre paNNatte taM jahA- davvasaMsAre khetatasaMsAre kAlasaMsAre bhAva-saMsAre / [276] cauvvihe diTThivAe pa0 taM0 jahA- parikammaM suttAI pavvagae aNujoge / [277] cauvvihe pAyacchitte paNNatte taM jahA- nANapAyacchitte daMsaNapAyacchitte carittapAyacchitte ciyattakiccapAyacchitte; cauvvihe pAyacchitte paNNatte taM jahA- paDisevaNA-pAyacchitte saMjoyaNApAyacchite ArovaNApAyacchitte paliuMcaNApAyacchitte / [278] cauvvihe kAle paNNatte taM jahA- pamANakAle ahAuyanivvattikAle maraNakAle addhAkAle / [279] cauvvihe poggalapariNAme paNNatte taM jahA- vaNNapariNAme gaMdhapariNAme rasapariNAme phAsapariNAme / [280] bharaheravaesa NaM vAsesa parima-pacchima-vajjA majjhimagA bAvIsaM arahaMtA bhagavaMtA cAujjAmaM dhamma pannavayaMti taM jahA- savvAo pANAtivAyAo veramaNaM, savvAo masAvAyAo veramaNaM, savvAo adinnAdANAo veramaNaM, savvAo bahikhAdANAo veramaNaM, [muni dIparatnasAgara saMzodhita:] [46] [3-ThANa] Page #48 -------------------------------------------------------------------------- ________________ savves NaM mahAvidehes arahaMtA bhagavaMto cAujjAmaM dhammaM paNNavayaMti taM jahA- savvAo pANAtivAyAo veramaNaM jAva savvAo bahiddhadANAo veramaNaM / [281] cattAri duggatIo pannattAo taM jahA- neraiyaggatI tirikkhajoNiya-duggatI maNassadgatI devagatI; cattAri soggaIo pannattAo taM jahA- siddhasoggatI devasoggatI maNyasoggatI sukulapaccAyAtI; cattAri duggatA pannattA taM jahA- neraiyaduggatA tirikkhajoNiyaduggatA maNuyaduggatA devaduggAtA; cattAri suggatA pannattA taM jahA- siddhasuggattA devasuggatA maNuyasuggatA sukulapaccAyAyA | [282] paDhamasamayajiNassa NaM cattAri kammaMsA khINA bhavati taM jahA- nANAvaraNijjaM daMsaNAvaraNijjaM mohaNijjaM aMtarAiyaM; uppaNNanANadaMsaNadhare NaM arahA jiNe kevalI cattAri kammase vedeti taM jahA- vedaNijjaM AuyaM nAmaM gotaM / paDhamasamayasiddhassa NaM cattAri kammaMsA jugavaM khijjati taM jahA- veyaNijja AuyaM nAmaM gotaM / [283] cauhiM ThANehiM hAsappattI sayA taM jahA- pAsettA bhAsettA saNettA saMbharettA / [284] cauvvihe aMtare paNNatte taM jahA- kaTuMtare pamhaMtare lohaMtare pattharaMtare, evAmeva itthie vA parisassa vA cauvvihe aMtare paNNatte taM jahA- kaTuMtarasamANe pamhaMtarasamANe lohaMtarasamANe pattharaMtarasamANe / [285] cattAri bhayagA pannattA taM jahA- divasabhayae jattAbhayae uctattabhayae kabbAlabhayae [286] cattAri purisajAyA pannattA taM jahA- saMpAgaDapaDisevI nAmege no pacchaNNapaDisevI, ThANaM-4, uddeso-1 pacchaNNapaDisevI nAmege no saMpAgaDapaDisevI, ege saMpAgaDapaDisevI vi pacchaNNapaDisevI vi, ege no saMpAgaDapaDisevI no pacchaNNapaDisevI / [287) camarassa NaM asuriMdassa asurakumAraNNo somassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- kaNagA kaNagalatA cittaguttA vasuMdharA, evaM- jamassa varuNassa vesamaNassa; balissa NaM vairoyaNiMdassa vairoyaNaraNNo somassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- mitagA subhaddA vijjatA asaNI; evaM- jamassa vesamaNNassa varuNassa; dharaNassa NaM nAgakumAriMdassa nAgakumAraraNNo kAlavAlassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- asogA vimalA suppabhA suMdasaNA; evaM jAvaM saMkhavAlassa bhUtANaMdassa NaM nAgakumAriMdassa nAgakumAraraNNo kAlavAlassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- suNaMdA subhaddA sujAtA sumaNA; evaM jAva selavAlassa jahA dharaNassa / evaM savvesiM dAhiNiMdalogapAlANaM jAva ghosassa jahA bhUtANaMdassa evaM jAva mahAghosassa logapAlANaM, kAlassa NaM pisAiMdassa pisAyaraNNo cattAri aggamahisIo pannattAo taM jahA- kamalA kamalappabhA uppalA sudaMsaNA; evaM- mahAkAlassavi; suruvassa NaM bhUtiMdassa bhUtaraNNo cattAri aggamahisIo pannattAo taM jahA- rUvavatI baharUvA surUvA subhagA evaM- paDirUvassavi; paNabhaddassa NaM [muni dIparatnasAgara saMzodhita:] [47] [3-ThANaM] Page #49 -------------------------------------------------------------------------- ________________ jakkhiMdassa jakkharaNNo cattAri aggamahisIo pannattAo taM jahA- puNNA bahupuNNittA utamA tAragA, evaM- mANibhaddassavi; bhImassa NaM rakkhasiMdassa rakkhasaraNNo cattAri aggamahisIo pannattAo taM jahA- paumA vasumatI kaNagA rataNappabhA; evaM-mahAbhImasassavi kiNNarassa NaM kiNNariMdassa cattAri aggamahisIo pannattAo taM jahA- vaDeMsA ketumatI ratiseNA ratippabhA; evaM- kuMpurissavi sappurisassa NaM kiMparisiMdassa cattAri aggamahisIo pannattAo taM jahA- rohiNI navamitA hirI pupphavatI; evaM mahApurisassavi atikAyassa NaM mahoragiMdassa cattAri aggamahisIo pannattAo taM jahA- bhayagA bhayagAvatI mahAkacchA phaDA; evaM- mahAkAyassavi gItaratissa NaM gaMdhavvidassa gaMdhavvaraNNo cattAri aggamahisIo pannattAo taM jahA- sughosA vimalA sussarA sarassatI; evaM-gIyajasassavi, caMdassa NaM jotisiMdassa jotisaraNNo cattAri aggamahisIo pannattAo taM jahAcaMdappabhA dosiNAbhA accimAlI pabhaMkarA; evaM-sUrassavi NavaraM-sUrappabhA dosiNAbhA accimAlI pabhaMkarA; iMgAlassa NaM mahAgahassa cattAri aggamahisIo pannattAo taM jahA- vijayA vejayaMti jayaMtI aparAjiyA, evaM-savvesiM mahaggahANaM jAva bhAvakeussa / sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- rohiNI mayaNA cittA sAmA, evaM jAva vesamaNassa; IsANassa NaM deviMdassa devaraNNo somassa mahAraNNo cattAri aggamahisIo pannattAo taM jahA- puDhavI rAtI rayaNI vijjU, evaM jAva varuNNassa | [288] cattAri gorasavigatIo pannattAo taM jahA- khIraM dahiM sappiM navanItaM; cattAri siNehavigatIo pannattAo taM jahA- tellaM ghayaM vasA navanItaM; cattAri mahAvigatIo pannattAo taM jahAmahaM maMsaM majjaM navaNItaM / [289] cattAri kUDAgArA pannattA taM jahA- gutte nAma ege gutte, gutte nAmaM ege agutte, agutte nAmaM ege gutte, agutte nAma ege agutte evAmeva cattAri purisajAyA pannattA taM jahA- gutte nAmaM ege gutte-4 / ThANaM-4, uddeso-1 cattAri kUDAgArasAlAo pannattAo taM jahA- guttA NAmamegA guttaduvArA, guttA NAmamegA aguttadArA, aguttA NAmamegA guttaduvArA, aguttA NAmamegA aguttaduvArA; evAmeva cattAritthIo paNNattAo taM jahA- guttA NAmamege guttiMdiyA, guttA NAmamegA aguttiMdiyA-4 | [290] cauvihA ogAhaNA pa0 taM0 jahA- davvogAhaNA khettogAhaNA kAlogAhaNA bhaavogaahnnaa| [291] cattAri pannattIo aMgabAhiriyAo pannattAo taM jahA- caMdapannattI sUrapannattI jaMbuddIvapannattI dIvasAgarapannattI / / . cautthe ThANe padamo uddeso samatto . 0 bIo-uddeso [292] cattAri paDisalINA pannattA taM jahA- kohapaDisalINe mANapaDisalINe mAyApaDisaMlINe lobhapaDisaMlINe; cattAri apaDisalINA pannattA taM- kohaapaDisaMlINe jAva [muni dIparatnasAgara saMzodhita:] [48] [3-ThANa] Page #50 -------------------------------------------------------------------------- ________________ lobhaapaDisaMlINe cattAri paDisaMlINA pannattA taM jahA- maNapaDisaMlINe vatipaDisaMlINe kAyapaDisaMlINe iMdiyapaDisaMlINe cattAri apaDisaMlINA pa0 taM0- maNaapaDisaMlINe jAva iMdiyaapaDisaMlINe / [293] cattAri parisajAyA pannattA taM jahA- dINe nAmamege dINe, dINe nAmege adINe, adINe nAmamege dINe, adINe nAmamege adINe; cattAri parisajAyA pannattA taM jahA dINe nAmamege dINapariNate, dINe nAmamege adINapariNate, adINe nAmamege dINapariNate, adINe nAmamege adINapariNate / cattAri parisajAyA pannattA taM jahA- dINe nAmamege dINarUve, dINe nAmamege adINarUve, adINe nAmamege dINarUve, adINe nAmamege adINarUve | evaM dInamaNe-4, dInasaMkappe-4, dInapanne-4, dInadiTThI-4, dInasIlAcAre-4, dInavavahAre-4, cattAri parisajAyA pa0 taM0-dIne nAmamege dIna parakkame, dIne nAmaege adInaparakkame,-4 | evaM savvesiM caubhaMgo bhANiyavvo / cattAri parisajAyA pannattA taM jahA- dINe nAmamege dINaparakkame dINe nAmamege adINaparakkame adINe nAmamege dINaparakkame adINe nAmamege adINaparakkame cattAri purisajAyA pannattA taM jahA- dINe nAmamege dINavittI-4, evaM dINajAti, dINabhAsI, dINobhAsI / cattAri parisajAtA pa0 taM0-dIne nAmaege dInasevI-4 | evaM dIne nAma ege diinpriyaae-4| dIne nAma ege dIna pariyAle-4 | savvattha caubhaMgo / [294] cattAri parisajAyA pannattA taM jahA- ajje nAmamege ajje, ajje nAmamege aNajje, aNajje nAmamege ajje, aNajje nAmamege aNajje / cattAri parisajAyA pannattA taM jahAajje nAmamege ajja pariNae-4, evaM ajjarUve, ajjamaNe, ajjasaMkappe, ajjapanne, ajjadiTThI, ajjasIlAcAre, ajja vavahAre, ajjaparakkame, ajjavittI, ajjajAtI, ajjabhAsI, ajjaobhAsI, ajjasevI, evaM ajjapariyAe, ajjapariyAle / evaM sattara AlAvagA / jahA dINeNaM bhaNiyA tahA ajjeNavi bhANiyavvA / cattAri parisajAyA pannattA taM jahA- ajje nAmamege ajjabhAve ajje nAmamege aNajjabhAve aNajje nAmamege ajjabhAve aNajje nAmamege aNajjabhAve | ThANaM-4, uddeso-2 [295] cattAri usabhA pannattA taM jahA- jAtisaMpaNNe kulasaMpaNNe balasaMpaNNe rUvasaMpaNNe evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe jAva rUvasaMpaNNe / cattAri usabhA pannattA taM jahA- jAtisaMpaNNe nAmaM ege no kulasaMpaNNe, kulasaMpaNNe nAmaM ege no jAtisaMpaNNe, ege jAtisaMpaNNevi kulasaMpaNNevi, ege no jAtisaMpaNNe no kulasaMpaNNe; evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe nAmaege-4 / cattAri usabhA pannattA taM jahA- jAtisaMpaNNe nAmaM ege no balasaMpaNNe-4 | evAmeva cattAri purisajAyA pannattA taM jahA- jAtisaMpaNNe / cattAri usabhA pannattA taM jahA- jAtisaMpaNNe nAmaM ege no rUvasaMpaNNe-4 / evAmeva cattAri purasajAyA pannattA taM jahA- jAtisaMpaNNe nAmaM ege no rUvasaMpaNNe, rUvasaMpaNe nAmaM ege no jAtisaMpaNNe -4 / [muni dIparatnasAgara saMzodhita:] [49] [3-ThANa] Page #51 -------------------------------------------------------------------------- ________________ cattAri usabhA pannattA taM jahA- kulasaMpaNNe nAmaM ege no balasaMpaNNe-4, evAmeva cattAri purisajAyA pannattA taM jahA- kulasaMpaNNe nAmaM ege no balasaMpaNNe-4, __cattAri usabhA pannattA taM jahA- kulasaMpaNNe nAmaM ege no rUvasaMpaNNe-4, evAmeva cattAri parisajAyA pannattA taM jahA- kulasaMpaNNe nAmaM ege-4, cattAri usabhA pannattA taM jahA- balasaMpaNNe nAmaM ege no rUvasaMpaNNe-4, evAmeva cattAri parisajAyA pannattA taM jahA- balasaMpaNNe nAmaM ege-4 / cattAri hatthI pannattA taM jahA- bhadde maMde mie saMkiNNe, evAmeva cattAri parisAjAyA pannattA jaM jahA- bhadde maMde mie saMkiNNe, cattAri hatthI pannattA taM jahA- bhadde nAmamege bhaddamaNe bhadde nAmamege maMdamaNe bhadde nAmamege miyamaNe bhadde nAmamege saMkiNNamaNe, evAmeva cattAri parisajAyA pannattA taM jahA- bhadde nAmamege bhaddamaNe, bhadde nAmamege maMdamaNe, bhadde nAmamege miyamaNe, bhadde nAmamege saMkiNNamaNe, cattAri hatthI pannattA taM jahA- maMde nAmamege bhaddamaNe, maMde nAmamege maMdamaNe, maMde nAmamege miyamaNe, maMde nAmamege saMkiNNamaNe evAmeva cattAri parisajAyA pannattA taM jahA- maMde nAmamege bhaddamaNe taM cevA / cattAri hatthI pannattA taM jahA- mie nAmamege bhaddamaNe, mie nAmamege maMdamaNe mie nAmamege miyamaNe mie nAmamege saMkiNNamaNe, evAmeva cattAri parisajAyA pannattA taM jahA- mie nAmamege bhadda maNe, taM ceva / / cattAri hatthI pannattA taM jahA- saMkiNNe nAmamege bhaddamaNe, saMkiNNe nAmamege maMdamaNe, saMkiNNe nAmamege miyamaNe, saMkiNNe nAmamege saMkiNNamaNe, evAmeva cattAri parisajAyA pannattA taM jahAsaMkiNNe nAmamege bhaddamaNe, taM ceva jAva saMkiNNe nAmamege saMkiNNamaNe / [296] madhuguliya-piMgalakkho aNupuvva-sujAya-dIhaNaMgUlo / purao udaggadhIro savvagasamAdhito bhaddo / [297] cala-bahala-visama-cammo thUlasiro thalaeNa peeNa / thUlanaha-daMta-vAlo haripiMgala-loyaNo maMdo // [298] taNuo taNuyaggIo taNuyatao taNuyadaMta-naha-vAlo / ThANaM-4, uddeso-2 bhIrU tatthuvviggo tAsI ya bhave mie nAmaM / / [299] etesiM hatthINaM thovA thova tu jo aNuharati hatthI / rUveNa va sIleNa va so saMkiNNatti nAyavvo / / [300] bhaddo majjai sarae maMdo uNa majjate vasaMtaMmi / miu majjati hemaMte sakiNNo savvakAlaMmi / / [301] cattAri vikahAo pannattAo taM jahA- itthikahA bhattakahA desakahA rAyakahA, itthikahA cauvvihA pannattA taM jahA- itthINaM jAikahA itthINaM kulakahA itthINaM rUvakahA itthINaM NevatthakahA; bhattakahA cauvvihA pannattA taM jahA- bhattassa AvAvakahA bhattassa NivvAvakahA bhattassa AraMbhakahA bhattassa NihANakahA; desakahA cauvvihA pannattA taM jahA- deMsavihikahA desavikappakahA [muni dIparatnasAgara saMzodhita:] [50] [3-ThANa] Page #52 -------------------------------------------------------------------------- ________________ desacchaMdakahA desaNevatthakahA; rAyakahA cauvvihA pannattA taM jahA- raNNo atiyANakahA raNNo NijjANakahA raNNo balavAhaNakahA raNNo kosakoTThAgArakahA; cavvihA kahA pannattA taM jahA akkhevaNI vikkhevaNI saMveyaNI nivvedaNI; akkheNI kahA cauvvihA pannattA taM jahA- AyAraakkhevaNI vavahAraakkhevaNI paNNattiakkhevaNI diTThivAtaakkhevaNI; vikkhevaNI kahA cauvvihA pannattA taM jahA - sasamayaM kahei sasamayaM kahittA parasamayaM kahei, parasamayaM kahettA sasamayaM ThAvaitA bhavati, sammavAyaM kahei sammavAyaM kahettA micchAvAyaM kahei, micchAvAyaM kahettA sammavAyaM ThAvaittA bhavati; saMveyaNI kahA cauvvihA pannattA taM jahA - ihalogasaMveyaNI paralogasaMveyaNI AtasarIrasaMveyaNI parasarIrasaMveyaNI; nivvedaNI kahA cauvvihA pannattA taM jahA ihaloga ducciraNa kammA ihaloge duhaphalavivAga-saMjutA bhavaMti, ihaloge duciNNA kammA paraloge duhaphalavivAgasaMjuttA bhavati, paraloge ducciNNA kammA ihaloge duhaphalavivAgasaMjutta bhavaMti paraloge ducciNNA kammA paraloge duhaphalavivAgasaMjuttA bhavati, ihaloge suciNNA kammA ihaloge suhaphalavivAgasaMjuttA bhavaMti, ihaloge suciNNA kammA paraloge suhaphalavivAgasaMjuttA bhavaMti evaM caubhaMgo / [ 302] cattAri purisajAyA pannattA taM jahA- kise nAmamege kise, kise nAmamege daDhe, daDhe nAmamege kise, daDhe nAmamege daDho cattAri purisajAyA pa0- kise nAmamege kisasarIre, kise nAmage daDhasarIre, daDhe nAmamege kisasarIre, daDhe nAmamege daDhasarIre, cattAri purisajAyA pa0 - kisasarIrassa nAmamegassa nANadaMsaNe samuppajjati no daDhasarIrassa, daDhasarIrarassa nAmamegassa nANadaMsaNe samuppajjati no kisasarIrassa, egassa kisarIrassavi NANadaMsaNe samuppajjati daDhasarIrassavi, egassa no kisasarIrassa nANadaMsaNe samuppajjati no daDhasarIrassa I [303] cauhiM ThANehiM niggaMthANa vA niggaMthINa vA assiM samayaMsi atisese nANadaMsaNe samuppajjikAmevi na samuppajjejjA taM jahA- abhikkhaNaM abhikkhaNaM itthikahaM bhattakahaM desakahaM rAyakahaM kahettA bhavati; vivegeNa viussaggeNaM no sammamappANaM bhAvittA bhavati, puvvarattAvarattakAlasamayaMsi no dhammajAgariyaM jAgaraittA bhavati, phAsuyassa esaNijjassa uMchassa sAmudANiyassa no sammaM gavesittA bhavati; iccetehiM cauhiM ThANehiM niggaMthANa vA niggaMthINaM vA jAva no samuppajjejjA / cauhiM ThANehiM niggaMthANa vA niggaMthINa vA assiM samayaMsi atisese nAnAdaMsaNe samuppaThANaM-4, uddeso-2 jjikAme samuppajjejjA taM jahA - itthikahaM bhattakahaM desakahaM rAyakahaM no kahettA bhavati, vivegeNa viussagaNaM sammamappANaM bhAvettA bhavati, puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaraittA bhavati, phAsuyassa esaNijjassa uMchassa sAmudANiyassa sammaM gavesittA bhavati; iccetehiM cauhiM ThANehiM niggaMthANaM vA niggaMthINaM vA assiM samayaMsi atisese nANadaMsaNe samuppajjikAme samuppajjejjA / [ 304] no kappati niggaMthANa vA niggaMthINa vA cauhiM mahApADivaehiM sajjhAyaM karettae, taM jahA - AsADhapADivara iMdamahapADivae kattiyapADivae sugimhagapADivae / na kappati niggaMthANaM vA niggaMthINa vA cauhiM saMjhAhiM sajjhAyaM karettae, taM jahA- paDhamAe pacchimAe majjhaNhe aDDharatte / [muni dIparatnasAgara saMzodhitaH ] [51] [ 3-ThANaM] Page #53 -------------------------------------------------------------------------- ________________ kappar3a niggaMthANa vA niggaMthINa vA cAukkAlaM sajjhAyaM karettae taM jahA pavvaNhe avaraNha paose paccUse | [305] cauvvihA logadvitI pannattA taM jahA- AgAsapatiTThie vAte, vAtapatiTThie udadhI, udadhipatiTThiyA puDhavI, puDhavapatiTThiyA tasA thAvarA pANA / [306] cattAri purisajAyA pannattA taM jahA- tahe nAmamege, notahe nAmamege, sovatthI nAmamege, padhANe nAmamege; cattAri parisajAyA pannattA taM jahA- AyaMtakare nAmamege no paraMtakare, paraMtakare nAmamege no AyaMkare, ege AyaMkarevi paraMtakarevi, ege no AyaMkare no paraMtakare / cattAri parisajAyA pa0 taM0- AyaMtame nAmamege no paraMtame, paraMtame nAmamege no AyaMtame, ege AyaMtamevi paraMtamevi, ege no AyaMtame no paraMtame; cattAri parisajAyA pannattA taM jahA- AyaMdame nAmamege no paraMdame-4 / [307] cauvvihA garahA pannattA taM0- uvasaMpajjAmittegA garahA, vitigicchAmittegA garahA, jaMkiMcimicchAmittegA garahA, evaMpi pannattegA garahA / [308] cattAri purisajAyA paNNatA taM jahA- appaNo nAmamege alamaMthU bhavati no parassa, parassa nAmamege alamaMthU bhavati no appaNo, ege appaNovi alamaMthU bhavati parassavi, ege no appaNo alamaMthU bhavati no parassa / cattAri maggA pannattA taM jahA- ujjU nAmamege ujjU, ujjU nAmamege vaMke, vaMke nAmamege ujjU, vaMke nAmamege vaMke; evAmeva cattAri parisajAyA pannattA taM jahA- ujjU nAmamege ujjU-4 | cattAri maggA pannattA taM jahA- kheme nAmamege kheme, kheme nAmamege akheme, akheme nAmamege kheme, akheme nAmamege akheme; evAmeva cattAri parisajAyA pannattA taM jahA- kheme nAmamege kheme4 / cattAri maggA pannattA taM jahA- kheme nAmamege khemarUve, kheme nAmamege akhemarUve, akheme nAmamege khemarUve, akheme nAmamege akhemarUve; evAmeva cattAri purisajAyA pannattA taM jahA- kheme NAma mege khemarUve-4 / cattAri saMbakkA pannattA taM jahA- vAme nAmamege vAmAvatte, vAme nAmamege dAhiNAvate, dAhiNe nAmamege vAmAvatte, dAhiNe nAmamege dAhiNAvatte; evAmeva cattAri purisajAyA pannattA taM jahAvAme nAmamege vAmAvatte-4 / / cattAri dhUmasihAo pannattAo taM jahA- vAmA nAmamegA vAmAvattA-4 / evAmeva cattAri ThANaM-4, uddeso-2 itthIo pannattAo taM jahA- vAmA nAmamegA vAmAvattA-4 / cattAri aggisihAo pannattAo taM jahA- vAmA nAmamegA dAhiNAvattA-4; evAmeva cattAri itthIo pannattAo taM jahA- vAmA nAmamegA dAhiNAvattA-4 / cattAri vAyamaMDaliyA pannattA taM jahA- vAmA nAmamegA vAmAvattA-4; evAmeva cattAri itthIo pannattAo taM jahA- vAmA nAmamegA vAmAvattA-4 / cattAri vaNasaMDA panttA taM jahA- vAme nAmamege vAmAvatte-4; evAmeva cattAri parisajAyA pannattA taM jahA- vAme nAmamege vAmAvatte-4 / [muni dIparatnasAgara saMzodhita:] [52] [3-ThANa] Page #54 -------------------------------------------------------------------------- ________________ [309] cauhiM ThANehiM niggaMthe niggaMthi AlAvamANe vA saMlavamANe vA nAtikkamati taM jahApaMthaM pucchamANe vA, paMthaM desamANe vA, asaNaM vA pANaM vA khAimaM vA sAimaM vA dalemANe vA, asaNaM vA pANaM vA khAimaM vA sAima vA dalAvemANe vA / [310] tamakkAyassa NaM cattAri NAmadhejjA pannattA taM jahA- tameti vA tamakkakAteti vA aMdhakAreti vA mahaMdhakAreti vA / tamakkAyassa NaM cattAri NAmadhejjA pannattA taM jahA- logaMdhagAreti vA logatamaseti vA devaMdhagAreti vA devatamaseti vA / tamakkAsassa NaM cattAri NAmadhejjA pannattA taM jahAvAtaphaliheti vA vAtaphalihakhobheti vA devaraNNeti vA devavUheti vA / tamakkAte NaM cattAri kappe AvarittA ciTThati taM jahA- sodhammIsANaM saNaMkamAra-mAhiMdaM / [311] cattAri parisajAyA pannattA taM jahA- saMpAgaDapaDisevI nAmamege, pacchaNNapaDisevI nAmamege, paDuppaNNanaMdI nAmamege, nissaraNanaMdI nAmamege / cattAri seNAo pannattAo taM jahA- jaittA nAmamegA no parAjiNittA, parijiNittA nAmamege no jaittA, egA jaittAvi parAjiNittAvi, egA no jaittA no parAjiNittA; evAmeva cattAri purisajAyA pannattA taM jahA- jaittA nAmamege no parAjiNittA-4 | cattAri seNAo pannattAo taM jahAjaittA nAmamegA jayaI, jaittA nAmamegA parAjiNati, parAjiNittA nAmamege jayai, parAjiNittA nAmamegA parAjiNati; evAmeva cattAri purisajAyA pannattA taM jahA- jaittA nAmamege jayai-4 / [312] cattAri ketaNA pannattA taM jahA- vaMsImUlaketaNae meMDhavisANaketaNae gomuttiketaNae avalehaNiyaketaNae; evAmeva cauvidhA mAyA pannattA taM jahA- vaMsImUlaketaNAsamaNA jAva avalehaNiyaketaNAsamANA; vaMsImUlaketaNAsamANaM mAyAmaNapaviDhe jIve kAlaM kareti neraies uvavajjati, meMDhavisANaketanAsamANaM mAyAmaNapaviDhe jIve kAlaM kareti tirikkhajoNies uvavajjati, gomatti0 kAlaM kareti maNussesu uvavajjati, avalehaNiya jAva devesu uvavajjati / cattAri thaMbhA pannattA taM jahA- selathaMbhe advithaMbhe dAruthaMbhe tiNisalatAthaMbhe; evAmeva cauvvidhe mANe paNNatte taM jahA- selathaMbhasamANe jAva tiNisalatAthaMbhasamANe, selathaMbhasamANaM mANaM aNupaviDhe jIve kAlaM kareti neraiesu uvavajjati, evaM jAva tiNisalatAthaMbhasamANaM mANaM aNupaviDhe jIve kAlaM kareti devesu uvavajjati / cattAri vatthA pannattA taM jahA- kimirAgaratte kaddamarAgaratte khaMjaNarAgaratte haliddarAgaratte; evAmeva cauvvidhe lobhe paNNatte taM jahA- kimirAgarattavatthasamANe kaddamarAgaratta-vatthasamANe khaMjaNarAgarattavattha samANe haliddarAgarattavatthasamANe; kimirAgarattavatthasamANaM lobhamaNapaviDhe jIve kAlaM karei neraiesu ThANaM-4, uddeso-2 uvavajjai taheva jAva haliddarAgarattavattha-samANaM lobhamaNapaviDhe jIve kAlaM karei deves uvavajjai / [313] cauvvihe saMsAre paNNatte taM jahA- neraiyasaMsAre jAva devasaMsAre / cauvvihe Aue paNNatte taM jahA- neraiyaAue jAva devAue / cauvvihe bhave paNNatte taM jahA- neraiyabhave jAva devabhave / [314] cauvvihe AhAre paNNatte taM jahA- asaNe pANe khAime sAime; cauvvihe AhAre paNNatte taM jahA- uvakkhasarasaMpaNNe uvakkhaDasaMpaNNe sabhAvasaMpaNNe parijasiyasaMpaNNe | [muni dIparatnasAgara saMzodhita:] [53] [3-ThANa] Page #55 -------------------------------------------------------------------------- ________________ [315] cauvvihe baMdhe paNNatte taM jahA- pagatibaMdhe ThitibaMdhe aNabhAvabaMdhe padesabaMdhe / cauvvihe uvakkame paNNatte taM jahA- baMdhaNovakkame udIraNovakkame uvasamaNovakkame vippariNAmaNovakkame | baMdhaNovakkame cauvvihe paNNatte taM jahA- pagatibaMdhaNovakkame ThitibaMdhaNovakkame aNabhAvabaMdhaNo-vakkame padesabaMdhaNovakkame / udIraNovakkame cauvihe paNNatte taM jahA- pagatiudIraNovakkame ThitiudIraNovakkame aNubhAvaudIraNovakkame padesaudIraNovakkame / uvasAmaNovakkame cauvvihe paNNatte taM jahA- pagatiuvasAmaNo-vakkame ThitiuvasAmaNovakkame aNabhAvauvasAmaNovakkame padesauvasAmaNovakkame / vippariNAmaNovavakkame cauvvihe paNNatte taM jahA- pagatavivippariNAmaNovakkame Thitivippa-riNAmaNovakkame aNabhAvavippariNAma-Novakkame paesavippariNAmaNovakkame / caThavvihe appAbahue paNNatte taM jahA- pagatiappAbahue ThitiappAbahue aNubhAvaappAbahue paesaappAhue | cauvvihe saMkame paNNatte taM jahA- pagatisaMkame ThitisaMkame aNubhAvasaMkame paesasaMkame / cauvvihe nidhatte paNNatte taM jahA- pagatiNidhatte Thitinidhatte aNubhAvanidhatte paesanidhatte / cauvvihe NigAyite paNNatte taM jahA- pagatiNigAyite ThitiNigAyitte aNubhAvaNigAyite paesaNigAyite / [316] cattAri ekkA pannattA taM jahA- daviekkae mAuekkae pajjavekkae saMgahekkae | [317] cattAri katI pannattA taM jahA- davitakatI mAuyakatI pajjavakatI saMgahakatI / [318] cattAri savvA pa0 taM0 - nAmasavvae ThavaNasavvae Aesasavvae niravasesasavvae / [319] mANasuttarassa NaM pavvayassa caudisiM cattAri kUDA pannattA taM jahA- rayaNe rataNuccae savvarayaNe rataNasaMcae / [320] jaMbuddIve dIve bharaheravatesu vAsesu tItAe ussappiNIe susamasusamAe samAe cattAri sAgarovamakoDAkoDIo kAlo hutthA, jaMbuddIve dIve bharaheravatesu vAsesu imIse osappiNIe susamasusamAe samAe cattAri sAgarovamakoDAkoDIo kAlo pannatto, jaMbuddIve dIve bharaheravates vAses AgamessAe ussappiNIe susamasusamAe samAe cattAri sAgarovamakoDAkoDIo kAlo bhavissai / [321] jaMbuddIve dIve devakuruuttarakuruvajjAo cattAri akammabhUmIo pannattAo taM jahAhemavate heraNNavatte harivarise rammagavarise, cattAri vaTTaveyaDDhapavvattA pannattA taM jahA- saddAvAtI viyaDAvAtI gaMdhAvAtI mAlavaMtaparitAte, tattha NaM cattAri devA mahiiDhiyA jAva paliovamadvitIyA parivasaMti taM jahA sAtI pabhAse aruNe paume ThANaM-4, uddeso-2 jaMbuddIve dIve mahAvidehe vAse cauvvihe paNNatte taM jA pavvavidehe avaravidehe devakarA uttarakurA, savve vi NaM nisaDhanIlavaMtavAsaharapavvatA cattAri joyaNasayAI uDDhaM uccatteNaM cattAri gAusayAI uvveheNaM pannattA jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe uttarakUle cattAri vakkhArapavvayA pannattA taM jahA- cittakUDe pamhakUDe naliNakUDe egasele, [muni dIparatnasAgara saMzodhita:] [54] [3-ThANa] Page #56 -------------------------------------------------------------------------- ________________ jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe dAhiNakUle cattAri vakkhArapavvayA pannattA taM jahA - tikUDe vesamaNakUDe aMjaNe mAtaMjaNe / jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIodAe mahAnadIe dAhiNakUle cattAra vakkhArapavvayA pannattA taM jahA- aMkAvatI pamhAvatI AsIvise suhAvahe / jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIodAe mahAnadIe uttarakUle cattAri vakkhArapavvayA pannattA taM jahA- caMdapavvate sUrapavvate devapavvate nAgapavvate / jaMbuddIve dIve maMdarassa pavvayassa causu vidisAsu cattAri vakkhArapavvayA pannattA taM jahAsomaNase vijjuppabhe gaMdhamAyaNe mAlavaMte / jaMbuddIve dIve mahAvidehe vAse jahaNNapae cattAri arahaMtA cattAri cakkavaTTI cattAri baladevA cattAri vAsudevA uppajjiMsu vA uppajjaMti vA uppajjissaMti vA / jaMbuddIve dIve maMdare pavvate cattAri vanA pannattA taM jahA- bhaddasAlavane naMdaNavane somanasavane paMDagavane, jaMbuddIve dIve maMdare pavvate paMDagavane cattAri abhisegasilAo pannattAo taM jahApaMDukaMbalasilA aipaMDukaMbalasilA rattakaMbalasilA atirattakaMbalasilA, maMdaracUliyA NaM uvariM cattAri joyaNAiM vikkhaMbheNaM pannattA evaM- dhAyaisaMDadIvapuratthimaddhevi kAlaM AdiM karettA jAva maMdaracUliyatti, evaM jAva pukkharavaradIvapaccatthimaddhe jAva maMdaracUliyatti / [322] jaMbuddIvagaAvassaga tu kAlAo cUliyA jAva I ghAyaisaMDe pukkharavare ya puvvAvare pAse || [323] jaMbuddIvassa NaM dIvassa cattAri dArA pannattA taM jahA- vijaye vejayaMte jayaMte aparAjite, te NaM dArA cattAri joyaNAiM vikkhaMbheNaM tAvaiyaM ceva paveseNaM pannattA, tattha NaM cattAri devA mahiDDhiyA jAva paliovamadvitIyA parivasaMti taM jahA - vijaye vejayaMte jayaMte aparAjite / [324] jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM cullahimavaMtassa vAsaharapavvayassa causu vidisAsu lavaNasamuddaM tiNNi-tiNNi joyaNasayAiM ogAhittA ettha NaM cattAri aMtaradIvA pannattA taM jahA- egUrUyadIve AbhAsiyadIve vesANiyadIve naMgoliyadIve, tesu NaM dIvesu cauvvihA maNussA parivasaMti, taM jahA- egUrUyA AbhAsiyA vesANiyA naMgoliyA, tesiM NaM dIvANaM causu vidisAsu lavaNasamuddaM cattAri - cattAri joyaNasayAiM ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahA - hayakaNNadIve gayakaNNadIve gokaNNadIve sakkulikaNNadIve, tesuM NaM dIvesu cauvvidhA maNussA parivasaMti taM jahA- hayakaNNA gayakaNNA gokaNNA sakkulikaNNA / tesiM NaM dIvANaM causu vidisAsu lavaNasamudde paMca-paMca joyaNasayAiM ogAhittA ettha NaM cattAri aMtaradIvA pannattA taM jahA- AyaMsamuhadIve meMDhamuhadIve aomuhadIve gomuhadIve, tesu NaM dIvesu ThANaM-4, uddeso-2 cauvvihA maNussA bhANiyavvA, tesi NaM dIvANaM causu vidisAsu lavaNasamuddaM cha-cha joyaNasayAI ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahA - AsamuhadIve hatthimuhadIve sIhamuhadIve vagdhamuhadIve, tesu NaM dIvesu cavvihA maNussA bhANiyavvA / [ muni dIparatnasAgara saMzodhitaH ] [55] [ 3-ThANaM] Page #57 -------------------------------------------------------------------------- ________________ tesi NaM dIvANaM causu vidisAsu lavaNasamudaM satta-satta joyaNasayAI ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahA- AsakaNNadIve hatthikaNNadIve akaNNadIve kaNNapAuraNadIve, tes NaM dIvesu maNussA bhANiyavvA / tesi NaM dIvANaM causu vidisAsu lavaNaMsamudaM aTThaTTa joyaNasayAI ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahA- ukkAmuhadIve mehamuhadIve vijjumuhadIve vijjudaMtadIve, tesuM NaM dIvesu maNussA bhANiyavvA / tesiM NaM dIvANaM causu vidisAsu lavaNasamudaM nava-nava joyaNasayAiM ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahA- dhaNadaMtadIve laTThadaMtadIve gUDhadaMtadIve suddhadaMtadIve, tesu NaM dIvesu cauvvihA maNassA parivasaMti taM jahA- dhaNadaMtA laTThadaMtA gUDhadaMtA suddhadaMtA / jaMbuddIve dIve maMdarassa pavvayassa uttareNaM siharissa vAsaharapavvayassa caus vidi-sAs lavaNasamadaM tiNNi-tiNNi joyaNasayAI ogAhettA ettha NaM cattAri aMtaradIvA pannattA taM jahAegUrUyadIve sesaM taheva niravasesaM bhANiyavvaM jAva suddhadaMtA / [325] jaMbuddIvassa NaM dIvassa bAhirillAo veiyaMtAo caudisi lavaNasamadaM paMcANauI joyaNasahassAI ogAhettA ettha NaM mahatimahAlatA mahAlaMjaraMDhANasaMThitA cattAri mahApAyAlA pannattA taM jahA- valayAmuhe keue jUvae Isare, tattha NaM cattAri devA mahiDhiyA jAva paliovamadvitIyA parivasaMti taM jahA kAla mahAkAle velaMbe pabhaMjaNe / jaMbuddIvassa NaM dIvassa bAhirillAo veiyaMtAo cauddisi lavaNasamadaM bAyAlIsaM-bAyAlIsaM joyaNasahassAiM ogAhettA ettha NaM cauNhaM velaMdharaNAgarAINaM cattAri AvAsapavvatA pannattA taM jahAgothabhe udaobhAse saMkhe dagasIme, tattha NaM cattAri devA mahiiDhiyA jAva paliovamadvitIyA parivati taM jahA gothabhe sivae saMkhe maNosilAe / __jaMbuddIvassa NaM dIvassa bAhirillAo veiyaMtAo causu vidisAsu lavaNasamudaM bAyAlIsaMbAyAlIsaM joyaNasahassAiM ogAhettA ettha NaM cauNhaM aNavelaMdharaNAgarAINaM cattAri AvAsapavvattA pannattA taM jahA- kkakoDae vijjappabhe kelAse aruNappabhe, tatthaM NaM cattAri devA mahiDhiyA jAva paliovamadvitIyA parivasaMti taM jahA- kakkoDae kaddamae kelAse aruNappabhe / lavaNe NaM samudde cattAri caMdA pabhAsiMs vA pabhAsaMti vA pabhAsissaMti vA, cattAri sUriyA taviMsu vA tavaMti vA tavissaMti vA, cattAri kittiyAo jAva catAri bharaNIo cattAri aggI jAva cattAri jamA cattAri aMgArA jAva cattAri bhAva-keU, lavaNassa NaM samudassa cattAri dArA pannattA, taM jahA- vijae vejayaMte jayaMte aparAjite, te NaM dArA cattAri joyaNAI vikkhabheNaM tAvaiyaM ceva paveseNaM pannattA tattha NaM cattAri devA mahiiDhiyA jAva paliovamadvitIyA parivasaMti taM jahA vijae vejayaMti jayaMte aparAjie | ThANaM-4, uddeso-2 [326] ghAyaisaMDe NaM dIve cattAri joyaNasayasahassAI cakkavAlavikkhaMbheNaM paNNatte, jaMbuddIvassa NaM dIvassa bahiyA cattAri bharahAiM cattAri eravayAI, evaM jahA saddasesae taheva niravasesaM bhANiyavvaM jAva cattAri maMdarA cattAri maMdaraculiyAo / [muni dIparatnasAgara saMzodhita:] [56] [3-ThANa] Page #58 -------------------------------------------------------------------------- ________________ [327] naMdIsaravarassa NaM dIvassa cakkavAla-vikkhaMbhassa bahumajjhadesabhAge cauddisiM cattAri aMjaNagapavvatA pannattA taM jahA- purathimille aMjaNagapavvate dAhiNille aMjaNagapavvate paccatthimille aMjaNapagapavvate uttarille aMjaNagapavvate, te NaM aMjaNagapavvatA caurAsItiM joyaNasahassAI uDDhaM uccatteNaM egaM joyaNa sahassaM uvveheNaM mUle dasajoyaNasahassAI vikkhaMbheNaM tadaNaMtaraM ca NaM mAyAe-mAyAe parihAyamANA-parihAyamANA uvarimegaM joyaNasahassaM vikkhaMbheNaM pannattA mUle ikkatIsaM joyaNasahassAI chacca tevIse joyaNasate parikkheveNaM uvariM tiNNi-tiNNi joyaNasahassAiM egaM ca chAvaTuM joyaNasataM parikkheNaM, mUle vicchiNNA majjhe saMkhettA, uppiM taNuyA0 gopucchaMsaMThANasaMThitA savvaaMjaNamayA acchA saNhA laNhA ghaTThA maTThA nIrayA nimmalA nippaMkA nikkaMkaDa-cchAyA sappabhA samirIyA saujjoyA pAsAIyA darisaNIyA abhirUvA paDirUvA, tesi NaM aMjaNagapavvayANaM uvariM bahusamaramaNijjA bhUmibhAgA pannattA tesi NaM bahusamaramaNijjANaM bhUmibhAgANaM bahumajjhadesabhAge cattAri siddhAyataNA pannattA, te NaM siddhAyataNA egaM joyaNasayaM AyAmeNaM paNNAsaM joyaNAiM vikkhaMbheNaM bAvattari joyaNAI uDDhaM uccatteNaM, tesiM siddhAyataNANaM caudisiM cattAri dArA pannattA taM jahA- devadAre asuradAre nAgadAre suvaNNadAre, tesu NaM dAresu cauvvihA devA parivati taM jahA- devA asurA nAgA suvaNNA, tesi NaM dArANaM purao cattAri muhamaMDavA pannattA, tesi NaM muhamaMDavANaM purao cattAri pecchAgharamaMDavA pannattA, tesi NaM pecchAdharamaMDavANaM bahumajjhadesabhAge cattAri vairAmayA ukkhADA pannattA, tesi NaM vairAmayANaM akkhADagANaM bahamajjhadesabhAge cattAri maNipeDhiyAto pannattAo, tAsi NaM maNipeDhitANaM uvariM cattAri sIhAsaNA pannattA, tesi NaM sIhAsaNANaM uvariM cattAriM vijayadUsA pannattA, tesi NaM vijayadUsagANaM bahumajjhadesabhAge cattAri vairAmayA aMkusA pannattA, tesu NaM vairAmaesu aMkusesu cattAri kuMbhikA muttAdAmA pannattA, te NaM kuMbhikA muttAdAmA patteyaM-patteyaM aNNehiM tadaddhauccattapamANamittehiM cauhiM addhakuMbhikkehiM muttAdAmehiM, savvato samaMtA saMparikkhittA, tesi NaM pecchAgharamaMDavANaM purao cattAri maNipaDhiyAo panattAo, tAsi NaM maNipeDhiyANaM uvariM cattAri-cattAri veiyathabhA pannattA, tesi NaM ceiyathUbhANaM patteyaM-patteyaM cauddisiM cattAri maNipeDhiyAo pannattAo, tAsi NaM maNipeDhiyANaM uvariM cattAri jiNapaDimAo savvarayaNAmaIo saMpaliyaMkaNisaNNAo thUbhAbhimuhAo ciTuMti taM jahA- risabhA vaddhamANA caMdAnanA vAriseNA, tesi NaM ceiyathUbhANaM purao cattAri maNipeDhiyAo pannattAo, tAsi NaM maNipeDhiyANaM uvariM cattAri ceiyarukkhA pannattA, tesi NaM ceiyarukkhANaM purao cattAri maNipeDhiyAo pannattAo, tAsi NaM maNipeDhiyANaM uvariM cattAri mahiMdajjhayA pannattA, tesi NaM mahiMdajjhayANaM purao cattAri naMdAo pukkhariNIo pannattAo, tAsi NaM pukkhariNINaM patteyaM-patteyaM caudisiM cattAri vaNasaMDA pannattA, taM jahA- puratthimeNaM dAhiNe paccatthime NaM uttare NaM / [328] pavve NaM asogavaNaM dAhiNao hoi sattavaNNavaNaM / avare NaM caMpagavaNaM cUtavaNaM uttare pAse / / ThANaM-4, uddeso-2 [329] tattha NaM je se purathimille aMjaNagapavvate tassa Na cauddisiM cattAri naMdAo pukkhariNIo pannattAo taM ja naMdA ANaMdA naMdivaddhaNA, tAo NaM naMdAo pakkhariNIo egaM [muni dIparatnasAgara saMzodhita:] [57] [3-ThANaM] Page #59 -------------------------------------------------------------------------- ________________ joyaNasayasahassaM AyAmeNaM paNNAsaM joyaNasahassAI vikkhaMbheNaM dasajoyaNasatAI uvveheNaM, tAsi NaM pakkhariNINaM patteyaM-patteyaM cauddisiM cattAri tisovANapaDirUvagA pannattA, tesi NaM tisovANapaDirUvagANaM purato cattAri toraNA pannattA taM jahA- putthime NaM dAhiNe NaM paccatthime NaM uttare NaM, tAsi NaM pukkhariNINaM patteyaM-patteyaM cauddisiM cattAri vaNasaMDA pannattA taM jahA- purato dAhiNe NaM paccatthime NaM uttare NaM, tAsi NaM pukkhariNINaM bahumajjhadesabhAge cattAri dadhimuhagapavvayA pannattA te NaM dadhimhagapavvayA causaddhiM joyaNasahassAI uDDhaM uccatteNaM ega joyaNasahassaM uvveheNaM savvattha samA pallagasaMThANasaMThitA dasa joyaNasahassAI vikkhaMbheNaM ekkatIsaM joyaNasahassAI chacca tevIse joyaNasate parikkheveNaM, savvarayaNAmayA acchA jAva paDirUvA, tesi NaM dadhimuhagapavvatANaM uvari bahasamaramaNijjA bhUmibhAgA pannattA sesaM jaheva aMjaNagapavvatANaM taheva niravasesaM bhANiyavvaM, jAva cUtavaNaM uttare pAse, tattha NaM je se dAhiNille aMjaNagapavvatte tassa NaM caudisiM cattAri naMdAo pakkhariNIo pannattAo, taM jahA- bhaddA visAlA kumudA poMDarIgiNI, tAo NaM naMdAo pukkhariNIo egaM joyaNasayasahassaM sesaM taM ceva jAva dadhimUhagapavvatA jAva vaNasaMDA, tattha NaM je se paccatthimille aMjaNagavvate tassa NaM chauddisiM cattAri naMdAo pukkhariNIo pannattAo taM jahA- naMdiseNA amohA gothUmA sudaMsaNA, sesaM taM ceva taheva dadhimuhagapavvatA taheva siddhAyayaNA jAva vaNasaMDA, tattha NaM ja se uttarille aMjaNagapavvate tassa NaM cauddisiM cattAri naMdAo pukkhariNIo pannattAo taM jahA- vijayA vejayaMti jayaMtI aparAjitA, tAo NaM naMdAo pukkhariNIo egaM joyaNasayasahassaM sesaM taM ceva pamANaM taheva dadhimuhaga-pavvattA taheva siddhAyayaNA jAva vaNasaMDA | naMdIsaravarassa NaM dIvassa cakkavAla-vikkhaMbhassa bahumajjhadesabhAge causu vidisAsu cattAri ratikaragapavvatA pannattA taM jahA- uttarapatthimille ratikaraga-pavvae dAhiNapatthimille ratikaragapavvae dAhiNapaccatthimille ratikaragapavvae uttarapaccatthimille ratikaragapavvae, te NaM ratikaragapavvatA dasa joyaNasayAI uDDhaM uccatteNaM dasa gAuya-satAI uvveheNaM savvattha samA jhallarisaMThANasaMThitA dasa joyaNasahassAI vikkhaMbheNaM ekka-tIsaM joyaNasahassAI chacca tevIse joyaNasate parikkheveNaM, savvarayaNAmayA acchA jAva paDirUvA, tattha NaM je se uttarapuratthimille ratikaragapavvate tassa NaM cauddisi IsANassa deviM- issa devaraNNo cauNhamaggamahisINaM jaMbaddIvapamANAo cattAri rAyahANIo pa0 taM0- naMdattarA naMdA uttarakarA devakarA, kaNhAe kaNharAIe rAmAe rAmarakkhiyAe, tattha NaM je se dAhiNapurathimille ratikaragapavvate, tattha NaM cauddisiM sakkassa deviMdassa devaraNNo cauNhamaggahisINaM jaMbuddIvapamANAo cattAri rAyahANIo pannattAo taM jahA- samaNA somaNasA accimAlI maNoramA paumAe sivAe satIe aMjue, tattha NaM je se dAhiNapaccatthimille ratikaragapavvate tattha NaM cauddisiM sakkassa deviMdassa devaraNNo cauNhamaggamahisINaM jaMbuddIvapamANamettAo cattAri rAyahANIo pannattAo taM jahA- bhUtA bhUtavaDeMsA gothUmA suMdasaNA, amalAe accharAe navamiyAe rohiNIe / ThANaM-4, uddeso-2 tattha NaM je se uttarapaccatthimille ratikaragapavvate tassa NaM cauddisimIsANassa deviMdassa [muni dIparatnasAgara saMzodhita:] [58] [3-ThANaM] Page #60 -------------------------------------------------------------------------- ________________ devaraNNo cauNhamaggamahisINaM jaMbaddIvappamANamettAo cattAri rAyahANIo pannattAo taM jahA- rayaNA rataNuccayA savvarataNA rataNasaMcayA, vasUe vasuguttAe vasumittAe vasuMdharAe / [330] cauvvihe sacce pa0 taM0 jahA- nAmasacce ThavaNasacce davvasacce bhAvasacce / [331] AjIviyANaM cauvvihe tave paNNatte taM jahA- uggatave ghoratave rasanijjUhaNatA jibhiMdiyapaDisalINatA / [332] cauvvihe saMjame paNNatte taM jahA- maNasaMjame vaisaMjame kAyasaMjame uvagaraNasaMjame | cauvvidhe ciyAe paNNatte taM jahA- maNaciyAe vaiciyAe kAyaciyAe uvagaraNaciyAe / cauvvihA aMkicaNatA pannattA taM jahA- maNaakiMcaNatA vaiakiMcaNatA kAyaakiMcaNatA uvagaraNaakiMcaNatA / * cautthe ThANe bIo uddeso samatto . 0 taio-uddheso 0 [333] cattAri rAIo pannattAo taM jahA- pavvayarAI puDhavirAI vAluyarAI udagarAI, evAmeva cauvvihe kohe paNNatte taM jahA- pavvayarAisamANe puDhavirAisamANe vAluyarAisamANe udagarAisamANe, pavvayarAisamANaM kohamaNupaviDhe jIve kAlaM karei neraiesu uvavajjati, puDhavirAisamANaM kohamaNupaviDhe jIve kAlaM karei tirikkhajoNiesu uvavajjati, vAluyarAisamANaM kohamaNupaviDhe jIve kAlaM karei maNussesu uvavajjati, udagarAisamANaM kohamaNupaviDhe jIve kAlaM karei devesu uvavajjati / cattAri udagA pannattA taM jahA- kaddamodae khaMjaNodae vAluodae selodae, evAmeva cauvvihe bhAve paNNatte taM jahA- kaddamodagasamANe khaMjaNodagasamANe vAlaodagasamANe selodagasamANe, kaddamodagasamANaM bhAvamaNapaviDhe jIve kAlaM karei neraies uvavajjati, evaM jAva selodagasamANaM bhAvamaNapaviDhe jIve kAlaM karei deves uvavajjati / / [334] cattAri pakkhI pannattA taM jahA- rutasaMpaNNe nAmamege no ruvasaMpaNNe, ruvasaMpaNNe nAmamege no rutasaMpaNNe, ege rutasaMpaNNevi ruvasaMpaNNevi, ege no rutasaMpaNNe no ruvasaMpaNNe; evAmeva cattAri parisajAyA pannattA taM jahA- rutasaMpaNNe nAmamege no rUva saMpaNNe-4; cattAri parisajAyA pannattA taM jahA- pattiyaM karemItege pattiyaM kareti, pattiyaM karemItege appattiyaM kareti, appattiyaM karemItege pattiyaM kareti, appattiyaM karemItege appattiyaM kareti; cattAri parisajAyA pannattA taM jahA- appaNo nAmamege pattiyaM kareti no parassa, parassa nAmamege pattiyaM kareti no appaNo, ege appaNovi pattiyaM kareti parassavi, ege no appaNo pattiyaM kareti no parassa | cattAri parisajAyA pannattA taM jahA- pattiyaM pavesAmItege pattiyaM paveseti, pattiyaM pavesAmItege appattiyaM paveseti-4; cattAri purisajAyA pa0 taM0 jahA- appaNo nAmamege pattiyaM paveseti no parassa parassa-4 / [335] cattAri rukkhA pa0 taM0- pattovae pupphovae phalovae chAyovae; evAmeva cattAri parisa-jAyA pannattA taM jahA- pattovArukkhasamANe papphovArukkhasamANe phalovArukkhasamANe chAyovArukkhasamANe / ThANaM-4, uddeso-3 [muni dIparatnasAgara saMzodhita:] [59] [3-ThANaM] Page #61 -------------------------------------------------------------------------- ________________ [336] bhAraNNaM vahamANassa cattAri AsAsA pannattA taM jahA- jattha NaM aMsAo aMsaM sAharai tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM uccAraM vA pAsavaNaM vA paridvaveti tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM nAgakumArAvAsaMsi vA savaNNakumArAvAsaMsi vA vAsaM uveti tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM AvakahAe ciTThati tatthavi ya se ege AsAse paNNatte / ___ evAmeva samaNovAsagassa cattAri AsAsA pannattA taM jahA- jatthavi ya NaM sIlavvatagaNavvata-veramaNa-paccakkhANa-posahovavAsAiM paDivajjati tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM sAmAiyaM desAvagAsiyaM sammamaNupAlei tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM cAuddasamuTThapuNNamAsiNIsu paDipuNNa posahaM sammaM aNupAlei tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM cAuddasaTThamuddhiTThapuNNa-mAsiNIsu paDipuNNaM posahaM samma aNupAlei tatthavi ya se ege AsAse paNNatte, jatthavi ya NaM apacchima-mAraNaMtita-saMlehaNA-jhasaNA-jhUsite bhattapANa piyAikkhite pAovagate kAlamaNavakaMkhamANe viharati tatthavi ya se ege AsAse paNNatte / [337] cattAri purisajAyA pannattA taM jahA- uditodite nAmamege uditatthamitte NAmamege atthamitodite NAmege atthamitatthamite nAmamege, bharahe rAyA cAuraMtacakkavaTTI NaM uditodite, baMbhadatte NaM rAyA cAuraMtacakkavaTTI uditatthamite hariesabale NaM aNagAre NaM atthamitodite, kAle NaM soyariye atthamitthamite / [338] cattAri jummA pannattA taM jahA- kaDajumme teyoe dAvarajumme kalioe, neraiyANaM cattAri jammA pannattA taM jahA- kaDajamme teoe dAvarajumme kalioe, evaM-asurakumArANaM jAva thaNiyakamArANaM, evaM-puDhavikAiyANaM Au-teuvAu-vaNassatikAiyANaM beMdiyANaM teiMdiyANaM cauriMdiyANaM paMcidiyatirikkhajoNiyANaM maNassANaM vANamaMtara-joisiyANaM vemANiyANaM-savvesiM jahA neraiyANaM / __ [339] cattAri sUrA pannattA taM jahA- khatisUre tavasUre dANasUre juddhasUre, khaMtisUrA arahaMtA, tavasUrA aNagArA, dANasUre vesamaNe, juddhasUre vAsudeve / [340] cattAri parisajAyA pannattA taM jahA- ucce nAmamege uccacchaMde, ucce nAmamege nIyacchaMde, nIe nAmamege uccacchaMde, nIe nAmamege nIyacchaMde / [341] asurakumArA cattAri lesAo pannattAo taM jahA- kaNhalesA nIlalesA kAulesA teulesA evaM jAva thaNiyakamArANaM evaM paDhavikAiyANaM Au-vaNassaikAiyANaM vANamaMtarANaM-savvesiM jahA asurakumArANaM / [342] cattAri jANA pannattA taM jahA- jutte nAmamege jutte, jutte nAmamege ajutte, ajutte nAmamege jutte, ajutte nAmamege ajutte; evAmeva cattAri purisajAyA pannattA taM jahA- jutte nAmamege jutte, jutte nAmamege ajutte, ajutte nAmamege jutte, ajutte nAmamege ajutte / cattAri jANA pannattA taM jahA- jutte nAmamege juttapariNate jutte nAmamege ajuttapariNate0 evAmeva cattAri purisajAyA pannattA taM jahA- jutte nAmamege juttapariNate-4 / cattAri jANA pannattA taM jahA- jutte nAmamege juttarUve jutte nAmamege ajuttarUve, ajutte nAmamege juttarUve, ajutte nAmamege ajuttarUve; evAmeva cattAri purisajAyA pannattA taM jahAjutte nAmamege juttarUve-4 / ThANaM-4, uddeso-3 [muni dIparatnasAgara saMzodhita:] [60] [3-ThANaM] Page #62 -------------------------------------------------------------------------- ________________ cattAri jANA pannattA taM jahA- jutte nAmamege juttasobhe jutte nAmamege ajuttasobhe-4, evAmeva cattAri purisajAyA pannattA taM jahA- jutte nAmamege juttasobhe-4 / cattAri juggA pannattA taM jahA- jutte nAmamege jutte jutte nAmamege ajutte-4, evAmeva cattAri purisajAyA panntA taM jahA- jutte nAmamege jutte-4 / evaM jadhA jANeNa cattAri AlAvagA tathA juggeNavi, paDipakkho taheva purisajAtA jAva sobheti / cattAri sArahI pannattA taM jahA- joyAvaittA NAmaM ege no vijoyAvaittA, vijoyAvaittA nAmamege no joyAvaittA, ege joyAvaittAvi vijoyAvaittAvi, ege no joyAvaittA novijjoyAvaittA; evAmeva cattAri purisajAyA pannattA taM jahA- joyAvaittA NAmaM ege no vijoyAvaittA-4 / cattAri hayA pannattA taM jahA- jutte nAmamege jutte, jutte nAmamege ajutte-4 / evAmeva cattAri purisajAyA pannattA taM jahA- jutte nAmamege jutte - 4 / evaM juttapariNate, juttarUve, juttasobhe savvesiM paDivakkho purisa jAtA / cattAri gayA pannattA taM jahA- jutte nAmamege jutte jutte nAmamege ajutte-4, evAmeva cattAri purisajAyA pannattA taM jahA- jutte nAmamege jutte-4; evaM jahA hayANaM tahA gayANa vi bhANiyavvaM, paDivakkho taheva purisajAyA / cattAri juggAritA pannattA taM jahA - paMthajAI nAmamege no uppahajAI, uppahajAI nAmamege no paMthajAI, ege paMthajAIvi uppajAIvi, ege no paMthajAI no uppahajAI; evAmeva cattAri purisajAyA pannattA taM jahA - paMthajAI nAmamege no uppahajAI-4 / cattAri pupphA pannattA taM jahA- ruvasaMpaNNe nAmamege no gaMdhasaMpaNNe, gaMdhasaMpaNNe nAmamege no ruvasaMpaNNe, ege rUvasaMpaNNevi gaMdhasaMpaNNevi, ege no rUvasaMpaNNe no gaMdhasaMpaNNe; evAmeva cattAri purisajAyA pannattA taM jahA- ruvasaMpaNNe nAmamege no sIlasaMpaNNe -4 | cattAri purisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no kulasaMpaNNe, kulasaMpaNNe nAmamege no jAtisaMpaNNe-4, cattAri purisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no balasaMpaNe balasaMpaNNe nAmamege no jAtisaMpaNNe- 4 / evaM jAtIte rUveNa-4, cattAri AlAvagA, evaM jAtIte sueNa-4, evaM jAtIte sIleNa-4, evaM jAtIte caritteNa-4, evaM kuleNa baleNa-4, evaM kuleNa rUveNa-4, kuleNa suteNa-4, kuleNa sIleNa-4, kuleNa caritteNa-4 / cattAri purisajAyA pa0 taM0- balasaMpanne nAma ege no rUvasaMpanne-4, evaM baleNa suteNa - 4, evaM baleNa sIleNa-4, evaM baleNa caritteNa - 4 / cattAri purisajAyA pa0 taM0- rUvasaMpanne nAmamege no suyasaMpanne - 4, evaM rUveNa sIleNa-4, rUveNa caritteNa-4 / cattAri purisajAyA pa0 taM0- suyasaMpanne nAmamege no sIlasaMpanne-4, evaM sutteNa caritteNa-4 / cattAri purisajAyA pa0 taM0- sIlasaMpanne nAmamege no carittasaMpanne - 4 / ete ekkavIsaM bhaMgA bhANitavvA / cattAri phalA pannattA taM jahA- Amalagamahure muddiyAmahure khIramahure khaMDamahure, eva cattAri [ muni dIparatnasAgara saMzodhitaH ] [61] [ 3-ThANaM] Page #63 -------------------------------------------------------------------------- ________________ ThANaM-4, uddeso-3 AyariyA pannattA taM jahA- AmalagamaharaphalasamANe jAva khaMDamaharaphalasamANe / cattAri parisajAyA pannattA taM jahA- AtaveyAvaccakare nAmamege no paraveyAvaccakare, paraveyAvaccakare nAmamege no AtaveyAvaccakare, ege AtaveyAvaccakarevi paraveyAvaccakarevi, ege no AtaveyAvaccakare no paraveyAvaccakare; cattAri parisajAyA pannattA taM jahA- kareti nAmamege veyAvaccaM no paDicchai paDicchai nAmamege veyAvaccaM no kareti-4; cattAri parisajAyA pannattA taM jahA- aTThakare nAmamege no mANakare, mANakare nAmamege no aTThakare, ege aTThakarevi mANakarevi, ege no aTThakare no mANakare; cattAri parisajAyA pannattA taM jahAgaNaTThakare nAmamege no mANakare-4; cattAri parisajAyA pannattA taM jahA- gaNasaMgahakare nAmamege no mANakare-4; cattAri parisajAyA pannattA taM jahA- gaNasobhakare nAmamege no mANakare-4; __ cattAri purisajAyA pannattA taM jahA- gaNasohikare nAmamege no mANakare-4 | cattAri parisajAyA pannattA taM jahA- rUvaM nAmamege jahati no dhamma, dhammaM nAmamege jahati no rUvaM, ege rUvaMpi jahati dhammapi, ege no rUvaM jahati no dhamma; cattAri parisajAyA pannattA taM jahA- dhammaM nAmamege jahati no gaNasaMThiti, gaNasaMThiti nAmamege jahati no dhamma-4 | cattAri parisajAyA pannattA taM jahA- piyadhamme nAmamege no daDhadhamme, daDhadhamme nAmamege no piyadhamme, ege piyadhamme vi daDhadhammevi, ege no piyadhamme no daDhadhamme; __cattAri AyariyA pannattA taM jahA- pavvAvaNArie nAmamege no uvaTThAvaNAyarie, uvaTThAvaNAyarie nAmege no pavvAvaNAyarie, ege pavvAvaNAyarievi uvaTThAvaNAyarievi, ege no pavvAvaNAyarie no uvaTThAvaNAyarie dhammAyarie, cattAri AyariyA pannattA taM jahA- uddesaNAyarie nAmamege no vAyaNAyarie, vAyaNAyarie nAmamege no uddesaNAyarie-4 / cattAri aMtevAsI pannattA taM jahA- pavvayaNaMtevAsI nAmamege no uvaTThANaMtevAsI-4dhammaMtevAsI, cattAri aMtevAsI pannattA taM jahA- uddesaNaMtevAsI nAmamege no vAyaNaMtevAsI-4-dhammaMtevAsI / cattAri niggaMthA pannattA taM jahA- rAtiNie samaNae niggaMthe mahAkamme mahAkirie aNAyAvI asamitte dhammassa aNArAdhae bhavati, rAtiNie samaNe niggaMthe appakamme appakirie AtAvI samie dhammassa ArAhae bhavati, omarAtiNie samaNe niggaMthe mahAkamme mahAkirie aNAtAvI asamite dhammassa aNArAhae bhavati, omarAtiNie samaNe niggaMthe appakamme appakirie AtAvI samite dhammassa ArAhae bhavati / cattAri niggaMthIo pannattAo taM jahA- rAtiNiyA samaNI niggaMthI mahAkammA mahAkiriyA aNAyAvI asamitA dhammassa aNArAdhiyA bhavati evaM ceva-4 / cattAri samaNovasagA pannattA taM jahA- rAiNie samaNovAsae mahAkamme mahAkirie amAyAvI asamite dhammassa aNArAdhae bhavati taheva-4 / cattAri samaNovAsiyAo pannatto taM jahA- rAiNiyA samaNovAsitA mahAkammA mahAkiriyA aNAyAvI asamitA taheva cattArigamA / [343] cattAri samaNovAsagA pannattA taM jahA- ammApitisamANe bhAtisamANe mittasamANe [muni dIparatnasAgara saMzodhita:] [62] [3-ThANa] Page #64 -------------------------------------------------------------------------- ________________ savattisamANe; ThANaM-4, uddeso-3 cattAri samaNovAsagA pa0 taM0- addAgasamANe paDAgasamANe khANsamANe kharakaMDaya-samANe / [344] samaNassa NaM bhavato mahAvIrassa samaNovAsagANaM sodhamme kappe aruNAbhe vimANe cattAri paliovamAiM ThitI pannattA / [345] cauhiM ThANehiM ahaNovavaNNe deve devaloges icchejjA mANasaM loga havvamAgacchittae no ceva NaM saMcAteti havvamAgacchittae, taM jahA- (1) ahaNovavaNNe deve devalogesu divvesu kAmabhogesu macchite giddhe gaDhite ajjhovavaNNe se NaM mANussae kAmabhoge no ADhAi no pariyANAti no aTuM baMdhar3a no niyANaM pagareti no ThitipagappaM pagareti (2) ahaNovavaNNe deve devalogesu divvesu kAmabhogesu mucchite giddhe gaDhite ajjhovavaNNe tassa NaM mANussae peme vocchiNNe divve saMkaMte bhavati, (3) ahaNovavaNNe deve devalogesu divvesu kAmabhogesu mucchite giddhe gaDhite ajjhovavaNNe tassa NaM evaM bhavati-iNhiM gacchaM muhutteNaM gacchaM teNaM kAleNamappAuyA maNussA kAladhammuNA saMjuttA bhavaMti, (4) ahuNovavaNNe deve devalogesu divvesu kAmabhogesu mucchitte giddhe gaDhite ajjhovavaNNe tassa NaM mANussae gaMdhe paDikUle paDilome yAvi bhavati uDDaMpi ya NaM mANussae gaMdhe jAva cattAri paMca joyaNasatAI havvamAgacchati; iccetehiM cauhiM ThANehiM ahaNovavaNNe deve devaloes icchejjA mANusaM logaM havvamAgacchittae no ceva NaM saMcAeti havvamAgacchittae / cauhiM ThANehiM ahuNovavaNNe deve devaloesu icchejja mANusaM loga havvamAgacchittae saMcAeti havvamAgacchittae taM jahA (1)ahuNovavaNNe deve devalogesu divvesu kAmabhogesu amucchite agiddhe agaDhite aNajjhovavaNNe, tassa NaM evaM bhavati- atthi khalu mama mANussae bhave Ayarieti vA uvajjhAeti vA pavattIti vA thereti vA gaNIti vA gaNadhareti gaNAvacchedeti vA jesiM pabhAveNaM mae imA patArUvA divvA deviDDhI divvA devajatI divve devANabhAve laddhe patte abhisamaNNAgate, taM gacchAmi NaM te bhagavaMte vaMdAmi namaMsAmi sakkAremi sammAmi kallANaM maMgalaM devayaM ceIyaM pajjavAsAmi, ___ (2)ahuNovavaNNe deve devaloesu jAva aNajjhovavaNNe tassa NamevaM bhavati- esa NaM mANussae bhave nANIti vA tavassIti vA aikkara-dukkarakArage, taM gacchAmi NaM te bhagavaMte vaMdAmi jAva pajjuvAsAmi, (3)ahaNovavaNNe deve devaloes jAva aNajjhovavaNNe tassa Nameva bhavati- atthi NaM mama mANussae bhave mAtAti vA jAva suNhAti vA, taM gacchAmi NaM tesimaMtiyaM pAubbhavAmi pAsaMt tA me imametArUvaM divvaM deviDDhaM divvaM devattiM divvaM devANabhAvaM laddhaM pattaM abhisamaNNAgataM, (4)aNovavaNNe deve devalogesu jAva aNajjhovavaNNe tassa NamevaM bhavati- atthi NaM mama mANussae bhave mitteti vA sahAti vA jAva sahAeti vA saMgaieti vA, tesiM ca NaM amhe aNNamaNNassa saMgAre paDiste bhavati, jo me pavviM cayati se saMbohetavve iccetehiM jAva saMcAeti havvamAgacchittae / [346] cauhiM ThANehiM logaMdhagAre siyA taM jahA- arahaMtehiM vocchijjamANehiM, arahaMtapaNNatte dhamme vocchijjamANe, puvvagate vocchijjamANe, jAyateje vocchijjamANe / [muni dIparatnasAgara saMzodhita:] [63] [3-ThANaM] Page #65 -------------------------------------------------------------------------- ________________ cauhiM ThANehiM loujjote siyA taM jahA- arahaMtehiM jAyamANehiM, arahaMtehiM pavvayamANehiM, arahaMtANaM nANuppAyamahimAsu, arahaMtANaM parinivvANamahimAsu / ThANaM-4, uddeso-3 evaM devaMdhagAre devujjote devasannivAte devukkalitAte devakahakahate cauhiM ThANehiM deviMdA mANussaM logaM havvamAgacchaMti evaM jahA tiThANe jAva logaMtitA devA mANussaM logaM havvamAgacchejjA, taM0 arahaMtehiM jayamANehiM jAva arahaMtANaM parinivvANamahimAsu / [347] cattAri duhasejjAo pannattAo taM jahA - tattha khalu imA paDhamA duhasejjA taM0- se muMDe bhavitA agArAo aNagAriyaM pavvaie niggaMthe pAvayaNe saMkite kaMkhite vitigicchate bheyasamAvaNe kalusasamAvaNNe niggaMthaM pAvayaNaM no saddahati no pattiyAti no roei, niggaMthaM pAvayaNaM asaddahamANe apattiyamANe aroemANe maNaM uccAvayaM niyacchati viNighAtamAvajjati paDhamA duhasejjA, ahAvarA doccA duhasejjA se NaM muDe bhavittA agArAo aNagAriyaM pavvaie saeNaM lAbheNaM no tussati parassa lAbhamAsAeti pIheti pattheti abhilasati parassa lAbhamAsAemANe jAva abhilasamANe maNaM uccAvayaM niyacchai viNighAtamAvajjati doccA duhasejjA, ahAvarA taccA duhasejjA-se NaM muMDe bhavittA jAva pavvaie divve mANussara kAmabhoge AsAei jAva abhilasati divve mANussae kAmabhoge AsAemANe jAva abhilasamANe maNaM uccAvayaM niyacchati viNidhAtamAvajjati taccA duhasejjA, ahAvarA cautthA duhasejjA se NaM muMDe jAva pavvaie tassa NaM evaM bhavati jayA NaM ahamagAravAsamAvasAmi tadA NamahaM saMvAhaNa-parimaddaNa-gAtabbhaMga-gAtuccholaNAiM labhAmi jappabhiraM ca NaM ahaM muMDe jAva pavvaie tappabhiDaM ca NaM ahaM saMvAhaNa jAva gAtuccholaNAi no labhAmi, se NaM saMvAhaNa jAva gAtuccholaNAiM AsAeti jAva abhilasati se NaM saMbAhaNa jAva gAtuccholaNAiM AsAemANe jAva NaM uccAvayaM niyacchati viNidhAtamAvajjati, cautthA duhasejjA / cattAri suhasejjAo pannattAo taM jahA- tattha khaluM imA paDhamA suhasejjA - se NaM muMDe bhavittA agArAo aNagAriyaM pavvaie niggaMthe pAvayaNe nissaMkite nikkaMkhite nivvitigicchie no bhedasamAvaNNe no kalusasamAvaNNe niggaMthaM pAvayaNaM saddahai pattiyai roeti niggaMthaM pAvayaNaM sahamANe pattiyamANe roemANe no maNaM uccAvayaM niyacchati no viNighAtamAvajjati paDhamA suhasejjA, ahAvarA doccA suhasejjA- se NaM muMDe jAva pavvaie saeNaM lAbheNaM tussati parassa lAbhaM no AsAeti no pIheti no pattheti no abhilasati parassa lAbhamaNAsAemANa jAva aNabhilasamANe no maNaM uccAvayaM niyacchati no viNighAtamAvajjati, doccA suhasejjA, ahAvarA taccA suhasejjA se NaM muMDe jAva pavvaie divvamANussara kAmabhoge no AsAeti jAva no abhilasati divvamANussae kAmabhoge aNAsAemANe jAva aNabhilasamANe no maNaM uccAvayaM niyacchati no viNighAtamAvajjati, taccA suhasejjA, ahAvarA cautthA suhasejjA se NaM muMDe jAva pavvaie tassa NaM evaM bhavati - jai tAva arahaMtA bhagavaMto haTThA arogA baliyA kallasarIrA aNNayarAiM orAlAI kallANAiM viulAI payatAiM paggahitAiM mahANubhAgAI kammakkhayakaraNAiM tavokkamAiM paDivajjaMti kimaMga puNa ahaM abbhovagamiovakkamiyaM veyaNaM no sammaM sahAmi khamAmi titikkhemi ahiyAsemi mamaM ca NaM abbhovagamiovakkamiyaM veyaNaM no [muni dIparatnasAgara saMzodhitaH ] [64] [ 3-ThANaM] Page #66 -------------------------------------------------------------------------- ________________ sammaM sahAmi khamAmi titikkhemi ahiyAsemi mamaM ca NaM abbhovagamiovakkamiyaM veyaNaM sammamasahamANassa akkhamamANassa atitikkhamANassa aNahiyAsemANassa kiM maNNe kajjati? egaMtasome ThANaM-4, uddeso-3 pAve kamme kajjati, mamaM ca NaM abbhovagamio vakkamiyaM veyaNaM samma sahamANassa jAva ahiyAsemANassa kiM maNNe kajjati? egaMtaso me nijjarA kajjati cautthA sahasejjA [348] cattAri avAyaNijjA pa0-aviNIe vigaIpaDibaddhe aviosavitapAhur3e mAI / cattAri vAyaNijjA pa0-viNIte avigatipaDibaddhe viosavitapAhaDe amAI / [349] cattAri purisajAyA pannattA taM jahA- AtaMbhare nAmamege no paraMbhare, paraMbhare nAmamege no AtaMbhare, ege AtaMbharevi paraMbharevi, ege no AtaMbhare no paraMbhare / ___ cattAri purisajAyA pannattA taM jahA- duggae nAmamege duggae, duggae nAmamege suggae, suggae nAmamege duggae, suggae nAmamege suggae / ___ cattAri purisajAyA pannattA taM jahA- duggae nAmamege duvvae, duggae nAmamege suvvae, suggae nAmamege duvvae, suggae nAmamege suvvae, __cattAri purisajAyA pannattA taM jahA- duggae nAmamege duppaDitANaMde, duggae nAmamege suppaDitANaMde-4 / cattAri purisajAyA pannattA taM jahA- duggae nAmege duggatigAmI, duggae nAmamege suggatigAmI-4 / __ cattAri purisajAyA pannattA0 taM jahA- duggae nAmamege duggatiM gate, duggae nAmamege suggatiM gate-4 cattAri parisajAyA pannattA taM jahA- tame nAmamege tame, tame nAmamege jotI, jotI nAmamege tame jotI nAmamege jotii| cattAri parisajAyA pa0 taM0 jahA- tame nAmamege tamabale, tame nAmamege jotibale, jotI nAmamege tamabale, jotI nAmamege jotibale, cattAri parisajAyA pa0 taM0 jahA- tame nAmamege tamabalapalajjaNe, tame nAmamege jotibalapalajjaNe-4 / / cattAri parisajAyA pannattA taM jahA- pariNAtakamme nAmamege no pariNAtasaNNe, pariNNAtasaNNe nAmamege no pariNNAtakamme, egaM pariNAtakammevi pariNAta0-4 | cattAri parisajAyA pannattA taM jahA- pariNNAtakamme nAmamege no pariNNAtagihAvAse, pariNAtagihAvAse nAmamege no pariNAtakamme, ege pariNAtakammevi0-4 / cattAri parisajAyA pannattA taM jahA- pariNAtasaNNe nAmamege no pariNNAtagihAvAse. pariNAtagihAvAse nAmamege no pariNatasaNNe-4 / cattAri purisajAyA pana taM0 jahA-ihatthe nAmamege no paratthe, paratthe nAmamege no ihatthe-4 / cattAri parisajAyA pannattA taM jahA- egeNaM nAmamege vaDDhati, egeNaM hAyati egeNaM, egeNa nAmamege var3aDhati, dohiM hAyati dohiM nAmamege var3aDhati egeNaM hAyati ege dohiM nAmamege var3aDhati dohiM hAyati / [muni dIparatnasAgara saMzodhita:] [65] [3-ThANaM] Page #67 -------------------------------------------------------------------------- ________________ cattAri pakaMthagA pannattA taM jahA- AiNNe nAmamege AiNNe, AiNNe nAmamege khalaMke, khaluMke nAmamege AiNNe, khaluMke nAmamege khaluMke; evAmeva cattAri purisajAyA pannattA taM jahA- AiNNe ThANaM-4, uddeso-3 nAmamege AiNNe caubhaMgo / cattAri pakaMthagA pannattA taM jahA- AiNNe nAmamege AiNNAtae vahati, AiNNe nAmamege khalaMkatAe vahati,-4, evAmeva cattAri parisajAyA pannattA taM jahA- AiNNe nAmamege AiNNatAe vahati caubhaMgo / cattAri pakaMthagA pannattA taM jahA- jAtisaMpaNNe nAmamege no kulasaMpaNNe, kulasaMpaNNe nAmamege no jAtisaMpaNNe-4, evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no kulasaMpaNNe0 caubhaMgo / cattAri pakaMthagA pannattA taM jahA- jAtisaMpaNNe nAmamege no balasaMpaNNe-4, evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no balasaMpaNNe-4 / cattAri pakaMthagA pannattA taM jahA- jAtisaMpaNNe nAmamege no rUvasaMpaNNe-4; evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no rUvasaMpaNNe-4 / cattAri pakaMthagA pannattA taM jahA- jAtisaMpaNNe nAmamege no jayasaMpaNNe-4; evAmeva cattAri parisajAyA pannattA taM jahA- jAtisaMpaNNe nAmamege no jayasaMpaNNe-4 / evaM kulasaMpanneNa ya balasaMpanneNa ya, kulasaMpanneNa ya rUvasaMpannena ya, kulasaMpanneNa ya jayasaMpanneNa ya, evaM balasaMpanneNa ya rUvasaMpanneNa ya, balasaMpanneNa ya jaya saMpanneNa ya-4- savvattha parisajAyA paDivakkho / cattAri kaMthagA ya pa0 taM0- rUvasaMpanne nAmamege no jayasaMpanne-4; evAmeva cattAri parisajAyA pa0 taM0- rUvasaMpanne nAmamege no jayasaMpanne-4 / cattAri parisajAyA pannattA taM jahA- sIhattAe nAmamege nikkhaMte sIhattAe viharai, sIhattAe nAmamege nikkhaMte sIyAlattAe viharai, sIyAlattAe nAmamege nikkhaMte sIhattAe viharai, sIyAlattAe nAmamege nikkhaMte sIyAlattAe viharai / / ___ [350] cattAri loge samA pannattA taM jahA- apaiTThANe narae, jaMbuddIve dIve, pAlae jANavimANe, savvaTThasiddhe mahAvimANe | cattAri loge samA sapakkhiM sapaDidisiM pannattA taM jahA- sImaMtae narae, samayakkhette, uDuvimANe, isIpabbharA puDhavI / [351] uDDhaloge NaM cattAri bisarIrA pannattA taM jahA- puDhavikAiyA AukAiyA vaNassaikAiyA urAlA tasA pANA, ahologe NaM cattAri bisarIrA pannattA taM jahA- puDhavikAiyA0 evaM ceva, evaM tiriyaloe vi-4 / / [352] cattAri purisajAyA pa0 taM0-hirisatte hirimaNasatte, calasatte, thirasatte / [353] cattAri sejjapaDimAo pannattAo, cattAri vatthapaDimAo pannattAo, cattAri pAyapaDi-mAo pannattAo, cattAri ThANapaDimAo pannattAo / [354] cattAri sarIragA jIvaphaDA pannattA taM jahA- veThavvie AhArae teyae kammae, cattAri sarIramA kammammIsagA pannattA taM jahA- orAlie veuvvie AhArae teyae / [muni dIparatnasAgara saMzodhita:] [66] [3-ThANa] Page #68 -------------------------------------------------------------------------- ________________ [355] cauhiM atthikAehiM loge phuDe paNNatte taM jahA- dhammatthikAeNaM adhammatthikAeNaM jIvatthikAeNaM puggalatthikAeNaM; cauhiM bAdarakAehiM uvavajjamANehiM loge phuDe paNNatte taM jahA- puDhavikAThANaM-4, uddeso-3 iehiM, AukAiehiM, vAukAiehiM, vaNassakAiehiM / [356] cattAri paesaggeNaM tullA pannattA taM jahA- dhammatthikAe, adhammatthikAe, logAgAse, egajIve | [357] cauNhamegaM sarIraM no supassaM bhavai taM jahA- puDhavikAiyANaM, AukAiyANaM, teukAiyANaM, vaNassaikAiyANaM / [358] cattAri iMdiyatthA puTThA vedeMti taM jahA- soiMdiyatthe ghANiMdiyatthe jibbhiMdiyatthe phAsiMdiyatthe / [359] cauhiM ThANehiM jIvA ya poggalA ya no saMcAeMti bahiyA logaMtA gamaNayAe, taM jahAgatiabhAveNaM, niruvaggahayAe, lukkhatAe, logANubhAveNaM / [360] cauvvihe NAte pa0 taM0- AharaNe AhAraNataddese AharaNataddose uvaNNAsovaNae, AharaNe cauvvihe paNNatte taM jahA- avAe uvAe ThavaNAkamme paDuppaNNaviNAsI; AharaNataddese cauvvihe paNNatte taM jahA- aNusiTThI uvAlaMbhe pucchA nissAvayaNe; AhAraNataddose cauvvihe paNNatte taM jahAadhammajutte paDilobhe attovaNIte duruvaNIte; uvaNNAsovaNae cauvvihe paNNatte taM jahA- tavvatthute tavaNNatthute paDiNibhe hetU, heU cauvvihe paNNatte taM jahA- jAvae thAvae vaMsae lUsae, ahavA heU cauvvihe paNNatte taM jahA - paccakkhe anumAne ovamme Agame, ahavA heU cauvvihe paNNatte taM jahA- atthitaM atthi so heU, atthitaM natthi so heU, natthittaM atthi so heU, natthittaM natthi so heUM / [361] cauvvihe saMkhANe paNNatte taM jahA- parikammaM vavahAre rajjU rAsI / ahologe NaM cattAri aMdhagAraM kareMti taM jahA- naragA neraiyA pAvAiM kammAI asubhA poggalA, tiriyaloge NaM cattAri ujjotaM kareMti taM jahA caMdA sUrA maNI jotI, uDDhaloge NaM cattAri ujjotaM kareMti taM jahA- devA devIo vimANA AbharaNA / . cautthe ThANe taio uddeso samatto * 0 cauttho - uddeso 0 [362] cattAri pasappagA pannattA taM jahA - aNuppannaNaM bhogANaM uppAettA ege pasappae puvvuppannANaM bhogANaM avippaogeNaM ege pasappae aNuppannANaM sokkhANaM uppAittA ege pasappa puvvuppannANaM sokkhANaM avippaogeNaM ege pasappae / [363] NeraiyANaM cauvvihe AhAre paNNatte taM jahA - iMgAlovame mummurovame sItale himasItale / tirikkhajoNiyANaM cauvvihe AhAre pa0 taM0- kaMkovame bilovame nAmamaMsovame puttamaMsovame | [ muni dIparatnasAgara saMzodhitaH ] [67] [ 3-ThANaM] Page #69 -------------------------------------------------------------------------- ________________ maNassANaM cauvvihe AhAre paNNatte taM jahA- asaNe pANe khAime sAime devANaM cauvihe AhAre paNNatte taM jahA- vaNNamaMte gaMdhamaMte rasamaMte phAsamaMte / [364] cattAri jAtiAsIvisA pa0 taM0- vicchuyajAtiAsIvise maMDukkajAtiAsIvise uragajAtiAsIvise maNassajAtiAsIvise / ThANaM-4, uddeso-4 vicchyajAtiAsIvisassa NaM bhaMte! kevaie visae paNNatte? pabhU NaM vicchyajAtiAsIvise addhabharahappamANamettaM bodiM viseNaM visapariNayaM visaTTamANiM karittae visae se visadvatAe no ceva NaM saMpattIe kareMsu vA kareMti vA karissaMti vA / maMDukkajAtiAsIvisassa NaM bhaMte! kevaie visara paNNatte? pabhU NaM maMDukkajAtivaAsIvise bharahappamANamettaM bodiM viseNaM visapariNayaM visaTTamANiM0 sesaM taM ceva- jAva karissaMti vA uragajAti pucchA- pabhU NaM uragajAtiAsIvise jaMbuddIvapamANamettaM bodiM viseNaM0 sesaM taM ceva jAva karissaMti vA, maNussajAti pucchA- pabhU NaM maNussa-jAtiAsIvise samayakhettapamANamettaM boMdi viseNaM visapariNataM visaTTamANiM karettae, visae se visadvatAe no ceva NaM jAva karissaMti vA / [365] cauvvihe vAhI paNNatte taM jahA- vAtie pittie sibhie saNNivAtie | cauvvihA tigicchA pannattA taM0 vijjo osadhAI Aure pariyArae / 366] cattAri tigicchagA pannattA taM jahA- Atatigicchae nAmamege no paritigicchae. paritigicchae nAmamege no Atatigicchae-4 | cattAri parisajAyA pannattA taM jahA- vaNakare NAmamege no vaNaparibhAsI, vaNaparibhAsI nAmamege no vaNakare, ege vaNakarevi vaNaparimAsIvi, ege no vaNakare no vaNaparibhAsI; cattAri parisajAyA pannatatA taM jahA- vaNakare nAmamege no vaNasArakkhI-4 | yA pannattA taM jahA- vaNakare nAmamege no vaNasarohI-4 / / cattAri vaNA pannattA taM jahA- aMtosalle nAmamege no bAhiMsalle-4 / cattAri purisajAyA pannattA taM jahA- aMtosalle nAmamege no bAhiMsalle-4 / cattAri vaNA pannattA taM jahA- aMtoDe nAmamege no bAhiMDhe, bAhiMDe nAmamege no aMtoDe-4 | evAmeva cattAri parisajAyA pannattA taM jahA- aMtoDe nAmamege no bAhiMDhe-4 / / cattAri parisajAyA pannattA taM jahA- seyaMse nAmamege seyaMse, seyaMse nAmamege pAvaMse, pAvaMse nAmamege seyaMse, pAvaMse nAmamege pAvaMse / cattAri purisajAyA pannattA taM jahA- seyaMse nAmamege seyaMsetti sAlisae, seyaMse nAmamege pAvaMsetti sAlisae-4 / cattAri purisajAyA pannattA taM jahA- seyaMse nAmamege seyaMsetti maNNati seyaMse nAmamege pAvaMsetti maNNati-4 / / cattAri parisajAyA pannattA taM jahA- seyaMse nAmamege seyaMsetti sAlisae maNNatti seyaMse nAmamege pAvaMsetti sAlisae maNNatti-4 / cattAna [muni dIparatnasAgara saMzodhita:] [68] [3-ThANa] Page #70 -------------------------------------------------------------------------- ________________ cattAri parisajAyA pannattA taM jahA- AghavaittA nAmamege no paribhAvaittA, paribhAvaittA nAmamege no AdhavaittA-4 | cattAri parisajAyA pannattA taM jahA- AdhavaittA nAmamege no uMchajIvIsaMpaNNe, uMchajIvisaMpaNNe nAmamege no AdhavaittA-4 | cauvvihA rUkkhaviguvvaNA pannattA taM jahA- pavAlattAe pattattAe pupphattAe phalattAe | ThANaM-4, uddeso-4 [367] cattAri vAdisamosaraNA pannattA taM jahA- kiriyAvAdI akiriyAvAdI annANiyAvAdI veNaiyAvAdI / __neraiyANaM cattAri vAdisamosaraNA pannattA taM jahA- kiriyAvAdI jAva veNaiyAvAdI, evamasura-kamArANavi jAva thaNiyakumArANaM evaM- vigaliMdiyavajjaM jAva vemANiyANaM / [368] cattAri mehA pannattA taM jahA- gajjittA nAmamege no vAsittA, vAsittA nAmamege no gajjittA, ege gajjittAvi vAsittAvi, ege no gajjittA no vAsittA; evAmeva cattAri parisajAyA pannattA taM jahA- gajjittA nAmamege no vAsittA-4 / cattAri mehA pannattA taM jahA- gajjittA nAmamege no vijjuyAittA vijjuyAittA nAmamege no gajjittA-4 / evAmeva cattAri parisajAyA pannattA taM jahA- gajjittA nAmamege no vijjuyAittA-4 / cattAri mehA pannattA taM jahA- vAsittA nAmamege no vijjuyAittA, vijjuyAittA nAmamege no vAsittA-4 / evAmeva cattAri purisajAyA pannattA taM jahA- vAsittA nAmamege no vijjuyAittA-4 / cattAri mehA pannattA taM jahA- kAlavAsI nAmamege no akAlavAsI, akAlavAsI nAmamege no kaalvaasii-4| evAmeva cattAri parisajAyA pannattA taM jahA- kAlavAsI nAmamege no akAlavAsI-4 / cattAri mehA pannattA taM jahA- khettavAsI nAmamege no akhettavAsI, akhettavAsI nAmamege no khettavAsI-4 | evAmeva cattAri parisajAyA pannattA taM jahA- khettavAsI nAmamege no akhettavAsI-4 / cattAri mehA pannattA taM jahA- jaNaittA nAmamege no nimmavaittA, nimmavaittA nAmamege no jaNaittA-4 | evAmeva cattAri ammapiyaro pannattA taM0 jaNaittA nAmamege no nimmavaittA nimmavaittA-4 / / cattAri mehA pannattA taM jahA- desavAsI nAmamege no savvavAsI, savvavAsI nAmamege no desavAsI-4 | evAmeva cattAri rAyANo pannattA taM jahA- desAdhivatI nAmege no savvAdhivatI-4 / [369] cattAri mehA pannattA taM jahA- pukkhalasaMvaTTate pajjuNNe jImUte jimhe, pukkhalasaMvaTTae NaM mahAmehe egeNaM vAseNaM dasavAsasahassAI bhAveti pajjuNNe NaM mahAmehe egeNaM vAseNaM dasavAsasayAI bhAveti, jImUte NaM mahAmehe egeNaM vAseNaM dasavAsAiM bhAveti jimhe NaM mahAmehe bahahiM vAsehiM ega vAsaM bhAveti vA na vA bhAveti / / [370] cattAri karaMDagA pannattA taM jahA- sovAgakaraMDae vesiyAkaraMDae gAhAvatikaraMDae rAyakaraMDae; evAmeva cattAri AyariyA pannattA taM jahA- sovAgakareMDagasamANe vesiyAkaraMDagasamANe gAhAvatikaraMDagasamAme rAyakaraMDagasamANe / [muni dIparatnasAgara saMzodhita:] [69] [3-ThANa] Page #71 -------------------------------------------------------------------------- ________________ [371] cattAri rukkhA pannattA taM jahA- sAle nAmamege sAlapariyAe sAle nAmamege eraMDapariyAe eraMDe nAmamege sAlapariyAe eraMDe nAmamege eraMDapariyAe; evAmeva cattAri AyariyA pannattA taM jahA- sAle nAmamege sAlapariyAe sAle nAmamege eraMDapariyAe-4 / cattAri rukkhA pannattA taM jahA- sAle nAmamege sAlaparivAre, sAle nAmamege eraMDaparivAre-4 | evAmeva cattAri AyariyA pannattA taM jahA- sAle nAmege sAlaparivAre sAle nAmamege eraMDaparivAre eraMDe-4 [372] sAladumamajjhayAre jaha sAle nAma hoi dumarAyA / iya suMdara Ayarie suMdara sIse muNeyavve / / [373] eraMDamajjhayAre jaha sAle nAma hoi dumarAyA / ThANaM-4, uddeso-4 ___ iya suMdaraAyarie maMgulasIse muNeyavve / / [374] sAladumamajjhayAre eraMDe nAma hoi dumarAyA / ___ iya maMgulaAyarie suMdarIsIse muNeyavve / / [375] eraMDamajjhayAre eraMDe nAma hoi dumarAyA / ___ iya maMgulaAyarie maMgulasIse muNeyavve / / [376] cattAri macchA pannattA taM jahA- aNusoyacArI paDisoyacArI aMtacArI majjhacArI, evameva cattAri bhikkhAgA pannattA taM jahA- aNusoyacArI paDisoyacArI aMtacArI majjhacArI | cattAri golA pannattA taM jahA- madhasitthagole jaugole dArugole maTTiyAgole evAmeva cattAri parisajAyA pannattA taM jahA- madhusitthagolasamANe-4 / cattAri golA pannattA taM jahA- ayagole taugole taMbagole sIyagole, evAmeva cattAri parisajAyA pannattA taM jahA- ayagolasamANe jAva sIsagolasamANe / cattAri golA pannattA taM jahA- hiraNNagole savaNNagole rayaNagole vayaragole, evAmeva cattAri parisajAyA pannattA taM jahA- hiraNNagolasamANe jAva vayaragolasamANe / cattAri pattA pananattA taM jahA- asipatte karapatte khurapatte kalaMbacIriyApatte evAmeva cattAri purisajAyA pannattA taM jahA- asipattasamANe jAva kalaMbacIriyApattasamANe / cattAri kaDA pannattA taM jahA- saMbakaDe vidalakaDe cammakaDe kaMbalakaDe, evAmeva cattAri parisajAyA pannattA taM jahA- saMbakaDasamANe jAva kaMbalakaDasamANe / [377] cauvvihA cauppayA pannattA taM jahA- egakhurA dukhurA gaMDIpadA saNapphayA / cauvvihA pakkhI pannattA taM jahA- cammapakkhI lomapakkhI samaggapakkhI vitatapakkhI / cauvvihA khuDDapANA pannattA taM jahA- beiMdiyA teiMdiyA cariMdiyA saMmacchimapaMciMdiyatirikkhajoNiyA / [378] cattAri pakkhI pannattA taM jahA- nivatittA nAmamege no parivaittA parivaittA nAmamege no nivatittA ege nivatittAvi parivaittAvi ege no nivatittA no parivaittA; evAmeva cattAri bhikkhAgA pannattA taM jahA- nivatittA nAmamege no parivaittA parivaittA nAmamege no nivatittA-4 / [muni dIparatnasAgara saMzodhita:] [70] [3-ThANa] Page #72 -------------------------------------------------------------------------- ________________ [379] cattAri parisajAyA pannattA taM jahA- nikkaTe nAmamege nikkaTe, nikkaTThe nAmamege anikkaTe, anikkaTe nAmamege nikkaTe, anikkaTe nAmamege anikkaTTe | cattAri parisajAyA pannattA taM jahA- nikkaTTe nAmamege nikkaTThappA nikkaTe nAmamege anikkaTThappA aNikkaDhe nAmamege nikkaTTappA anikkaDhe nAmamege anikkaTThappA | cattAri purisajAyA pannattA taM jahA- buhe nAmamege buhe buhe nAmamege abuhe abuhe-4 / cattAri purisajAyA pannattA taM jahA- budhe nAmamege budhahiyae budhe nAmamege abudhahiyae abudhe nAmamege budhahiyae abudhe nAmamege abudhahiyae / cattAri purisajAyA pannattA taM jahA- AyANukaMpae nAmamege no parANukaMpae parANukaMpae nAmamege no AyANukaMpae-4 / __[380] cauvvihe saMvAse paNNatte taM jahA- divve Asure rakkhase mANuse; ThANaM-4, uddeso-4 cauvihe saMvAse pananatte taM jahA- deve nAmamege devIe saddhiM saMvAsaM gacchati, deve nAmamege asurIe saddhiM saMvAsaM gacchati asure nAmamege devIe saddhiM saMvAsaM gacchati, asure nAmamege asurIe saddhi saMvAsaM gacchati / cauvvihe saMvAse paNNatte taM jahA- deve nAmamege devIe saddhiM saMvAsaM gacchati, deve nAmamege rakkhasIe saddhiM saMvAsaM gacchati, rakkhase nAmamege devIe saddhiM saMvAsaM gacchati, rakkhase mamege rakkhasIe saddhiM saMvAsaM gacchati / / cauvvidhe saMvAse paNNatte taM jahA- deve nAmamege devIe saddhiM saMvAsaM gacchati, deve nAmamege maNussIe saddhiM saMvAsaM gacchati, maNusse nAmege devIe saddhiM saMvAsaM gacchati, maNusse nAmamege maNussIe saddhiM saMvAsaM gacchati / cauvvidhe saMvAse paNNatte taM jahA- are nAmamege asurIe saddhiM saMvAsaM gacchati, asure nAmamege rakkhasIe saddhiM saMvAsaM gacchati, rakkhase nAmamege asurIe saddhiM saMvAsaM gacchati, rakkhase nAmamege rakkhasIe saddhiM saMvAsaM gacchati / cauvvidhe saMvAse paNNatte taM jahA- are nAmamege asIe saddhiM saMvAsaM gacchati, asare nAmamege maNussIe saddhiM saMvAsaM gacchati, maNusse nAmamege asurIe saddhiM saMvAsaM gacchati, maNusse nAmamege maNussIe saddhiM saMvAsaM gacchati / cauvvidhe saMvAse paNNatte taM jahA- rakkhase nAmamege rakkhasIe saddhiM saMvAsaM gacchati rakkhase nAmamege maNussIe saddhiM saMvAsaM gacchatiM, maNusse nAmamege rakkhasIe saddhiM saMvAsaM gacchati, maNusse nAmamege maNussIe saddhiM saMvAsaM gacchati / [381] cauvvihe avaddhaMse paNNatte taM jahA- Asure Abhioge saMmohe devikibbise cauhiM ThANehiM jIvA AsurattAe kammaM pagareMti taM jahA- kovasIlatAe pADasIlatAe saMsattatavokkameNaM nimittAjIvayAe / cauhiM ThANehiM jIvA AbhiogattAe kammaM pagareMti taM jahA- attakkamoseNaM paraparivAeNaM bhUti-kammeNaM kouyakaraNeNaM | [muni dIparatnasAgara saMzodhita:] [71] [3-ThANa] Page #73 -------------------------------------------------------------------------- ________________ cauhiM ThANehiM jIvA sammohattAe kammaM pagareMti taM jahA- ummaggadesaNAe maggaMta-rANaM kAmAsaMpaogeNaM bhijjAniyANakaraNeNaM / cauhiM ThANehiM jIvA devakibbisiyattAe kammaM pagareMti taM jahA- arahaMtANaM avaNNaM vadamANe arahaMtapannattassa dhammassa avaNNaM vadamANe AyariyauvajjhAyANamavaNNaM vadamANe cAuvaNNassa saMdhassa avaNNaM vadamANe / [382] cauvvihA pavvajjA pannattA taM jahA - ihalogapaDibaddhA paralogapaDibaddhA duhatologapaDibaddhA appaDibaddhA; cauvvihA pavvajjA pannattA taM jahA - puraopaDibaddA maggao paDibaddhA duhatopaDibaddhA appaDibaddhA / cauvvihA pavvajjA pannattA taM jahA- ovAyapavvajjA akkhAtapavvajjA saMgArapavvajjA vihagagaipavvajjA / cauvvihA pavvajjA pannattA taM jahA- tuyAvaittA puyAvaittA buAvaittA paripuyAvaittA cavvihA ThANaM-4, uddeso-4 pavvajjA pannattA taM jahA- naDakhaDyA bhaDakhaDyA sohakhaiyA siyAlakhaiyA / cauvvihA kisI pannattA taM jahA- vAviyA parivAviyA niMditA pariniMditA evAmeva cauvvihA pavvajjA pannattA taM jahA- vAvitA parivAvitA niMditA pariniMditA / cauvvihA pavvajjA pannattA taM jahA- dhaNNapuMjitasamANA dhaNNavirallitasamANA dhaNNavikkhittasamANA dhaNNasaMkaTTitasamANA / [383] cattAri sannAo pa0 taM0 AhArasannA bhayasannA mehuNasannA pariggahasannA / cauhiM ThANehiM AhArasaNNA samuppajjati taM jahA- omakoTThAtAe, chuhAveyaNijjassa kammassa udaeNaM, matIe, tadaTThovaogeNaM / cauhiM ThANehiM bhayasannA samuppajjati taM jahA - hINasattattAe, bhayaveyaNijjassa kammassa udaeNaM, matIe, tadaTThovageNaM / cauhiM ThANehiM mehuNasannA samuppajjati taM jahA- cittamaMsasoNiyayAe, mohaNijjassa kammassa udaNaM, matIe, tadaTThovaogeNaM / cauhiM ThANehiM pariggahasannA samuppajjati taM jahA- avimuttayAe, lobhaveyaNijjassa kammassa udaeNaM, matIe, tadaTThovaogeNaM / [384] cauvvihA kAmA pa0 taM0 - siMgArA kaluNA bIbhacchA roddA; siMgArA kAmA devANaM, kaNA kAmA maNuyANaM, bIbhacchA kAmA tirikkhajoNiyANaM, roddA kAmA neraiyANaM / [385] cattAri udagA pa0 taM0- uttANe nAmamege uttANodae, uttANe nAmamege gaMbhIrodae, gaMbhIre nAmamege uttANodae, gaMbhIre nAmamege gaMbhIrodae; evAmeva cattAri purisajAyA pannattA taM jahAuttANe nAmamege uttANahidae uttANe nAmamege gaMbhIrahidae gaMbhIre nAmamege uttAraNahidae gaMbhIre nAmage gaMbhIrahidae / [ muni dIparatnasAgara saMzodhitaH ] [72] [ 3-ThANaM] Page #74 -------------------------------------------------------------------------- ________________ cattAri udagA pannattA taM jahA- uttANe nAmamege uttANobhAsI, uttANe nAmamege gaMbhIrobhAsI, gaMbhIre nAmamege uttAnobhAsI, gaMbhIre nAmamege gaMbhIrobhAsI; evAmeva cattAri parisajAyA paNNattA taM jahA- uttANe nAmamege uttANobhAsI uttANe nAmamege gaMbhIrobhAsI-4 / cattAri udahI pannattA taM jahA- uttANe nAmamege uttAnodahI, uttANe nAmamege gaMbhIrodahI4 / evAmeva cattArI parisajAyA pannattA taM jahA- uttANe nAmamege uttANahiyae-4 / cattAri udahI pannattA taM jahA-uttANe nAmamege uttANobhAsI, uttANe nAmamege gNbhiirobhaasii-4| evAmeva cattAri parisajAyA pannattA taM jahA- uttANe nAmamege uttANobhAsI-4 / / [386] cattAri taragA pannattA taM jahA- samuI tarAmItege samudaM tarati, samudaM tarAmItege goppayaM tarati goppayaM tarAmItege-4 / cattAri taragA pannattA taM jahA- samudde tarettA nAmamege samudde visIyati, samudaM tarettA nAmamege goppae visIyati, goppayaM tarettA nAmamege samudde visIyati-4 / [387] cattAri kuMbhA pannattA taM jahA- puNNe nAmamege puNNe, puNNe nAmamege tucche, tucche nAmamege puNNe, tucche nAmamege tucche, evAmeva cattAri purisajAyA pannattA0 puNNe nAmamege puNNe-4 / __ cattAri kuMbhA pannattA taM jahA- puNNe nAmamege puNNobhAsI, puNNe nAmamege tucchobhAsI, tucche nAmamege puNNobhAsI, tucche nAmamege tucchobhAsI; evAmeva cattAri purisajAyA pannattA taM jahApuNNe nAmaThANaM-4, uddeso-4 mege puNNobhAsI-4 / cattAri kuMbhA pannattA taM jahA- puNNe nAmamege puNNarUve puNNe nAmamege tuccharUve-4 / evAmeva cattAri purisajAyA pannattA taM jahA- puNNe nAmamege puNNarUve-4 / cattAri kuMbhA pannattA taM jahA- puNNevi ege piyaTTe, puNNevi eve avadale, tucchevi ege piyaTTe, tucchevi ege avadale; evAmeva cattAri purisajAyA pannattA taM jahA- puNNevi ege piyaTTe / cattAri kuMbhA pannattA taM jahA- puNNevi ege vissaMdati, puNNevi ege no vissaMdati, tucchevi ege vissadaMti, tucchevi ege no vissadaMti; evAmeva cattAri purisajAyA pannattA taM jahApuNNevi ege vissaMdati-4 / cattAri kuMbhA pannattA taM jahA- bhiNNe jajjarie parissAI aparissAI; evAmeva cauvvihe caritte paNNatte taM jahA- bhiNNe jAva aparissAI / cattAri kuMbhA pannattA taM jahA- mahukuMbhe nAmamege mahuppihANe, mahukuMbhe nAmamege visapihANe, visakuMbhe nAmamege mahapihANe, visakuMbhe nAmamege visapihANe; evAmeva cattAri purisajAyA pannattA taM jahA- mahukuMbhe nAmamege mahupihANe-4 / / [388] hiyayamapAvamakalasaM jIhA'vi ya maharabhAsiNI niccaM / jammi purisammi vijjati se madhukuMbhe madhupihANe / / [389] hiyayamapAvamakalusaM jIhA'vi yaM kaDuyabhAsiNI niccaM / jammi purisammi vijjati se madhukuMbhe visapihANe / / [390] jaM hiyayaM kalusamayaM jIhA'vi ya madhurabhAsiNI niccaM / PI [muni dIparatnasAgara saMzodhita:] [73] [3-ThANa] Page #75 -------------------------------------------------------------------------- ________________ jammi purisammi vijjati se visakuMbhe madhupihANe / / [391] jaM hiyayaM kalusamayaM jIhA'vi ya kaDuyabhAsiNI niccaM / jammi purisammi vijjati se visakuMbhe visapihANe / / [392] cauvvihA uvasaggA pannattA taM0- divvA mANusA tirikkhajoNiyA AyasaMceyaNijjA, divvA uvasaggA cauvvihA pannattA taM jahA- hAsA pAosA vImaMsA puDhovemAtA, mANusA uvasaggA cauvvihA pannattA taM jahA- hAsA pAosA vImaMsA kusIlapaDisevaNayA, tirikkhajoNiyA uvasaggA cauvvihA pannattA taM jahA- bhayA padosA AhArahe avaccelaNasArakkhaNayA, AyasaMceyaNijjA uvasaggA cauvvihA pannattA taM jahA- ghaTTaNatA pavaDaNatA thaMbhaNatA lesaNatA / [393] cauvvihe kamme paNNatte taM jahA- subhe nAmamege subhe, subhe nAmamege asubhe, asubhe nAmege subhe, asubhe nAmamege asubhe / cauvvihe kamme pa0 taM jahA- subhe nAmamege subhavivAge, subhe nAmamege asubhavivAge, asubhe nAmamege subhavivAge, asubhe nAmamege asubhavivAge / cauvvihe kamme paNNatte taM jahA- pagaDIkamme ThitIkamme aNubhAvakamme padesakamme | [394] cauvavihe saMghe pa0 taM0 jahA- samaNA samaNIo sAvagA sAviyAo / [395] cauvvihA buddhI pannattA taM jahA- uppattiyA veNaiyA kammiyA pariNAmiyA / cauvvihA maI pannattA taM jahA- uggahamatI IhAmatI avAyamatI dhAraNAmatI; ahavAThANaM-4, uddeso-4 cauvvihA matI pannattA taM jahA- araMjarodagasamANA viyarogadasamANA sarodagasamANA sAgarodagasamANa [396] cauvvihA saMsArasamAvaNNagA jIvA pannattA taM jahA- neraiyA tirikkhajoNiyA maNassA devA cauvvihA savvajIvA pannattA taM jahA- maNajogI vaijogI kAyajogI ajogI, ahavAcauvvihA savvajIvA pannattA taM jahA- itthiveyagA purisaveyagA naMpusakaveyagA aveyagA, ahavA- cauvvihA savvajIvA pannattA taM jahA- cakkhudaMsaNI acakkhudaMsaNI ohiMdasaNI kevaladaMsaNI, ahavA- cauvvihA savvajIvA pannattA taM jahA- saMjayA asaMjayA saMjayA-saMjayA nosaMjayA noasaMjayA / [397] cattAri parisajAyA pannattA taM jahA- mitte nAmamege mitte, mitte nAmamege amitte, amitte nAmamege mitte, amitte nAmamege amitte; cattAri purisajAyA pannattA0 mitte nAmamege mittarUve caubhaMgo / cattAri purisajAyA pannattA taM jahA- mutte nAmamege matte, matte nAmamege amatte-4 / cattAri purisajAyA pannattA taM jahA- mutte nAmamege muttarUve mutte nAmamege amuttarUve-4 [398] paMciMdiyatirikkhajoNiyA caugaIyA cauAgaIyA pa0 taM0- paMcidiyatirikkhajoNie paMcidiyatirikkhajoNies uvavajjamANe neraiehiMto vA tirikkhajoNiehiMto vA maNussehiMto vA devehito vA uvavajjejjA, se ceva NaM se paMcidiyatirikkhajoNie paMciMdiyatirikkhajoNiyattaM vippajahamANe neraiyattAe vA jAva devattAe vA uvAgacchejjA, maNussA caugaIyA cauAgaIA, evaM cevamaNussAvi / [muni dIparatnasAgara saMzodhita:] [74] [3-ThANaM] Page #76 -------------------------------------------------------------------------- ________________ [399] beMidiyA NaM jIvA asamArabhamANassa cauvvihe saMjame kajjati taM0 jibbhAmayAto sokkhAto avavarovittA bhavati, jibbhAmaeNaM dukkheNaM asaMjogettA bhavati, phAsAmayAto sokkhato avavarovettA bhavati evaM ceva-4, | beiMdiyA NaM jIvA samArabhamANassa cauvidhe asaMjame kajjati taM jahA- jibbhAmayAto sokkhAto vavarovittA bhavati, jibbhamaeNaM dukkheNaM saMjogittA bhavati, phAsAmayAto sokkhAto vavarovettA bhavati / [400] sammaddiTThiyANaM neraiyANaM cattAri kiriyAo pannattAo taM jahA- AraMbhiyA pAriggahiyA mAyAvattiyA apaccakkhANakiriyA / sammaddiTThiyANamasurakumArANaM cattAri kiriyAo pannattAo taM jahA evaM ceva, evaM vigaliMdiyavajjaM jAva vemANiyANaM / [401] cauhiM ThANehiM saMte guNe nAsejjA taM jahA- koheNaM paDiniveseNaM akayaNmuyAe micchattAbhiniveseNaM / cauhiM ThANehiM asaMte guNe dIvejjA taM jahA- abbhAvasattiyaM paracchaMdANuvattiyaM kajjauM katapaDikateti vA / [402] neraiyANaM cauhiM ThANehiM sarIruppattI siyA taM jahA- koheNaM mANeNaM mAyAe lobheNaM evaM jAva vemANiyANaM, neraiyANaM cauTThANanivvattite sarIre paNNatte taM jahA- kohanivvattie mANanivvatti mAyAnivvattie lobhanivvattie evaM jAva vemANiyANaM / [403] cattAri dhammadArA pannattA taM jahA - khaMtI muttI ajjave maddave / ThANaM-4, uddeso-4 [404] cauhiM ThANehiM jIvA neraiyAuyattAe kammaM pagareMti taM mahAraMbhatAte mahApariggahayAe paMcidiyavaheNaM kuNimAhAreNaM / cauhiM ThANehiM jIvA tirikkhajoNiya AuyattAe kammaM pagareMti taM jahA- mAillatAe niyaDillatAe aliyavaNeNaM kUDatulakUDamANeNaM / cauhiM ThANehiM jIvA maNussAuyattAe kammaM pagati taM jahA - pagatibhaddatA pagativiNIyayAe sANukkosayAe amaccharitA cauhiM ThANehiM jIvA devAuyattA kammaM pagareMti taM jahA sarAgasaMjameNaM saMjamAsaMjameNaM bAlatavokammeNaM akAmanijjarAe | [405] cauvvihe vajje paNNatte taM jahA- tate vitate ghaNe jhusire; cauvvihe naTTe paNNatte taM jahA - aMcie ribhie ArabhaDe bhasole cauvvihe gee paNNatte taM jahA- ukkhittae pattae maMdae roviMdae, cauvvihe malle paNNatte taM jahA- gaMthime veDhime pUribhe saMghAtime; cauvvihe alaMkAre paNNatte taM jahA- kesAlaMkAre vatthAlaMkAre mallalaMkAre AbharaNAlaMkAre / cauvvihe abhiNae paNNatte taM jahA- diTThatie pADisute sAmaNNaoviNivAiyaM logamajjhA vasite / [406] saNaMkumAra-mAhiMdesu NaM kappesu vimANA caDavaNNA pannattA taM jahA - nIlA lohitA hAliddA sukkillA; [muni dIparatnasAgara saMzodhitaH ] [75] [3-ThANaM] Page #77 -------------------------------------------------------------------------- ________________ mahAsukka-sahassAresu NaM kappesu devANaM bhavadhAraNijjA sarIragA ukkoseNaM cattAri rayaNIo uDDhaM uccatteNaM pannattA / [407] cattAri dagagabbhA pannattA taM jahA- ussA mahiyA sItA usiNA cattAri dagagabbhA pannattA taM jahA- hemagA abbhasaMthaDA sItosiNA paMcarUviyA / [408] mAhe 3 hemagA gabbhA phaggaNe abbhasaMthaDA / sItosiNA u citte vaisAhe paMcarUviyA / / [409] cattAri mANussIgabbhA pannattA taM jahA- itthittAe purisattAe napuMsagattAte biMbattAe / [410] appaM sukkaM bahuM oyaM itthI tattha pajAyati / appaM oyaM bahaM sakkaM pariso tattha jAyati / / [411] doNhaMpi rattasukkANaM tullabhAve napuMsao / itthI-oyasamAyoge biMba tattha pajAyati // [412] uppAyapuvvassa NaM cattAri calavatthU pannattA / / [413] cauvvihe kavve paNNatte taM jahA- gajje pajje katthe gee [414] neraiyANaM cattAri samugdhAtA pannattA taM jahA- veyaNAsamugdhAte kasAyasamugdhAte mAraNaMtiyasamagghAte veuvvisamagghAte evaM vAukkaiyANavi / [415] arahaMto NaM arihanemissa cattAri sayA coddasapavvINamajiNANaM jiNasaMkAsANaM savvakkharasaNNivAINaM jiNo jiNANaM iva avitathaM vAgaramANANaM ukkosiyA cauddasa puvvisaMpayA hutthA / [416] samaNassa NaM bhagavao mahAvIrassa cattAri sayA vAdINaM sadevamaNyAsurAeparisAe ThANaM-4, uddeso-4 aparAjiyANaM ukkositA vAdisaMpayA hatthA / [417] heDhillA cattAri kappA addhacaMdasaMThAmasaMThiyA pannattA taM jahA- sohamme IsANe saNaMkumAre mAhiMde, majjhilA cattAri kappA paDipuNNacaMdasaMThANasaMThiyA pannattA taM jahA- baMbhaloge laMtae mahAsukke sahassAre, uvarillA cattAri kappA addhacaMdasaMThANasaMThiyA pannattA taM jahA- ANate pANate AraNe accute / [418] cattAri samuddA patteyarasA pa0 taM0-lavaNode varuNode khIrode ghatode / [419] cattAri AvatA pannattA taM jahA- kharAvatte uNNatAvatte gUDhAvatte AmisAvatte, evAmeva cattAri kasAyA pannattA taM jahA- kharAvattasamANe kohe uNNatAvattasamANe mANe gUDhAvattasamANA mAyA AmisAvattasamANe lobhe / kharAvattasamANaM kohaM aNupaviDhe jIve kAlaM kareMti neraies uvavajjati uNNatAvattasamANaM mANaM aNpaviDhe jAva neraies uvavajajti gUDhAvattasamANaM mAyaM jAva neraies uvavajjati AmisAvattasamANaM lobhamaNpaviDhe jIve kAlaM kareti neraies uvavajjati | [420] anurAhanakkhatte cauttAre paNNatte, puvvAsADhA evaM ceva / uttarAsADhA evaM ceva / [muni dIparatnasAgara saMzodhita:] [76] [3-ThANa] Page #78 -------------------------------------------------------------------------- ________________ [421] jIvANaM cauTThANanivvattite poggale pAvakammattAe ciNis vA ciNaMti vA ciNissaMti vA, neraiyanivvattite tirikkhajoNiyanivvattite maNassanivvattite devanivvattite evaMuvaciNis vA uvaciNaMti vA uvaciNissaMti vA, evaM-ciNa-uvaciNa-baMdha-udIra-veya taha nijjarA ceva / [422] caupadesiyA khaMdhA anaMtA pannattA, caupadesogADhA poggalA anaMtA pannattA, causamayadvitIyA poggalA anaMtA pannattA, caugaNakAlagA poggalA anaMtA, jAva cagaNalakkhA poggalA anaMtA pannattA / * cautthe ThANe caittho uddeso samatto . 0 cautthaM ThANaM samattaM 0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ThANaM samattaM . [] paMcama-ThANaM [] 0 paDhamo-uddeso 0 [423] paMca mahavvayA pa0 taM0- savvAo pANAtivAyAo veramaNaM, [savvAo musAvAyAo veramaNaM, savvAo adinnAdANAo veramaNaM, savvAo mehaNAo veramaNaM], savvAo pariggahAo veramaNaM / ___paMcANavvayA pa0 taM0- thUlAo pANAivAyAo veramaNaM, thUlAo musAvAyAo veramaNaM, thUlAo adinnAdANAo veramaNaM, sadArasaMtose, icchAparimANe / [424] paMca vaNNA pannattA taM jahA- kiNhA nIlA lohitA hAliddA sakkillA; paMca rasA pannattA taM jahA- tittA kaDUyA kasAyA aMbilA madhurA, paMca kAmagaNA pannattA taM jahA- saddA rUvA gaMdhA rasA phAsA, paMcahiM ThANehiM jIvA sajjaMti taM jahA- saddehiM jAva phAsehi, evaM rajjaMti, mucchaMti, gijjhaMti, ajjhovavajjati / paMcahiM ThANehiM jIvA viNighAyamAvajjati taM jahA- saddehiM jAva phAsehiM, paMca ThANA apariNNAtA jIvANaM ahitAe asabhAe akhamAe anissessAe aNANagAmiyattAe bhavaMti taM jahA- saddA ThANaM-5, uddeso-1 jAva phAsA, paMca ThANA supariNNatA jIvANaM hitAe subhAe jAva ANugAmiyattAe bhavaMti, taM jahA- saddA jAva phAsA, paMca ThANA apariNattA jIvANaM duggatigamaNAe bhavaMti taM jahA- saddA jAva phAsA, paMca ThANA supariNNAtA jIvANaM suggatigamaNAe bhavaMti taM0 saddA jAva phAsA / [425] paMcahiM ThANehiM jIvA doggatiM gacchaMti taM jahA- pANAtivAeNaM jAva pariggaheNaM, paMcahi ThANehiM jIvA sogaMti gacchaMti taM jahA- pANAtivAtaveramaNeNaM jAva pariggaha-veramaNeNaM / [426] paMca paDimAo pannattAo taM jahA- bhaddA subhaddA mahAbhaddA savvatobhaddA bhaDuttarapaDimA [427] paMca thAvarakAyA pannattA taM jahA- iMde thAvarakAe baMbhe thAvarakAe sippe thAvarakAe saMmatI thAvarakAe pAyAvacce / thAvarakAe paMca thAvarakAyAdhipatI pannattA taM jahA- iMde thAvarakAyAdhipatI baMbhe thAvarakAyAdhipatI sippe thAvarakAyAdhipatI sammatI thAvarakAyAdhipatI pAyAvacce thAvarakAyAdhipatI / [muni dIparatnasAgara saMzodhita:] [77] [3-ThANa] Page #79 -------------------------------------------------------------------------- ________________ [428] paMcahiM ThANehiM ohidaMsaNe samappajjiukAmevi tappaDhamayAe khaMbhAejjA taM jahAappabhUtaM vA puDhaviM pAsittA tappaDhamayAe khaMbhAejjA kuMthurAsibhUtaM vA puDhaviM pAsittA tappaDhamayAe khaMbhAejjA, mahatimahAlayaM vA mahoragasarIraM pAsittA tappaDhamayAe khaMbhAejjA devaM vA mahiiDhiyaM jAva mahAsokkhaM pAsittA tappaDhamayAe khaMbhAejjA res vA porANAI urAlAI mahatimahAlayAI mahAnihANAI pahINasAmiyANaiM pahINaseuyAiM pahINagattAgArAiM ucchiNNasAmiyAI ucchiNNaseuyAI ucchiNNagattAgArAI jAI imAI gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNAsama-saMbAha-saNNivesesu siMghADaga-tiga-caukkacaccara-caummuha-mahApaha-pahesu nagara-niddhamaNesu susANa-suNNAgArA-girikaMdara-saMti-selovaTThAvaNa-bhavaNa-gihesu saMNikkhittAi ciTThati tAI vA pAsittA tappaDhamatAe khaMbhAejjA, iccetehiM paMcahiM ThANehiM ohi- daMsaNe samappajiukAme tappaDhamayayAe khaMbhAejjA / paMcahiM ThANehiM kevalavaranANaMdasaNe samappajiukAme tappaDhamayAe no khaMbhAejjA taM jahAappabhUtaM vA paDhaviM pAsittA tappaDhamayAe no khaMbhAejjA, sesaM taheva jAva- bhavaNagihes saNNikkhittAI ciTuMti tAI vA pAsittA tappaDhamayAe no khaMbhAejjA; iccetehiM paMcahiM ThANehiM kevalanANadaMsaNe samuppajjiukAme tappaDhamayAe no khaMbhAejjA / [429] neraiyANaM sarIragA paMcavaNNA paMcarasA pannattA taM jahA- kiNhA jAva sukkillA, tittA jAva madhurA; evaM-niraMtaraM jAva vemANiyANaM paMca sarIragA pannattA taM jahA- orAlie veuvvie AhArae teyae kammae orAliyasarIre paMca-vaNNe paMcarase paNNatte taM jahA- kiNhe jAva sakkille, titte jAva mahare evaM jAva kammagasarIre / savvevi NaM bAdaraboMdidharA kalevarA paMcavaNNA paMcarasA dugaMdhA aTThaphAsA [430] paMcahiM ThANehiM parima-pacchimagANaM jiNANaM duggamaM bhavati taM jahA- duAikkhaM duvibhajjaM dupassaM dutitikkhaM duraNucaraM / paMcahiM ThANehiM majjhimagANaM jiNANaM suggamaM bhavati taM jahAsuAikkhaM suvibhajjaM supassaM sutitikkhaM suraNucaraM / paMca ThANAI samaNeNaM bhagavatA mahAvIreNaM samaNANaM niggaMthANaM niccaM vaNNitAiM niccaM kittitAI niccaM buiyAI niccaM pasatthAI niccamabbhaNannAtAI bhavaMti taM jahA- khaMtI mattI ajjave maddave lAghave, paMca ThANAI samaNeNaM bhagavatA mahAvIreNaM jAva abbhaNaNNAtAI bhavaMti, taM jahA- sacce saMjame tave ciyAe baMbhaceravAse, ThANaM-5, uddeso-1 paMca ThANAI samaNeNaM bhagavatA mahAvIreNaM samaNANaM jAva abbhaNaNNAtAI bhavaMti, taM jahAukkhittacarae nikkhittacarae aMtacarae paMtacarae lUhacarae, paMca ThANAI samaNeNaM bhagavatA jAva abbhaNuNNAtAI bhavaMti taM jahA- aNNAtacarae aNNailAyacarae moNacarae saMsaTThakappie tajjAtasaMsaTThakappie, paMca ThANAI samaNeNaM bhagavatA jAva abbhaNaNNAtAI bhavaMti taM jahA- uvaNihie suddhasaNie saMkhAdattie diTThAlAbhie puTThalAbhie / paMca ThANAI samaNeNaM bhagavatA jAva abbhaNaNNAtAI bhavaMti taM jahA- AyaMbilie nivviie parimaDhie parimitapiMDavAtie bhiNNapiMDavAtie, [muni dIparatnasAgara saMzodhita:] [78] [3-ThANa] Page #80 -------------------------------------------------------------------------- ________________ paMca ThANAiM samaNeNaM bhagavatA jAva abbhaNaNNAtAI bhavaMti taM jahA- arasAhAre virasAhAre aMtAhAre paMtAhAre lUhAhAre, paMca ThANAI samaNeNaM bhagavatA jAva abbhaNaNNAtAI bhavaMti taM jahA- arasajIvI visarajIvI aMtajIvI paMtajIvI lUhajIvI, paMca ThANAI samaNeNaM bhagavatA jAva abbhaNaNNAtAI bhavaMti taM jahA- ThANAtie ukkuDuAsaNie paDimaTThAI vIrAsaNie nesajjie, paMca ThANAiM samaNeNaM bhagavatA jAva abbhaNuNNAtAI bhavaMti taM jahA- daMDAyatie lagaMDasAI AtAvae avAuDae akuMDayae | [431] paMcahiM ThANehiM samaNe niggaMthe mahAnijjare mahApajjavasANe bhavati, taM jahA agilAe AyariyaveyAvaccaM karemANe, agilAe uvajjhAyaveyAvaccaM karemANe, agilAe theraveyAvaccaM karemANe, agilAe tavassiveyAvaccaM karemANe, agilAe gilANaveyAvaccaM karemANe, paMcahiM ThANehiM samaNe niggaMthe mahAnijjare mahApajjavasANe bhavaMti taM jahA- agilAe sehaveyAvaccaM karemANe, agilAe kalaveyAvaccaM karemANe, agilAe gaNaveyAvaccaM karemANe, agilAe saMghaveyAvaccaM karemANe, agilAe sAhammiyaveyAvaccaM karemANe / [432] paMcahiM ThANehiM samaNe niggaMthe sAhammiyaM saMbhoiyaM visaMbhoiyaM karemANe nAtikkamati, taM jahA- sakiriyaTThANaM paDisevittA bhavati, paDisevittA no AloeD, AloittA no paTThaveti, paTThavettA no nivvisati, jAiM imAI therANaM ThitipakappAiM bhavaMti tAI atiyaMciya-atiyaMciya paDiseveti se haMda'haM paDisevAmi kiM maM therA karessaMti ? paMcahiM ThANehiM samaNe niggaMthe sAhammiyaM pAraMcittaM karemANe nAtikkamati, taM jahA- kule vasati kulassa bhedAe abbhuTTittA bhavati, gaNe vasati gaNassa bhedAe abbhuDhettA bhavati, hiMsappehi, chiddappehI, abhikkhaNaM abhikkhaNaM pasiNAyataNAiM pauMjittA bhavati / [433] AyariyauvajjhAyassa NaM gaNaMsi paMcA vaggahaTThANA pa0 taM0 - AyariyauvajjhAe NaM gaNaMsi ANaM vA dhAraNaM vA no samma pauMjittA bhavati, AyariyauvajjhAe NaM gaNaMsi AdhArAtiNiyAe kitikammaM no samma pauMjittA bhavati, AyariyauvajjhAe NaM gaNaMsi se sattapajjavajAte dhAreti te kAle sammamaNuppavAittA bhavati, AyariyauvajjhAe NaM gaNaMsi gilANasehaveyAvaccaM no sammamabbhudvittA bhavati, AyariyauvajjhAe NaM gaNaMsi aNApacchiyacArI yAvi havar3a no ApacchiyacArI / ThANaM-5, uddeso-1 AyariyauvajjhAyassa NaM gaNaMsi paMcAvuggahaDhANA pannattA taM jahA- AyariyauvajjhAe NaM gaNaMsi ANaM vA dhAraNaM vA samma pauMjittA bhavati, evaM AdhAratiNitAe sammaM kiikammaM pauMjittA bhavati AyariyauvajjhAe NaM gaNaMsi se suttapajjavajAte dhAreti te kAle-kAle samma aNupavAittA bhavati AyariyauvajjhAe gaNaMsi gilANasehaveyAvaccaM samma abbhuTTittA bhavati, AyariyauvajjhAe gaNaMsi ApucchiyacArI yAvi bhavati no aNApucchiyacArI / [434] paMca nisijjAo pa0 ukkuDuyA godohiyA samapAyaputtA paliyaMkA addhapaliyaMkA | paMca ajjavaTThANA pa0 taM0- sAdhuajjavaM sAdhumaddavaM sAdhulAghavaM sAdhukhaMti sAdhumuttI / [435] paMcavihA joisiyA paNNattA taM jahA- caMdA sUrA gahA nakkhattA tArAo | [muni dIparatnasAgara saMzodhita:] [79] [3-ThANa] Page #81 -------------------------------------------------------------------------- ________________ N paMcavihA devA pa0 taM0 bhaviyadavvadevA naradevA dhammadevA devAtidevA bhAvadevA / [436] paMcavihA pariyAraNA pannattA taM jahA- kAyapariyAraNA phAsapariyAraNA rUvapariyAraNA saddapariyAraNA maNapariyANA | [437] camarassa NaM asuriMdassa asurakumAraraNNo paMca aggamahisIo pannattAo taM jahAkAlI rAtI rayaNI vijjU mehA | balissa NaM vairoyaNiMdassa vairoyaNaraNNo paMca aggamahisIo pannattAo taM jahA- subhA nisuMbhA raMbhA niraMbhA madanA / [438] camarassa NaM asuriMdassa asurakumAraraNNo paMca saMgAmiyA aniyA paMca saMgAmiyA aniyAdhivatI pannattA taM jahA- pAyattANie pIDhANie kaMjarANie mahisANie rahANie, me pAyattAniyAdhivatI sodAme AsarAyA pIDhaNiyAdhivatI kaMtha hati kuMjarANiyAdhivatI lohitakkhe mahisANiyAdhivatI kiNNare radhANiyAdhivatI / / balissa NaM vairoNiMdassa vairoyaNaraNNo paMca saMgAmiyANiyA paMca saMgAmiyANiyAdhivatI pannattA taM jahA- pAyattANie jAva radhANie, mahaDhume pAyattANiyAdhivatI mahAsodAme AsarAyA pIDhANiyAdhivatI mAlaMkAre hatthirAyA kaMjarANiyAdhipatI mahAlohiakkhe mahisANi yAdhipatI kaMparise radhANiyAdhipatI / dharaNassa NaM na gakumAriMdassa nAgakumAraraNNo paMca saMgAmiyA aniyA paMca saMgAmiyAmiyAdhipatI pannattA taM jahA- pAyattANiyA jAva rahANie / bhaddaseNe pAyattANiyAdhipatI jasodhare AsarAyA pIDhANiyAdhipatI sudaMsaNe hatthirAyA kaMjarANiyAdhipatI nIlakaMThe mahisANiyAdhipatI AnaMde rhaanniyaahivii| bhUyANaMdassa NaM nAgakumAriMdassa nAgakumAraraNNo paMca saMgAmiyANiyA paMca saMgAmiyANiyAhivaI pannattA taM jahA- pAyattANie jAva rahANie dakkhe pAyattANiyAhivaI suggIve AsarAyA pIDhANiyAhi-vaI suvikkame hatthirAyA kuMjarANiyAhivaI seyakaMThe mahisANiyAhivaI naMduttare rahAmiyAhivaI / veNudevassa NaM suvaNNiMdassa suvaNNakumAraraNNo paMca saMgAmiyANiyA paMca saMgAmiyANiyAhipatI pannattA taM jahA- pAyattANie evaM jadhA dharaNassa tadhA veNudevassavi veNudAliyassa jahA bhUtANaMdassa, jadhA dharaNassa tahA savvesiM dAhiNillANaM jAva ghosassa jadhA bhUtANaMdassa tadhA savvesiM ThANaM-5, uddeso-1 uttarillANaM jAva mahAghosassa / sakkassa NaM deviMdassa devaraNNo paMca saMgAmiyA aNiyA paMca saMgAmiyANiyAdhivatI pannattA taM jahA- pAyattANie usabhANie, hariNegamesI pAyattANiyAdhivatI vAU AsarAyA pIDhANiyAdhivatI erAvaNe hatthirAyA kuMjarANiyAdhipatI dAmaDDhI usabhANiyAdhipatI mADhare raghANiyAdhipatI / IsANassa NaM deviMdassa devaraNNo paMca saMgAmiyA aNiyA jAva pAyattANie pIDhANie kaMjarANie usabhANie raghANie, lahaparakkame pAyattANiyAdhivatI mahAvAU AsarAyA pIDhANiyAhivatI pupphadaMte hatthirAyA kuMjarANiyAhivatI mahAdAmaDDhI usabhANiyAhivatI mahAmADhare radhANiyAhivatI jadhA [muni dIparatnasAgara saMzodhita:] [80] [3-ThANa] Page #82 -------------------------------------------------------------------------- ________________ sakkassa tahA savvesiM dAhiNillANaM jAva AraNassa jadhA IsANassa tahA savvesiM uttarillANaM jAva accutassa / [439] sakkassa NaM deviMdassa devaraNNo abbhaMtaraparisAe devANaM paMca paliovamAiM ThitI pannattA IsANassa NaM deviMdassa devaraNNo abbhaMtaraparisAe devINaM paMca paliovamAiM ThitI pannattA / [440] paMcavihA paDihA pannattA taM jahA- gatipaDihA ThitipaDihA baMdhaNapaDihA bhogapaDihA bala-vIriya-purisayAra-parakkamapaDihA / [441] paMcavidhe ajIve pa0 taM0 jAtiAjIve kulAjIve kammAjIve sippAjIve liMgAjIve / [442] paMca rAyakakudhA pataM0- khaggaM chattaM upphesaM pANahAo vAlavIaNI / [443] paMcahiM ThANehiM chaumatthe NaM udiNNe parissahovasagge sammaM sahejjA khamejjA titikkhejjA ahiyAsejjA, taM jahA (1) udiNNakamme khalu ayaM purise ummattagabhUte, teNa me esa purise akkosati vA avahasati vA nicchoDeti vA nibbhaMcheti vA baMdheti vA rUbhati vA chavicchedaM kareti vA pamAraM vA neti uddavei vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNamacchiMdati vA vicchiMdati vA bhidati vA avaharati vA, (2) jakkhAiTThe khalu ayaM purise teNa me esa purise akkosati vA taheva jAva avaharati vA, (3) mamaM ca NaM tabbhava-veyaNijje kamme utiNNe bhavati, teNa meM esa purise akkosati vA jAva avaharati vA, (4) mamaM ca NaM sammamasahamANassa akhamamANassa atitikkhamANassa aNadhiyAsamANassa kiM maNNe kajjati ? egaMtaso me pAve kamme kajjati, (5) mamaM ca NaM sammaM sahamANassa jAva ahiyAsemANassa kiM maNNe kajjati ? egaMtaso me nijjarA kajjati, iccetehiM paMcahiM ThANehiM chaumatthe udiNNe parisahovasagge sammaM sahejjA jAva ahiyAsejjA / paMcahiM ThANehiM kevalI udiNNe parisahovasagge sammaM sahejjA jAva taheva jAva avaharati vA, ahiyAsejjA, taM jahA (1) khittacitte khalu ayaM purise teNa me esa purise akkosati vA (2) dittacitte khalu ayaM purise teNa me esa purise jAva avaharati vA / (3) jakkhAiTThe khalu ayaM purise teNa me esa purise jAva avaharati vA / ThANaM-5, uddeso- 1 (4) mamaM ca NaM tabbhavaveyaNijje kamme udiNNe bhavati teNa me esa purise jAva avaharati (5) mamaM ca NaM sammaM sahamANaM khamamANaM titikkhamANaM ahiyAsemANaM pAsettA bahave a chaumatthA samaNA niggaMthA udiNNe-udiNNe parIsahova sagge evaM sammaM sahissaMti jAva ahiyAsissaMti, iccetehiM paMcahiM ThANehiM kevalI udiNNe parIsahovasagge sammaM sahejjA jAva ahiyAsejjA / [444] paMca heU pannattA taM jahA- heuM na jANati, heu na pAsati, heu na bujjhati, u nAbhigacchati, he annANamaraNaM marati | paMca heU pannattA taM jahA- heuNA na jANati jAva heuNA annANamaraNaM marati| [81] vA | [ muni dIparatnasAgara saMzodhitaH ] [3-ThANaM ] Page #83 -------------------------------------------------------------------------- ________________ paMca heU pannattA taM jahA- he jANai jAva heuM chaumatthamaraNaM marati| paMca heU pannattA taM jahA- heuNA jANai jAva heuNA chaumatthamaraNaM marai / paMca aheU pannattA taM jahA- ahe na jANati jAva aheuM chaumatthamaraNaM marati| paMca aheU pannattA taM jahA- aheuNA na jANati jAva aheuNA chaumatthamaraNaM marati| paMca aheU pannattA taM jahA- aheuM jANati jAva aheuM kevalimaraNaM marati| paMca aheU pannattA taM jahA- aheuNA jANati jAva aheuNA kevalimaraNaM marati / kevalissa NaM paMca anuttarA pannattA taM jahA- anuttare nANe anuttare daMsaNe anuttare caritte anuttare vIrie / [445] paumappahe NaM arahA paMcacitte hatthA, taM jahA- cittAhiM cutte caittA gabbhaM vakkaMte cittAhiM jAte cittAhiM muMDe bhavittA agArAo aNagAritaM pavvaie cittAhiM anaMte anuttare nivvAghAe nirAvaraNe kasiNe paDipaNNe kevalavaranANadaMsaNe samappaNNe cittAhiM pariNivvate, pupphadaMte NaM arahA paMcamUle hatthA taM jahA- muleNaM cate caittA gabbhaM vakkaMte / [446] paumappabhassa cittA mUle puNa hoi pupphadaMtassa / puvvAiM AsADhA sIyalassuttara vimalassa bhaddavatA / / [447] revatiti anaMtajiNo pUso dhammassa saMtiNo bharaNI / kuMthussa kattiyAo arassa taha revatIto ya / / [448]munisuvvayassa savaNo AsiNi namiNo ya nemiNo cittaa| pAsassa visAhAo paMca ya hatthattare vIro / / [449] samaNe bhagavaM mahAvIre paMcahatthuttare hotthA taM jahA- hatthuttarAhiM cute caittA gabbhaM vakkaMte hatthuttarAhiM gabbhAo gabbhaM sAharite hatthuttarAhiM jAte hatthuttarAhiM muMDe bhavittA agArAo aNagAritaM pavvaie hatthuttarAhiM anaMte anuttare nivvAdhAe nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe samuppaNNe / * paMcame ThANe paDhamo uddeso samatto . 0bIo-uddeso 0 [450] no kappar3a niggaMthANaM vA niggaMthINa vA imAo uddivAo gaNiyAo viyaM jiyAo paMca mahaNNavAo mahAnadIo aMto mAsassa dukkhatto vA tiktto vA uttarittae vA saMtarittae vA taM0 gaMgA ThANaM-5, uddeso-2 jauNA saraU erAvatI mahI / paMcahiM ThANehiM kappati taM jahA- bhayaMsi vA bhikkhaMsi vA pavvahejja vA NaM koI daoghaMsi vA ejjamANaMsi mahatA vA aNAries / [451] no kappai niggaMthANa vA niggaMthINa vA paDhamapAusaMsi gAmANagAmaM dUijjittae, paMcahiM ThANehiM kappar3a taM jahA- bhayaMsi vA bbhikkhaMsi vA jAva mahatA vA aNAriehiM / [muni dIparatnasAgara saMzodhita:] [82] [3-ThANa] Page #84 -------------------------------------------------------------------------- ________________ vAsAvAsaM pajjosavitANaM no kappai niggaMthANa vA niggaMthINaM vA gAmANagAmaM duijjittae, paMcahiM ThANehiM kappar3a taM jahA- nANaTThayAe daMsaNaTThAyAe carittadvayAe Ayariya-uvajjhAyA vA se vIsaMbhejjA Ayariya-uvajjhAyANa vA bahitA veAvaccaM karaNayAe / [452] paMca aNugghAtiyA pannattA taM jahA- hatthakammaM karemANe mehaNaM paDisevemANe rAtIbhoyaNaM bhujemANe sAgAriyapiMDaM bhujemANe rAyapiMDaM bhujemANe / [453] paMcahiM ThANehiM samaNe niggaMthe rAyaMteuramaNupavisamANe nAikkamati, taM jahA- nagare siyA savvato samaMtA gutte guttaduvAre bahave samaNamAhaNA no saMcAeMti bhattAe vA pANAe vA nikkhamittae vA pavisittae vA tesiM viNNavaNaTThayAe rAyateuramaNupavisejjA, pADihAriyaM vA pIDha-phalagasejjA-saMthAraga paccappiNamANe rAyaMteuramaNupavisejjA, hayassa vA gayassa vA duTThassa AgacchamANassa bhIte rAyaMteura-maNapavisejjA, paro va NaM sahasA vA balasA vA vAhAe gahAya rAyaMteuramaNapavesejjA, bahitA va NaM ArA-magayaM vA ujjANagayaM vA rAyaMteurajaNo savvato samaMtA saMparikkhivittA NaM saNNivesijjA / iccetehiM paMcahiM ThANehi samaNe niggaMthe rAyaMteuramaNupavisamANe nAtikkamai / / [454] paMcahiM ThANehiM itthI pariseNa saddhiM asaMvasamANIvi gabbhaM dharejjA taM jahA- itthI duvviyaDA duNNisaNNA sukkapoggale adhidvijjA, sakkapoggalasaMsiDhe va se vatthe aMto joNIe aNupavesejjA, saI vA se sukkapoggale aNupavesejjA, paro va se sukkapoggale aNupavesejjA, sIodagaviyaDeNaM vA se AyamamANIe sukkapoggalA aNupavesejjA iccetehiM paMcahiM ThANehiM dharejjA | paMcahiM ThANehiM itthI pariseNaM saddhiM saMvasamANIvi gabbhaM no dharejjA, taM jahA- appattajovvaNA atikaMtajovvaNA jAtivaMjhA gelaNNapaTThA domaNaMsiyA, iccetehiM paMcahiM ThANehiM jAva no dharejjA / paMcahiM ThANehiM itthI pariseNaM saddhiM saMvasamANIvi no gabbhaM dharejjA, taM jahA- niccouyA aNouyA vAvaNNasoyA vAviddhasoyA aNaMgapaDisevaNI, iccetehiM paMcahiM ThANehiM pariseNa saddhiM saMvasamANIvi gabbhaM no dharejjA / paMcahiM ThANehiM itthI pariseNaM saddhiM saMvasamANIvi gabbhaM no dharejjA taM jahA uuMmi no nigAmapaDiseviNI yAvi bhavati, samAgatA vA se sakkapoggalA paDividdhaMsaMti, udiNNe vA se pittasoNite, purA vA devakammaNA, puttaphale vA no niviDhe bhavati, iccetehiM paMcahiM jAva no dharejjA / [455] paMcahiM ThANehiM niggaMthA niggaMthIo ya egatao ThANaM vA sejjaM vA nisIhiyaM vA cetemANA nAtikkamaMti, taM jahA- atthegaiyA niggaMthA ya niggaMthIo ya egaM mahaM agAmiyaM chiNNAvAyaM dIhamaddhapaDivimaNapaviTThA tatthegayato ThANaM vA sejjaM vA niggaMthIo vA cetemANA nAtikkamaMti, atthegaiyA niggaMthA ya niggaMthIo ya gAmaMsi vA nagaraMsi vA jAva rAyahANiMsi vA vAsaM uvAgatA egatiyA ThANaM-5, uddeso-2 jattha uvassayaM labhaMti egatiyA no labhaMti tatthegato ThANaM vA jAva nAtikkamaMti, atthegaiyA niggaMthA ya niggaMthIo ya nAgakumAravAsaMsi vA0 vAsaM uvAgatA tatthegao jAva nAtikkamaMti AmosagA dIsaMti te icchaMti niggaMthIo cIvarapaDiyAe paDigAhittae tatthegao ThANaM vA jAva nAtikkamaMti, juvANA dIsaMti te icchaMti niggaMthIo mehaNapaDiyAe paDigAhittae tatthegao ThANaM vA jAva nAtikkamaMti, iccetehiM paMcahiM ThANehiM jAva nAtikkamati | [muni dIparatnasAgara saMzodhita:] [83] [3-ThANa] Page #85 -------------------------------------------------------------------------- ________________ paMcahiM ThANehiM samaNe niggaMthe acelae saceliyAhiM niggaMthIhiM saddhiM saMvasamANe nAtikkamati, taM jahA- khittacitte samaNe niggaMthe niggaMthehimavijjamANehiM acelae saceliyAhiM niggaMthIhiM saddhiM saMvasamANe nAtikkamati evaM eteNaM gamaeNaM jakkhAiTe, ummApayatte, niggaMthIpavvAiyae samaNe niggaMthehiM avijjamANehiM acelae saceliyAhiM niggaMthIhiM saddhiM saMvasamANe nAtikkamati / [456] paMca AsavadArA pannattA ta jahA- micchattaM aviratI pamAdo kasAyA jogA / paMca saMvaradArA pannattA taM jahA- samattaM viratI apamAdo akasAittaM ajogittaM / paMca daMDA paNNattA taM jahA- aTThAdaMDe aNahAdaMDe hiMsAdaMDe akasmAdaMDe diTThIvippariyAsiyAdaMDe / [457] micchAdiTThiyANaM paMca kiriyAo pannattAo taM jahA- AraMbhiyA pAriggahiyA mAyAvattiyA apaccakkhANakiriyA micchAdaMsaNavattiyA, micchAdiTThiyANaM neraiyANaM paMca kiriyAo pannattAo taM jahA- AraMbhiyA jAva micchAdasaNavattiyA, evaM savvesiM niraMtaraM jAva micchaddiTThiyANaM vemANiyANaM navaraM vigaliMdiyA micchaddiTThI na bhaNNaMti, sesaM taheva / paMca kiriyAo pannattAo taM jahA- kAiyA AhigaraNiyA pAosiyA pAritAvaNiyA pANAtivAtakiriyA, neraiyANaM paMca evaM ceva evaM niraMtaraM jAva vemANiyANaM / paMca kiriyAo pannattAo taM jahA- AraMbhiyA jAva micchAdasaNavattiyA, neraiyANaM paMca kiriyA niraMtaraM jAva vemANiyANaM / paMca kiriyAo pannattAo taM jahA- diTThiyA pur3hiyA pADucciyA sAmaMtovaNivAiyA sAhatthiyA, evaM neraiyANaM jAva vemANiyANaM / paMca kiriyAo pannattAo taM jahA- nesatthiyA ANavaNiyA veyAraNiyA aNAbhogavattiyA aNavakaMkhavattiyA, evaM jAva vemANiyANaM / paMca kiriyAo paNNattao taM jahA- pejjavattiyA dosavattiyA paogakiriyA samudANakiriyA IriyAvahiyA, evaM-maNussANavi sesANaM natyiM / [458] paMcavihA pariNNA pannattA taM jahA- uvahipariNNA udassayapariNNA kasAyapariNNA, jogapariNNA bhattapANapariNNA / 459] paMcavihe vavahAre paNNatte taM jahA- Agame satte ANA dhAraNA jIte, jahA se tattha Agame siyA AgameNaM vavahAraM paTTavejjA no se tattha Agame siyA jahA se tattha sute siyA suteNaM vavaha paTThavejjA no se tattha sute siyA evaM jAva jahA se tattha jIte siyA jIteNaM vavahAra paTThavejjA, iccetehiM paMcahiM vavahAraM paTTavejjA-AgameNaM jAva jIteNaM, jadhA-jadhA se tattha Agame jAva jIte tadhAtadhA ThANaM-5, uddeso-2 vavahAraM paTThavejjA / se kimAha bhaMte! Agama-baliyA samaNA niggaMthA ? iccetaM paMcavidhaM vavahAraM jayA-jayA jahiMjahiM tayA-tayA tahiM-tahiM anissitovassitaM sammaM vavaharamANe samaNe niggaMthe ANAe ArAdhae bhavati / ___ [460] saMjayamaNussANaM suttANaM paMca jAgarA pannattA taM jahA- saddA jAva phAsA, saMjatamaNussANaM jAgarANaM paMca suttA pannattA taM jahA- saddA jAva phAsA / [muni dIparatnasAgara saMzodhita:] [84] [3-ThANa] Page #86 -------------------------------------------------------------------------- ________________ asaMjaya maNassANaM suttANaM vA jAgarANaM vA paMca jAgarA pannattA taM jahA saddA jAva phAsA [461] paMcahiM ThANehiM jIvA rayaM AdijjaMti taM jahA- pANAtivAteNaM jAva pariggaheNaM / paMcahiM ThANehiM jIvA rayaM vamaMti taM.-pANAtivAtaveramaNeNaM jAva pariggahaveramaNeNaM / [462] paMcamAsiyaM NaM bhikkhupaDimaM paDivaNNassa aNagArassa kappaMti paMca dattIo bhoyaNassa paDigAhettae paMca pANagassa / [463] paMcavidhe uvadhAte paNNatte taM jahA- uggamovadhAte uppAyaNovadhAte esaNovadhAte parikammovadhAte pariharaNovadhAte / paMcavihA visohI pannattA taM jahA- uggamavisohI uppAyaNavisohI esaNavisohI parikammavisohI pariharaNavisohI / [464] paMcahiM ThANehiM jIvA dullabhabodhiyattAe kamma pakareMti taM jahA- arahaMtANaM avaNNaM vadamANe, arahaMtapannattassa dhammassa avaNNaM vadamANe, AyariyauvajjhAyANaM avaNNaM vadamANe cAuvaNNassa saMghassa avaNNaM vadamANe, vivakkatava-baMbhacerANaM devANaM avaNNaM vadamANe / paMcahiM ThANehiM jIvA sulabhabodhiyattAe kammaM pakareMti taM jahA- arahaMtANaM vaNNaM vadamANe jAva vivakka-tava-baMbhacerANaM devANaM vaNNaM vadamANe / [465] paMca paDisaMlINA pannattA taM0- soiMdiyapaDisaMlINe jAva phAsiMdiyapaDisaMlINe / paMca apaDisaMlINA pannattA taM0- sotidiyaapaDisaMlINe jAva phAsiMdiyaapaDisaMlINe / paMcavidhe saMvare pannatte taM0- sotidiyasaMvare jAva phAsiMdiyasaMvare / paMcavidhe asaMvare pannatte taM0- sotidiyaasavare jAva phAsiMdiyaasaMvare / [466] paMcavidhe saMjame pa0 taM0 sAmAiyasaMjame chedovaTThAvaNisaMjame parihAravisaddhiyasaMjame suhamasaMparAgasaMjame ahakkhAyacarittasaMjame / [467] egiMdiyA NaM jIvA asamArabhamANassa paMcavidhe saMjame kajjati taM jahApuDhavikAiyasaMjame jAva vaNassatikAiyasaMjame / ____ egiMdiyA NaM jIvA samArabhamANassa paMcavihe asaMjame kajjati taM jahA- puDhavikAiyaasaMjame jAva vaNassatikAiyaasaMjame / [468] paMciMdiyA NaM jIvA asamArabhamAmassa paMcavihe saMjame kajjati, taM jahAsotidiyasaMjame jAva phAsiMdiyasaMjame, paMciMdiyA NaM jIvA samArabhamANassa paMcavidhe asaMjame kajjati taM jahAsotidiyaasaMjame jAva phAsiMdiyaasaMjame, ThANaM-5, uddeso-2 savvapANabhUyajIvasattA NaM asamArabhamANassa paMcavihe saMjame kajjati taM jahAegidiyasaMjame jAva paMciMdiyasaMjame / savvapANabhUyajIvasattA NaM samArabhamANassa paMcavihe asaMjame kajjati taM jahAegiMdiyaasaMjame jAva paMciMdiyaasaMjame / savamA [muni dIparatnasAgara saMzodhita:] [85] [3-ThANa] Page #87 -------------------------------------------------------------------------- ________________ [469] paMcavihA taNavaNassatikAiyA pannattA taM jahA- aggabIyA mUlabIyA porabIyA khaMdhabIyA bIyarUhA / [470] paMcavihe AyAre pa0 taM0- nANAyAre daMsaNAyAre carittAyAre tavAyAre vIriyAyAre / [471] paMcavihe AyArapakappe pannatte taM jahA- mAsie ugghAtie, mAsie aNugghAtie, caumAsie ugghAtie, caumAsie aNugdhAtie, ArovaNA, ArovaNa paMcavihA pannattA taM0 paTThaviyA ThaviyA kasiNA akasiNA hADahaDA / [472] jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sIyAe mahAnadIe uttare NaM paMca vakkhArapavvatA pannattA taM jahA- mAlavaMte cittakUDe pamhakUDe naliNakUDe egasele, jaMbuddIve dIve maMdarassa pavvayassa puritthime NaM sIyAe mahAnadIe dAhiNe NaM paMcaM vakkhArapavvatA pannattA taM jahA- tikaDe vesamaNakUDe aMjaNe mAyaMjaNe somaNase, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIoyAe mahAnadI dAhiNe NaM paMca vakkhArapavvatA pannattA taM jahA- vijjuppabhe aMkAvatI pamhAvatI AsIvise suhAvahe, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIoyAe mahAnadIe uttare NaM paMca vakkhArapavvatA pannattA taM jahA- pacaMdapavvate sUrapavvate nAgapavvate devapavvate gaMdhamAdaNe / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM devakurAe kurAe paMca mahaddahA pannattA taM jahAnisahadahe duvakurudahe sUradahe sulasadahe vijjuppabhadahe, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM uttara kurA kurA paMca mahAdahA pannattA taM jahA- nIlavaMtadahe uttarakurUdahe paMcadahe erAvaNadahe mAlavaMtadahe / savveNi NaM vakkhArapavvayA sIyA- sIoyAo mahAnaIo maMdaraM vA pavvataM paMca joyaNasatAI uDDhaM uccatteNaM paMcagAusatAiM uvveheNaM / ghAyaisaMDe dIve puratthimaddhe NaM maMdarassa pavvayassa puratthime NaM sIyAe mahAnadI uttare NaM paMca vakkhArapavvatA pannattA taM jahA- mAlavaMte evaM jahA jaMbuddIve tahA jAva pukkharavaradIvaDDhaM paccatthimaddhe vakkhArapavvayA dahA ya uccattaM bhANiyavvaM / samayakkhette NaM paMca bharahAI paMca eravatAI evaM jahA cauTThANe bitIyauddese tahA etthavi bhANiyavvaM jAva paMca maMdarA paMca maMdaracUliyAo navaraM usuyArA natthi / [473] usabhe NaM arahA kosalie paMca dhaNusatAI uDDhaM uccatteNaM hotthA / bharahe NaM rAyA cAuraMtacakkavaTTI paMca dhaNusatAI uDDhaM uccatteNaM hotthA / bAhubalI NaM aNagAre ceva baMbhI NaM ajjA evaM ceva, evaM suMdarI vi / [474] paMcahiM ThANehiM sutte vibujjhejjA taM jahA- saddeNaM phAseNaM bhoyaNapariNAmeNaM niddakkhaeNaM suviNadaMsaNeNaM / [475] paMcahiM ThANehiM samaNe niggaMthe niggaMthiM giNhamANe vA avalaMvamANe vA nAtikkamati, taM jahA- niggaMthiM ca NaM aNNayare pasujAtie vA pakkhijAtie vA ohAtejjA tattha niggaMthe niggaMthiM ThANaM-5, uddeso-2 giNhamANe vA avalaMbamANe vA nAtikkamati / [ muni dIparatnasAgara saMzodhitaH ] [86] [3-ThANaM] Page #88 -------------------------------------------------------------------------- ________________ niggaMthe niggaMthi duggaMsi vA visamaMsi vA pakkhalamANiM vA pavaDamANiM vA giNhamANe vA avalaMbamANe vA nAtikkamati, niggaMthe niggaMthi seyaMsi vA paMkaMsi vA paNagaMsi vA udagaMsi vA ukkasamANiM vA ubujjhamANi vA giNhamANe vA avalaMvamANe vA nAtikkamati, niggaMthe niggaMthiM nAvaM ArubhamANe vA orohamANe vA nAtikkamati, khittacittaM dittacittaM jakkhAiTThe ummAyapattaM uvasaggapattaM sAhigaraNaM sapAyacchitaM jAva bhattapANapaDiyAikkhiyaM aTThajAyaM vA niggaMthe niggaMthiM geNhamANe vA avalaMbamANe vA nAtikkamati / [476] Ayariya-uvajjhAyassa NaM gaNaMsi paMca atisesA pannattA taM jahA- AyariyauvajjhAe aMto uvassayassa pAe nigajjhiya - nigajjhiya papphoDemANe vA pamajjemANe vA nAtikkamati, Ayariya-uvajjhAe aMto uvassayassa uccArapAsavaNaM vigiMcamANe vA visodhemANe vA nAtikkamati, Ayariya-uvajjAe pabhU icchA veyAvaDiyaM karejjA icchA no karejjA, Ayariya-uvajjhAe aMto uvassassa egarAtaM vA durAtaM vA egago vasamANe nAtikkamati, Ayariya-uvajjhAe bAhiM uvassayassa egarAtaM vA durAtaM vA egao vasamANe nAtikkamati / [477] paMcahiM ThANehiM Ayariya uvajjhAyassa gaNAvakkamaNe pannatte taM jahA- AyariyauvajjhAe gaNaMsi ANaM vA dhAraNaM vA no sammaM pauMjittA bhavati, Ayariya-uvajjhAe gaNaMsi AdhArAyaNiyAe kitikammaM veNaiyaM no sammaM paraMjittA bhavati, Ayariya uvajjhAe gaNaMsi je suyapajjavajAte dhAreti te kAle-kAle no sammamaNupavAdettA bhavati, Ayariya uvajjhAe gaNaMsi sagaNiyA vA paragaNiyAe vA niggaMthIe bahillese bhavati, mitte nAtigaNe vA se gaNAo avakkamejjA tesiM saMgahovaggahaTTayAe gaNAvakkamaNe paNNatte / [478] paMcavihA iDDhimaMtA maNussA pannattA taM jahA - arahaMtA cakkavaTTI baladevA vAsudevA bhAviyappANo aNagArA / paMcame ThANe bIo uddeso samatto * 0 taIo - uddeso 0 [479] paMca atthikAyA pannattA taM jahA- dhammatthikAe adhammatthikAe AgAsatthikAe jIvatthikAe poggalatthikAe, dhammatthikAe avaNNe agaMdhe arase aphAse arUvI ajIve sAsae avaTThie logadavve, se samAsao paMcavidhe pannatte taM jahA- davvao khettao kAlao bhAvao, guNao davvao NaM dhammatthikA egaM davvaM khettao logapamANammete kAlao na kayAi nAsI na kayAi na bhavati na kayAi na bhavissaitti bhuvaM ca bhavati ya bhavissati ya dhuve niie sAsate akkhae avvae avaTThite nicce bhAvao avadhe arase aphAse guNao gamaNaguNe / adhammatthikAe avaNe evaM ceva, navaraM guNato ThANaguNo / AgAsatthikAe avaNe evaM ceva navaraM khettao logAlogapamANamette guNao avagAhaNAguNe jIvatthikAe NaM avaNNe evaM ceva, navaraM davvao NaM jIvatthikAe anaMtAiM davvAiM, arUvi sesaM taM ceva / ThANaM-5, uddeso-3 jIve sAsate guNao uvaogaguNe / [muni dIparatnasAgara saMzodhitaH ] 0 [87] [ 3-ThANaM] Page #89 -------------------------------------------------------------------------- ________________ poggalatthikAe paMcavaNNe paMcarase dugaMdhe aTThaphAse rUvI ajIve sAsate avadvite jAva davvao NaM poggalatthikAe anaMtaI davvAiM khettao logapamANamette kAlao na kayAi nAsi jAva nicce bhAvao vaNNamaMte jAva phAsamaMte, gaNao gahaNagaNe / / [480] paMca gatIo pannattAo taM0 nirayagatI tiriyagatI maNayagatI devagatI siddhigatI / [481] paMca iMdiyatthA pa0 taM0 sotidiyatthe jAva phAsiMdiyatthe / paMca muMDA pannattA0 sotidiyamuMDe jAva phAsiMdiyamuMDe, ahavA- paMca muMDA pannattA0 kohamuMDe mAnamuMDe mAyAmuMDe lobhamuMDe siramuMDe | [482] aheloge NaM paMca bAyarA pannattA taM jahA- puDhavikAiyA AukAiyA vAukAiyA vaNassaikAiyA orAlA tasA pANA, uDDhaloge NaM paMca bAyarA pannattA taM jahA- evaM ceva / tiriyaloge NaM paMca bAyarA pannattA taM jahA- egiMdiyA jAva paMcidiyA / paMcavihA bAyarateukAiyA pannattA taM jahA- iMgAle jAle mammare accI alAte, paMcavidhA bAdaravukAiyA pannattA taM jahA- pAINavAte par3INavAte dAhiNavAte udINavAte vidisavAte / paMcavidhA acittA vAukaiyA pannattA taM jahA- ukkaMte dhaMte pIlie sarIrANugate samucchime [483] paMca niggaMthA pannattA taM0- pulAe bause kusIle niggaMthe siNAte, pulAe paMcavihe pannatte taM jahA- nANapulAe daMsaNapulAe carittapulAe liMgapulAe ahAsuhamapulAe nAmaM paMcame, bause paMcavidhe pannatte NaM jahA- Abhogabause aNAbhogabause saMvuDabause aMsavuDabause ahAsuhamavause nAmaM paMcame, kusIle paMcavidhe pannatte taM jahA- nANakusIle daMsaNakusIle carittakusIle liMgakusIle ahAsuhamakusIle nAma paMcame, niyaMThe paMcavihe paNNatte taM jahA- paDhamasamayaniyaMThe apaDhamasamayaniyaMThe carimasamayaniyaMThe acarimasamayaniyaMThe ahAsahamaniyaMThe nAmaM paMcame, siNAte paMcavidhe paNNatte taM jahA- acchavI asabale akammase saMsuddha-nANadaMsaNadhare arahA jiNe kevalI, aprissaaii|| [484] kappati niggaMthANa vA niggaMthINa vA paMca vatthAI dhArittae vA pariharettae vA taM jahA- jaMgie bhaMgie sANae pottie tiriDapaTTae nAmaM paMcamae / kappati niggaMthANa vA niggaMthINa vA paMca rayaharaNiM dhArittae vA pariharettae vA taM jahAuNNie uTTie sANae paccApiccie maMjApiccie nAmaM paMcamae / ___ [485] dhammaMNaM caramANassa paMca nissAhANA pannattA taM jahA- chakkAyA gaNe rAyA gAhAvatI sarIraM / [486] paMca nihiM pannattA taM0 jahA pattanihI mittanihI sippanihI dhaNanihI dhaNNanihI / [487] paMcavihe soe pannattA taM0 jahA- puDhavisoe Ausoe teusoe maMtasoe baMbhasoe / [488] paMca ThANAI chaumatthe savvabhAveNaM na jANati na pAsati taM jahA- dhammatthikAyaM ThANaM-5, uddeso-3 [muni dIparatnasAgara saMzodhita:] [88] [3-ThANaM] Page #90 -------------------------------------------------------------------------- ________________ adhammatthikAyaM AgAsatthikAyaM jIvaM asarIrapaDibaddhaM paramANapoggalaM, eyANi ceva uppannanANadaMsaNadhare arahA jiNe kevalI savvabhAveNaM jANati pAsati taM jahA- dhammatthikAyaM jAva paramANapoggalaM / [489] adheloge NaM paMca anuttarA mahatimahAlayA mahANirayA pannattA taM jahA- kAle mahAkAle rorUe mahArorUe appativANe, uDDhaloge NaM paMca anuttarA mahatimahAlayA mahAvimANA pannattA taM jahA- vijaye vejayaMte jayaMte aparAjite savvaTThasiddhe / [490] paMca parisajAyA pannattA taM jahA-hirisatte hirimaNasate calasatte thirasatte udayaNasatte / [491] paMca macchA pannattA taM jahA- anusotacArI paDisotacArI aMtacArI majjhacArI savvacArI evAmeva paMca bhikkhAgA pannattA taM jahA- anusotacArI jAva savvacArI | [492] paMca vaNImagA pannattA taM jahA- atihivaNImage kivaNavaNImage mAhaNa vaNImage sAvaNImage samaNavaNImage | [493] paMcahiM ThANehiM acelae pasatthe bhavati taM jahA- appA paDilehA, lAghavie pasatthe, rUve vesAsie, tave aNNNAte, viule iMdiyaniggahe / [494] paMca ukkalA pannattA taM jahA- daMDukkale rajjukkale teNukkale desukkale savvukkale / [495] paMca samitIo pannattAo taM jahA- iriyAsamitI bhAsAsamitI esaNAsamitI AyANabhaMDa-matta-nikkhevaNAsamitI uccAra-pAsavaNa-khela-siMdhANajalla-pAriThAvaNiyA samitI / [496] paMcavidhA saMsArasamAvaNNagA jIvA pannattA taM0- egidiyA jAva paMcidiyA / egiMdiyA paMcagatiyA paMcAgatiyA pannattA taM jahA- egidie egidies uvavajjamANe egidiehiMto vA jAva paMcidiehiMto vA uvavajjejjA se ceva NaM se egidie egiMdiyattaM vippajahamANe egidiyattAe vA jAva paMciMdiyattAe vA gacchejjA beiMdiyA paMcagatiyA paMcAgatiyA evaM ceva evaM jAva paMciMdiyA paMcagatiyA paMcAgatiyA pannattA taM jahA- paMciMdie jAva gacchejjA / paMcavidhA savvajIvA pannattA taM jahA- kohakasAI mANakasAI mAyAkasAI lobhakasAI akasAI, ahavA- paMcavidhA savvajIvA pannattA taM jahA- neraiyA tirikkha-joNiyA maNussA devA siddhA | [497]aha bhaMte kala-masUra-tila-mugga-mAsa-nipphAva-kulattha-AlisaMdaga-satINa-palimaMthagANaM etesi NaM dhannANaM kadvAuttANaM [pallAuttANaM maMcAuttANaM mAlauttANaM oli-ttANaM littANaM laMhi muddiyANaM pihitANaM] kevaiyaM kAlaM joNI saMciTThati? goyamA! jahaNNeNaM aMtomahattaM ukkoseNaM paMca saMvaccharAI, teNa paraM joNI pamilAyati teNa paraM joNI paviddhaMsati teNa paraM joNI viddhaMsati teNa paraM bIe abIe bhavati teNa paraM joNIvocchede pannatte / [498] paMca saMvaccharA pannattA taM jahA- nakkhattasaMvacchare jagasaMvacchare pamANasaMvacchare lakkhaNasaMvacchare saNiMcarasaMvacchare, jugasaMvaracchare paMcavihe pannatte taM jahA- caMde caMde abhivaDhite caMde abhivaDhite ceva / pamANasaMvacchare paMcavihe paNNatte taM jahA- nakkhatte caMde uU Adicce abhivaDhite / lakkhaNasaMvacchare paMcavihe paNNatte taM jhaa:-| [499] samagaM nakkhattAjogaM joyaMti samagaM ud pariNamaMti / naccaNhaM nAtisIto bahudao hoti nakkhatto / / [muni dIparatnasAgara saMzodhita:] [89] [3-ThANa] Page #91 -------------------------------------------------------------------------- ________________ ThANaM-5, uddeso-3 [500] sasisagalapuNNamAsI joei visamacArinakkhatte / kaDuo bahUdao vA tamAhU saMvaccharaM caMdaM // [501] visamaM pavAliNo pariNamaMti aNadUsa deMti pupphaphalaM / vAsaM na samma vAsati tamAh saMvaccharaM kammaM / / [502] puDhavidagANaM tu rasaM pupphaphalANaM tu dei Adicco / appeNavi vAseNaM samma nipphajjae sAsaM / / [503] AdiccateyatavitA khaNalavadivasA uU pariNamaMti / puriti reNu thalayAI tamAha abhivaDDhitaM jANa / / [504] paMcavidhe jIvassa nijjANamagge pannatte taM jahA- pAehiM UrUhiM ureNaM sireNaM savvaMgehi, pAehiM nijjAyamANe nirayaMgAmI bhavati, UrUhiM nijjAyamANe tiriyagAmI bhavati, ureNaM nijjAyamANe maNyagAmI bhavati, sireNaM nijjAyamANe maNyagAmI bhavati sireNaM nijjAyamANe devagAmI bhavati, savvaMgehiM nijjAyamANe siddhigati-pajjavasANe pannatte / [505] paMcavihe cheyaNe pannatte taM jahA- uppAcheyaNe viyaccheyaNe vaMdhaccheyaNe paesaccheyaNe dodhAraccheyaNe, paMcavihe ANaMtarie pannatte taM jahA- uppAyANaMtarie viyANaMtarie paesANaMtarie samayANaMtarie sAmaNNANaMtarie, paMcavidhe anaMtae pannatte taM jahA- nAmANaMtae ThavaNANaMtae davvANaMtae gaNaNANaMtae padesANaMtae ahavA- paMcavihe aNaMtae pannatte taM jahA- egato'naMtae duhaonaMtae desavitthArAnaMte savvavitthArAnaMtae sAsayAnaMtae / __ [506] paMcavihe nANe pannatte taM jahA- AbhinibohiyanANe suyanANe ohinANe maNapajjavanANe kevalanANe / / [507] paMcavihe nANAvaraNijje kamme paNNatte taM jahA- AbhiNibohiyanANavaraNijje syanANAvaraNijje ohinANavaranijje maNapajjavanANAvaraNijje kevalanANAvaraNijje / [508] paMcavihe sajjhAe pa0 taM0- vAyaNA pacchaNA pariyaTTaNA aNuppehA dhammakahA / [509] paMcavihe paccakkhANe paNNatte taM jahA- saddahaNasuddhe vinayasuddhe anubhAsaNAsuddhe anupAlaNAsuddhe bhAvasuddhe / [510] paMcavihe paDikkamaNe paNNatte taM jahA- AsavadArapaDikkamaNe micchattapaDikkamaNe kasAyapaDikkamaNe jogapaDikkamaNe bhAvapaDikkamaNe / [511] paMcahiM ThANehiM sattaM vAejjA taM jahA- saMgahaTThayAe uvaggahaNaTThayAe nijjaraNaTThayAe sutte vA me pajjavayAte bhavissati suttassa vA avocchittiNayaTThayAe | __paMcahiM ThANehiM suttaM sikkhettA taM jahA- nANaTThAyAe daMsaNavAyae carittaTTayAe vuggahavimoyaNaTThayAe ahatthe vA bhAve jANissAmItikaTTa / [512] sohammIsANesu NaM kappesu vimANA paMcavaNNA pa0 taM0- kiNhA jAva sukkillA | sohammIsANesu NaM kappesu vimANA paMcajoyaNasayAI uDDhaM uccatteNaM pannattA | [muni dIparatnasAgara saMzodhita:] [90] [3-ThANaM] Page #92 -------------------------------------------------------------------------- ________________ ThANaM-5, uddeso-3 baMbhalogalaMtaesu NaM kappesu devANaM bhavadhAraNijjasarIragA ukkoseNaM paMcarayaNI uDDha uccatteNaM pannattA / neraiyA NaM paMcavaNNe paMcarase poggale baMdhesu vA baMdhaMti vA baMdhissaMti vA taM jahA- kiNhe jAva sukille titte jAva madhure evaM jAva vemANiyA / [513] jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM gaMgaM mahAnadiM paMca mahAnadIo samappeMti taM jahA- jauNA saraU AvI kosI mahI / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM siMdhu mahAnadiM paMca mahAnadIo samappeM jahA satadd vitatthA vibhAsA erAvatI caMdrabhAgA / jaMbuddIve dIve maMdarassapavvayassa uttare NaM rattaM mahAnadiM paMca mahAnadIo samappeMti kiNhA mahAkiNhA nIlA mahAnIlA mahAtIrA / jaMbuddIve dIve maMdarassa pavvayassa uttare NaM rattAMvatiM mahAnadiM paMca mahAnadIo samappeM taM. -iMdA iMdaseNA suseNA vAriseNA mahAbhogA / [514] paMca titthagarA kumAravAsamajjhe vAsittA muMDA bhavittA agArAo aNagAra pavvaiyA taM jahA- vAsupujje mallI ariTThanemI pAse vIre / [515] camaracaMcAe rAyahANIe paMca sabhA pannattA taM jahA- sudhammA sabhA uvavAtasabhA abhiseyasabhA alaMkAriyasabhA vavasAyasabhA, egamege NaM iMdaTThANe paMca sabhAo pa0 taM suhammAsabhA uvavAtasabhA abhiseyasabhA alaMkAriyasabhA vavasAyasabhA / [516] paMcanakkhattA paMcatArA pannattA taM jahA- dhaNiTThA rohiNI puNavvasU hattho visAhA / [517] jIvA NaM paMcaTThANanivvattie poggale pAvakammattAe ciNisu vA ciNaMti vA ciNissaMti vA taM jahA- egiMdiyanivvattie jAva paMciMdiyanivvattie evaM ciNa-uvaciNa-baMdha-udIra-veda taha nijjarA ceva paMcapaesiyA khaMdhA anaMtA pannattA paMcapaesogADhA poggalA anaMtA pannattA jAva paMcaguNalukkhA poggalA anaMtA pannattA / paMcame ThANe taio uddeso samatto . 0 paMcamaM ThANaM samattaM 0 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ThANaM samattaM [] chaTThe-ThANaM [] o [518] chahiM ThANehiM saMpaNe aNagAre arihati gaNaM dhArittae taM jahA- saDDhI purisajAte, sacce purisajAte, mehAvI purisajAte, bahussute purisajAte, sattimaM, appAdhikaraNe / [519] chahiM ThANehiM niggaMthe niggaMthiM giNhamANe vA avalaMbamANe vA nAikkamai taM jahAkhittacittaM dittacittaM jakkhAiTThe ummAyapattaM uvasaggapattaM sAhikaraNaM / [520] chahiM ThANehiM niggaMthA niggaMthIo ya sAhammiyaM kAlagataM samAyaramANA nAikkamaMti taM jahA- aMtohiMto vA bAhiM nINemANA bAhIhiMto vA nibbAhiM nINemANA, uvehemaNA vA, uvAsamANA vA, [muni dIparatnasAgara saMzodhitaH] [91] [ 3-ThANaM] Page #93 -------------------------------------------------------------------------- ________________ ThANaM-6, aNuNNavemANA vA siNIe vA saMpavvayamANA / [521] cha ThANAI chaumatthe savvabhAveNaM na jANati na pAsati taM jahA dhammatthikAyaM adhammatthikAyaM AyAsaM jIvamasarIrapaDibaddhaM paramANupoggalaM saddaM, etANi ceva uppannanANadaMsaNadhare a jiNe kevalI savvabhAveNaM jANati pAsati taM jahA- dhammatthikAyaM jAva saddaM / [522] chahiM ThANehiM savvajIvANaM natthi iDDhIti vA jutIti vA jaseti vA baleti vA vIrieti vA purisakkAra- parakkameti vA taM jahA- jIvaM vA ajIvaM karaNatAe, ajIvaM vA jIvaM karaNatAe egasamae NaM vA do bhAsAo bhAsittae, sayaM kaDaM vA kammaM vedemi vA mA vA vedemi, paramANupoggalaM vA chiMdittae vA bhiMdittae vA agaNikAeNaM vA samodahittae, bahitA vA logaMtA gamaNatAe / [523] chajjIvanikAyA pannattA taM jahA puDhavikAiyA jAva tasakAiyA / [524] cha tAraggahA pa0 taM sukke buhe bahassatI aMgArae saNicchare ketU / [525] chavvihA saMsArasamAvaNNagA jIvA pa0 taM0- puDhavikAiyA jAva tasakAiyA / puDhavikAiyA chagatiyA chaAgatiyA pa0 taM jahA - puDhavikAie puDhavikAiesa uvavajjamANe puDhavikAiehiMto vA jAva tasakAiehiMto vA uvavajjejjA, se ceva NaM se puDhavikAie puDhavikAittaM vippajahamANe puDhavikAiyattAe vA jAva tasakAiyattAe vA gacchejjA, AukAiyAvi chagatiyA chaAgatiyA, evaM ceva jAva tasakAiyA / [ 526 ] chavvihA savvajIvA pannattA taM jahA- AbhinibohiyanANI jAva kevalanANI annANI, ahavA- chavvihA savvajIvA pannattA taM jahA- egiMdiyA jAva paMciMdiyA aNiMdiyA, ahavAchavvihA savvajIvA pannattA taM jahA- orAliyasarIrI veuvviyasarIrI AhAragasarIrI teagasarIrI kammagasarIrI asarIrI / [527] chavvihA taNavaNassatikAiyA pannattA taM jahA- aggabIyA mUlabIyA porabIyA khaMdhabIyA bIyarUhA saMmucchimA / [528] chaTThANAiM savvajIvANaM no sulabhAI bhavaMti taM jahA- mANussae bhave, Arie khette jammaM, sukule paccAyAtI, kevalIpannattassa dhammassa savaNatA, sutassa vA saddahaNatA, saddahitassa vA pattitassa vA roitassa vA sammaM kAraNaM phAsaNatA / [529] cha iMdiyatthA pa0 taM0- soiMdiyatthe jAva phAsiMdiyatthe noiMdiyatthe / [530] chavvihe saMvare pa0 taM0- sotiMdiyasaMvare jAva phAsiMdiyasaMvare noiMdiyasaMvare, chavihe asaMvare pa0 taM0- sotiMdiyaasaMvare jAva phAsiMdiyaasaMvare noiMdiyaasaMvare / [531] chavvihe sAte pannatte taM jahA- sotiMdiyasAte jAva noiMdiyasAte / chavvihe asAte paNNatte taM jahA- sotiMdiyaasAte jAva noiMdiyaasAte / [532] chavvihe pAyacchitte paNNatte taM jahA- AloyaNArihe paDikkamaNArihe tadubhayArihe vivegArihe viussaggArihe tavArihe / [533] chavvihA maNussA pannattA taM jahA- jaMbUdIvagA ghAyaisaMDadIvapuratthimaddhagA ghAyaisaMDadIva paccatthimaddhagA pukkaravaradIvaDDhapuratthimaddhagA pukkharavaradIvaDDhapaccatthimaddhagA aMtaradIvagA ahavA chavvihA maNussA pa0- saMmucchimamaNussA kammabhUmagA akammabhUmagA aMtaradIvagA gabbhavakkaMti-amaNussA [muni dIparatnasAgara saMzodhitaH ] [ 3-ThANaM] [92] Page #94 -------------------------------------------------------------------------- ________________ ThANaM-6, kammabhUmagA akammabhUmagA aMtaradIvagA / 534] chavvihA iiDhimaMtA maNassA pannattA taM jahA- arahaMtA cakkavaTTI baladevA vAsa- devA cAraNA vijjAharA, chavvihA aNiDhimaMtA maNassA pannattA taM jahA- hemavatagA heraNNavatagA harivAsagA rammagavAsagA kuruvAsiNo aMtaradIvagA / [535] chavvihA osappiNI pannattA taM jahA- susama-susamA susamA susama-dUsamA dUsamasusamA dUsamA dUsama-dUsamA; chavvihA ussappiNI pannattA taM0- dussama-dussamA jAva susama-susamA | ___ [536] jaMbuddIve dIve bharaheravaesu vAsesu tItAe ussappiNIe susama-susamAe samAe maNuyA cha dhaNusahassAI uDDhamuccatteNaM hutthA, chacca addhapaliovamAiM paramAuM pAlayitthA / ___ jaMbuddIve dIve bharaheravaesu vAsesu imIse osappiNIe susama-susamAe samAe evaM ceva / jaMbuddIve dIve bharaheravaesu vAsesu AgamessAe ussappiNIe susama-susamAe samAe, evaM ceva jAva chacca addhapaliovamAI paramAuM pAlaissaMti / jaMbuddIve dIve devakuru-uttarakurukurAsu maNusA cha dhaNussahassAiM uDDhaM uccatteNaM pannattA, chacca addhapaliovamAiM paramANuM pAleti; evaM dhAyaisaMDadIvapurattimaddhe cattari AlAvagA jAva pukkharavaradIvaDDha-paccatthimaddhe cattAri AlavagA / [537] chavvihe saMghayaNe pa0 taM0- vairosabhanArAyasaMghayaNe usabhanArAyasaMghayaNe nArAyasaMghayaNe addhanArAyasaMghayaNe khIliyAsaMghayaNe chevaTTasaMghayaNe / [538] chavvihe saMThANe pa0 taM0- samacauraMse naggohaparimaMDale sAI khujje vAmaNe haMDe / [539] chaTThANA aNattavao ahitAe asubhAe akhamAe anIsesAe anAnugAmiyattA bhavaMti, taM jahA- pariyAe pariyAle sute tave lAbhe pUyAsakkAre, chaTThANA attavatto hitAe [subhAe khamAe nIsesAe] ANagAmiyattAe bhavaMti taM jahA- pariyAe pariyAle [sate tave lAbhe] pUyAsakkAre / [540] chavvihA jAi-AriyA maNassA pannattA taM jahA- | [541] aMbaTThA ya kalaMdA ya vedehA vedigAdiyA / haritA cucuNA ceva chappetA ibbhajAtio / / [542] chavvihA kulAriyA maNussA pa0 taM0- uggA bhogA rAiNNA ikkhAgA nAtA koravvA / [543] chavvihA logadvitI pannattA taM jahA- AgAsapatihite vAe vAtapatihite udahI udadhipatihitA puDhavI puDhavipatihitA tasA thAvarA pANA, ajIvA jIvapatihitA, jIvA kammapatidvitA / [544] chaddisAo pannattAo taM jahA- pAINA paDINA dAhiNA udINA uDDhA adhA, chahiM disAhiM jIvANaM gatI pavattati, taM jahA- pAINAe jAva adhAe; evaM AgaI, vakkaMtI, AhAre, vuDDhI, nivuDDhI, viguvvaNA, gatipariyAe, samugghAte, kAlasaMjoge, daMsaNAbhigame, nANAbhigame, jIvAbhigame, ajIvAbhigame, evaM paMcidiyatirikkhajoNiyANavi maNussANavi / [545] chahiM ThANehi samaNe niggaMthe AhAramAhAremANe nAtikkamati taM. / [546] veyaNa-veyAvacce IriyaTThAe ya saMjamaTThAe / __taha pAmavattiyAe chaTuM puNa dhammaciMtAe / [muni dIparatnasAgara saMzodhita:] [93] [3-ThANa] Page #95 -------------------------------------------------------------------------- ________________ ThANaM-6 [547] chahiM ThANehiM samaNe niggaMthe AhAraM vocchiMdamANe nAtikkamati taM0- | [548] AtaMke uvasagge titikkhaNe baMbhaceraguttIe / pANidayA- tavaheuM sarIravaccheyaNaDhAe / [549] chahiM ThANehiM AyA ummAyaM pAuNejjA, taM jahA- arahaMtANaM avaNNaM vadamANe arahaMtapannattassa dhammassa avaNNaM vadamANe, Ayariya-uvajjhAyANaM avaNNaM vadamANe, cAuvvaNNassa saMdhassa avaNNaM vadamANe, jakkhAveseNaM ceva, mohaNijjassa ceva kammassa udaeNaM / [550] chavvihe pamAe paNNatte taM jahA- majjapamAe niddapamAe visayapamAe kasAyapamAe jUtapamAe paDilehaNApamAe / [551] chavvihA pamAyapaDilehaNA pannattA taM jahA[552] ArabhaDA saMmaddA vajjeyavvA ya mosalI tatiyA / papphoDaNA cautthI vakkhittA veiyA chaTThI / / [553] chavvihA appamAyapaDilehaNA pannattA taM jahA- | [554] anaccAvitaM avalitaM aNANabaMdhi amosaliM ceva / chappurimA nava khoDA pANIpANavisohaNI / / [555] cha lesAo pannattAo taM jahA- kaNhalesA nIlalesA kAulesA teulesA pamhalesA] sukkalesA paMciMdiyatirikkhajoNiyANaM cha lesAo pannattAo taM jahA- kaNhalesA jAva sukkalesA evaM maNussa-devANa vi / [556] sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo cha aggamahisIo pannattAo sakkassa NaM deviMdassa devaraNNo jammassa mahAraNNo cha aggamahisIo pa. | [557] IsANassa NaM deviMdassa devaraNNo majjhimaparisAe devANaM cha paliovamAiM ThitI paepha pannattA / [558] cha disAkumArimahattariyAo pa0 taM0- rUvA rUvaMsA surUvA rUvavatI rUvakaMtA ruuvppbhaa| cha vijjukumArimahattariyAo pannattAo taM jahA- alA sakkA saterA sotA-maNI iMdA dhaNavijjuyA / [559] gharaNassaM NaM nAgakumAriMdassa nAgakumAraraNNo cha aggamahisIo pannattAo taM jahA- alA sakkA saterA sotAmaNI iMdA dhaNavijjuyA / bhUtANaMdassa NaM nAgakumAriMdassa nAgakumAraraNNo cha aggamahisIo pannattAo taM jahArUvA rUvaMsA surUvA rUvavatI rUvakaMtA rUvappabhA / jahA dharaNassa tahA savvesiM dAhiNillANaM jAva ghosassa jahA bhUtANaMdassa tahA savvesiM uttarillANaM jAva mahAdhosassa | [560] gharaNassa NaM nAgakumAriMdassa nAgakumAraraNNo chassAmANiyasAhassIo paNNattAo evaM bhUtANaMdassavi jAva mahAdhosassa / [161] chavvihA ogahamatI pa0 taM0 jahA- khippamogiNhati bahumogiNhati bahuvidhamogiNhati dhavamogiNhati anissiyamogiNhati asaMdiddhamogiNhati / [muni dIparatnasAgara saMzodhita:] [94] [3-ThANa] Page #96 -------------------------------------------------------------------------- ________________ ThANaM-6 chavvihA IhAmatI pannattA taM jahA- khippamIhati bahumIhati jAva aMsadiddhamIhati / chavvidhA avAyamatI pannattA taM jahA- khippamaveti jAva asaMdiddhamaveti / chavvihA dhAraNAmatI pannattA taM jahA- bahuM dhareti bahuviha dhareti porANaM dhareti duddharaM dhareti anissataM dhareti asaMdiddhaM dhareti / - [562] chavvihe bAhirae tave paNNatte taM jahA- aNasaNaM omodariyA bhikkhAyariyA rasapariccAe kAyakileso paDisaMlINatA | chavvihe abbhaMtarie tave pannattA taM jahA- pAyacchittaM viNao veyAvaccaM sajjhAo jhANaM viussaggo / [563] chavvihe vivAde paNNatte taM jahA- osakkaittA ussakkaittA aNulomaittA paDilomaittA bhaittA bhelaittA | [564] chavvihA khuDDA pANA pannattA taM jahA- beiMdiyA teiMdiyA cariMdiyA saMmacchimapaMcidiyatirikkhajoNiyA teukAiyA vAukAiyA / [565] chavvihA goyaracariyA pannattA taM jahA- peDA addhapeDA gomuttiyA pataMgavIhiyA saMbukkAvaTTA gaMtuMpaccAgatA / [566] jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM ImIse rayaNappabhAe puDhavIe cha avakkaMtamahAnirayA pannattA taM jahA- lole lolue uddaDDhe nidaDDe jarae pajjarae | cautthIe NaM paMkappabhAe puDhavIe cha avakkaMtamahAnirayA pannattA taM jahA- Are vAre mAre rore rorUva khADakhaDe / [567] baMbhaloge NaM kappe cha vimANa-patthaDA pannattA taM jahA- arae virae nIrae nimmale vitimire visuddhe / [568] caMdassa NaM jotisiMdassa jotisaraNNo cha nakkhattA pavvaMbhAgA samakhettA tIsatimuhuttA pannattA taM jahA- puvvAbhaddavayA kattiyA mahA puvvaphagguNI mUlo puvvAsADhA | caMdassa NaM jotisiMdassa jotisaraNNo cha nakkhattA nattaMbhAgA avaDDhakkhettA pannarasamuhattA pannattA taM jahA- sayabhisayA bharaNI bhaddA assesA sAtI jeTThA / caMdassa NaM joisiMdassa joti- saraNNo cha nakkhattA ubhayabhAgA divaDhakhettA paNayAlIsamuhuttA pannattA taM jahA- rohiNI punavvasU uttarAphagguNI visAhA uttarAsADhA uttarAbhaddavayA | [569] abhicaMde NaM kulakare cha ghaNusayAI uDDhaM uccatteNaM hutthA / [570] bharahe NaM rAyA cAuraMtacakkavaTTI cha puvvasatasahassAI mahArAyA hatthA / [571] pAsassa NaM arahao parisAdANiyassa cha satA vAdINaM sadevamaNyAsurAe parisAe aparAjiyANaM saMpayA hotthA / vAsupujje NaM arahA chahiM parisasatehiM saddhiM muMDe jAva aNagAriyaM pavvaie / caMdappabhe NaM arahA chammAse chaumatthe hatthA / [572] teiMdiyA NaM jIvA asamArabhamANassa chavvihe saMjame kajjati taM jahA- dhANAmAto sokkhAto avavarovettA bhavati ghANAmaeNaM dakkheNaM asaMjoettA bhavati, jibbhAmAto sokkhAto avavarovettA [muni dIparatnasAgara saMzodhita:] [95] [3-ThANaM] Page #97 -------------------------------------------------------------------------- ________________ ThANaM-6 bhavati evaM ceva phAsAmAtovi / teiMdiyA NaM jIvA samArabhamANassa chavvihe asaMjame kajjati taM jahA- ghANAmAto sokkhAto vavarovettA bhavati, ghANAmaeNaM dukkheNaM saMjogettA bhavati jAva phAsAmaeNaM dukkheNaM saMjogettA bhavati / [573] jaMbuddIve dIve cha akammabhUmIo pannattAo taM jahA- hemavate heraNNavate harivasse rammagavAse devakurA uttarakurA / jaMbuddIve dIve chavvAsA pa0 taM0 jahA- bharahe eravate hemavate heraNNavae harivAse rammagavAse / jaMbuddIve dIve cha vAsaharapavvattA pannattA taM jahA- cullahimavaMte mahAhimavaMte nisaDhe nIlavaMte rUppI siharI / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM cha kUDA pannattA taM jahA- cullahimavaMtakUDe vesamaNakUDe mahAhimavaMtakUDe veruliyakUDe nisaDhakUr3e rUyagakUDe, jaMbuddIve dIve maMdarassa pavvayassa uttareNaM cha kUDA pannattA taM jahA- nIlavaMtakUDe uvadaMsaNakUDa rUppikUDe maNikacaNakUr3e siharikUDe tigicchakUDe | jaMbuddIve dIve cha mahaddahA pannattA taM jahA- paumaddahe mahApaumaddahe tigiMchiddahe kesariddahe mahApoMDarIyabahe paMDarIyaddahe, tattha NaM cha devayAo mahiiDhiyAo jAva paliomadvitiyAo parivasaMti taM jahAsirI hirI dhitI kitti buddhI lacchI / jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM cha mahAnadIo pannattAo taM jahA- gaMgA siMdhU rohiyA rohitaMsA harI harikaMtA, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM cha mahAnadIo panttAo taM jahA- narakaMtA nArikatA savaNNakalA rUppakalA rattA rattavatI / jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadI ubhayakUle cha aMtaranadIo pannattAo taM jahA- gAhAvatI dahavatI paMkavatI tattayalA mattayalA ummattayalA, jaMbaddIve dIve maMdarassa pavvayassa paccatthime NaM sItodAe mahAnadIe ubhayakale cha aMtaranadIo pannattAo taM jahA- khIrodA sIhasotA aMtovAhiNI ummimAliNI pheNamAliNI gaMbhIramAliNI / ghAyaisaMDadIvapuratthimaddhe NaM cha akammabhUmIo pannattAo taM jahA- hemavae0 evaM jahA jaMbaddIve dIve jAva aMtaranadIo jAva pukkharavaradIvaddhapaccatthimaddhe bhANitavvaM / [574] cha udU pannattA taM jahA- pAuse varisAratte sarae hemaMte vasaMte gimhe / [575] cha omarattA pannattA taM jahA- tatie pavve sattame pavve ekkArasame pavve paNNarasame pavve egaNavIsaime pavve tevIsaime pavve / cha atirattA pannattA taM jahA- cautthe pavve aTThame pavve dvAlasame pavve solasame pavve vIsaime pavve cauvIsaime pavve / [576] AbhinibohiyanANassa NaM chavihe atthoggahe paNNatte taM jahA- soiMdiyatthoggahe cakkhiMdiyattoggahe dhANiMdiyatthoggahe jibhidiyatthoggahe phAsiMdiyatthoggahe noiMdiyatthoggahe / [577] chavvihe ohinANe paNNatte taM jahA- ANugAmie aNANugAmie vaDDhamANae hIyamANae paDivAtI apaDivAtI / [578] no kappai niggaMthANa vA niggaMthINa vA imAI cha avayaNAiM vadittae taM jahAaliyavayaNe hAliyavayaNe khisitavayaNe pharusavayaNe gAratthiyavayaNe viusavitaM vA paNo udIrittae / [muni dIparatnasAgara saMzodhitaH] [96] [3-ThANaM] Page #98 -------------------------------------------------------------------------- ________________ ThANaM-6 [579] cha kappassa patthArA pannattA taM jahA- pANAtivAyassa vayaM vayamANe, masAvAyassa vAyaM vayamANe, adinnAdANassa vAyaM vayamANe, avirativAyaM vayamANe, aparisavAyaM vayamANe, dAsavAyaM vayamANe iccete cha kappassa patthAre patthArettA sammamapaDipUremANe taTThANapatte / [580] cha kappassa palimaMthU pannattA taM jahA- kokuite saMjamassa palimaMthU, moharie saccavayaNassa palimaMthU, cakkhulolue IriyAvahiyAe palimaMthU, titiNie esaNAgoyarassa palimaMthU, icchAlobhite mottimaggassa palimaMthU, bhijjAnidANakaraNe mokkhamaggassa palimaMthU, savvattha bhagavatA anidANatA pasatthA / [581] chavvihA kappadvitI pa0 taM0 -sAmAiyakappadvitI cheovaTThAvaNiyakappadvitI nivvisamANakappadvitI niviTThakappaTTitI jiNakappadvitI therakappadvitI / [582] samaNe bhagavaM mahAvIre chaTeNaM bhatteNaM apANaeNaM muMDe jAva pavvaie / samaNassa NaM bhagavao mahAvIrassa chaTeNaM bhatteNaM apANaeNaM anaMte anuttare jAva smuppnnnne| samaNe bhagavaM mahAvIre chaTeNaM bhatteNaM apANaeNaM siddhe jAva savvadukkhappahINe | [583] saNaMkamAra-mAhiMdesu NaM kappesa vimANA cha joyaNasayAI uDDhaMuccatteNaM paNNattA saNaMkumAra-mAhiMdes NaM kappes devANaM joyaNasayAiM uDDhaMuccatteNaM pannattA | saNaMkamAramAhiMdesu NaM kappesu devANaM bhavadhAraNijjagA sarIragA ukkoseNaM cha rayaNIo uDDhe uccatteNaM pannattA / [584] chavvihe bhoyaNapariNAme paNNatte taM jahA- maNuNNe rasie pINaNijje dIvaNijje mayaNijje dappaNijje / chavvihe visapariNAme paNNatte taM jahA- Dakke bhutte nivatite maMsANusArI soNitANusArI advimiMjANusArI / [585] chavvihe paTTe pannattA taM jahA saMsayapaDhe vuggahapaDhe aNujogI aNulome tahanANe atahanANe / [586] camaracaMcA NaM rAyahANI ukkoseNaM chammAsA virahiyA uvavAteNaM / egamege NaM iMda-vANe ukkoseNaM chammAse virahite uvavAteNaM / adhesattamA NaM puDhavI ukkoseNaM chammAsA virahitA uvavAteNaM siddhagatI NaM ukkoseNaM chammAsA virahitA uvavAteNaM / [587] chavvidhe AuyabaMdhe paNNatte taM jahA- jAtinAmanidhattAue gatinAmanidhattAue ThitinAmanidhattAue ogAhaNAnAmanidhattAue paesanAmanidhattAue aNubhAganAmanihattAue / neraiyANaM chavvihe AuyabaMdhe paNNatte taM jahA- jAtinAmanihattAue jAva aNubhAganAmanihattAue evaM jAva vemANiyANaM / neraiyA niyamA chammAsAvasetAuyA parabhaviyAuMyaM pagareMti, evaM asurakumArAvi jAva thaNiyakumArA, [muni dIparatnasAgara saMzodhita:] [97] [3-ThANa] Page #99 -------------------------------------------------------------------------- ________________ asaMkhejjavAsAuyA saNNipaMcidiyatirikkhajoNiyA niyama chammAsAvasesAuyA parabhaviyAuyaM pagareMti, asaMkhejjavAsAuyA sannimaNussA niyama chammasAvasesAuyA parabhaviyAuyaM pagareMti vANamaMtarA, ThANaM-6 jotisavAsiyA vemANiyA jahA neraiyA / [588] chavihe bhAve paNNatte taM jahA- odaie uvasamie khaie khaovasamie pAriNAmie saNNivAtie | [589] chavvihe paDikkamaNe paNNatte taM jahA- uccArapaDikkamaNe pAsavaNapaDikkamaNe ittarie Avakahie jaMkiMcimicchA somaNaMtie / [590] kattiyAnakkhatte chattAre paNNatte, asilesAnakkhatte chattAre pannatte / [591] jIvA NaM chaTThANanivvattie poggale pAvakammattAe ciNiMs vA ciNaMti vA ceNissaMti vA taM jahA- paDhavikAiyanivvattie jAva tasakAyanivvattie, evaM-ciNa-uvaciNa-baMdha-udIra-veya taha nijjarA ceva / chappaesiyA NaM khaMdhA anaMtA pannattA, chappaesogADhA poggalA anaMtA pannattA, chasamayadvitIyA poggalA anaMtA pannattA, chagaNakAlagA poggalA jAva chagaNalakkhA poggalA anaMtA pannattA / . chadaM ThANaM samattaM. 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaDaM ThANaM samattaM . [] sattama-ThANaM [] [592] sattavihe gaNAvakkamaNe paNNatte taM jahA- savvadhammA roemi, egaiyA roemi egaiyA roemi egaiyA no roemi, savvadhammA vitigicchAmi, egaiyA vitigicchAmi egaiyA no vitigicchAmi, savvadhammA juhunAmi, egaiyA juhunAmi egaiyA no juhunAmi, icchAmi NaM bhaMte egallavihAra-paDimaM uvasaMpijjattA NaM viharittae / [593] sattavihe vibhaMganANe paNNatte taM jahA- egadisiM logAbhigame, paMcadisiM logAbhigame. kiriyAvaraNe jIve, mudagge jIve, amadagge jIve, rUvI jIve, savvamiNaM jIvA / tattha khala ime paDhame vibhaMganANe-jayA NaM tahAruvassa samaNassa vA mAhaNassa vA vibhaMganANe samappajjati, se NaM teNaM vibhaMganANeNaM samppaNNeNaM pAsati pAINaM vA paDiNaM vA dAhiNaM vA udINaM vA uDDhaM vA jAva sohamme kappe, tassa NaM evaM bhavati- atthi NaM mama atisese nANadaMsaNe samappaNNe- egadisiM logAbhigame, saMtegaiyA samaNA vA mAhaNA vA evamAhaMsa- paMcadisiM logAbhigame, je te evamAhaMsa micchaM te evamAhaMs paDhame vibhaMganANe / ahAvare docce vibhaMganANe- jayA NaM tahAruvassa samaNassa vA mAhaNassa vA vibhaMganANe samappajjati, se NaM teNaM vibhaMganANeNaM samappaNNeNaM pAsati pAINaM vA paDiNaM vA dAhiNaM vA udINaM vA uDDhaM vA jAva sohamme kappe tassa NaM evaM bhavati- atthi NaM mama atisese nANadaMsaNe samappaNNe- paMcadisiM logAbhigame, saMtegaiyA samaNA vA mAhaNA vA evamAhaMsa- egadisiM logAbhigame, je te evama ma micchaM te evamAhaMsu- docce vibhaMganANe / [muni dIparatnasAgara saMzodhita:] [98] [3-ThANa] Page #100 -------------------------------------------------------------------------- ________________ ahAvare tacce vibhaMganANe-jayA NaM tahAruvassa samaNassa vA mAhaNassa vA vibhaMganANe samappajjati, se NaM teNaM vibhaMganANeNaM samappaNNeNaM pAsati pANe ativAtemANe masaM vayamANe adinnAmAThANaM-7 diyamANe mehaNaM paDisevamANe pariggahaM parigiNhamANe rAibhoyaNaM bhaMjamANe pAvaM ca NaM kammaM kIramANaM no pAsati, tassa NaM evaM bhavati- atthi NaM mama atisese nANadaMsaNe samappA paNe kiriyAvaraNe jIve, saMtegaiyA samaNA vA mAhaNA vA evamAhaMsa- no kiriyAvaraNe jIve, je te evamAhaMsa micchaM te evamAhaMsa, tacce vibhaMganANe / ahAvare cautthe vibhaMganANe- jayA NaM tadhArUvassa samaNassa vA mAhaNassa vA vibhaMganANe samappajjati, se NaM teNaM vibhaMganANeNaM samappaNNeNaM devAmeva pAsati, bAhirabbhaMtarae poggale apariyAittA puDhegattaM nANattaM phusittA phurittA phuTTittA vikuvvittA NaM cihittae, tassa NaM evaM bhavati- atthi NaM mama atisese nANadaMsaNe samppaNNe- madagge jIve, saMtegaiyA samaNA vA mAhaNA vA evamAhaMsu- amudagge jIve, je te evamAhaMsu micchaM te evamAhaMs, cautthe vibhaMganANe / ahAvare paMcame vibhaMganANe, jadhANaM tadhArUvassa samaNassa jAva samappajjati, se NaM teNaM vibhaMga-nANeNaM samppanneNaM devAmeva pAsati, bAhirabbhaMtarae poggalae apariyAdittA paDhe gattaM nANattaM jAva viuvvittANaM ciTThittae tassa NaM evaM bhavati- atthi jAva samppanne amadagge jIve, saMtagatitA samaNA vA mAhaNA evamAhaMsu- mudagge jIve, je te evamAhaMsu micchaM te evamAhaMsu, paMcame vibhaMganANe / ahAvare chaDhe vibhaMganANe-jayA NaM tahArUvassa samaNassa vA mAhaNassa vA vibhaMganANe samuppajjati, se NaM teNaM vibhaMganANeNaM samuppaNNeNaM devAmeva pAsati, bAhirabbhaMtarae poggale pariyAittA vA apariyAittA vA puDhegattaM nANattaM phusittA phurittA phuTTittA vivvittA NaM cihittae tassa NaM evaM bhavati-atthi NaM mama atisese nANadaMsaNe samappaNNe-rUvI jIve, saMtegaiyA samaNA vA mAhaNA vA evamAhaMsa- arUvI jIve je te evamAhaMs micchaM te evamAhaMs, chaDhe vibhaMganANe ahAvare sattame vibhaMganANe-jayA NaM tahArUvassa samaNassa vA mAhaNassa vA vibhaMganANe sama-ppajjati, se NaM teNaM vibhaMganANeNaM samuppaNNeNaM pAsaI suhameNaM vAyukAeNaM phuDaM poggalakAyaM eyaMtaM veyaMtaM calaMtaM khubbhaMtaM phaMdaMtaM ghaTTataM udIreMtaM taM taM bhAvaM pariNamaMtaM, tassa NaM evaM bhavati-atthi NaM mama atisese nANadaMsaNe samappaNNe, savvamiNaM jIvA saMtegaiyA samaNA vA mAhaNA vA evamAhaMsa- jIvA ceva ajIvA ceva je te evamAhaMsa micchaM te evamAhaMsa, tassa NaM ime cattAri jIvanikAyA no sammemavagatA bhavaMti, taM0 paDhavIkAiyA AU teU vAukAiyA iccetehiM cauhiM jIvanikAehiM micchadaMDaM pavattei-sattame vibhaMganANe / [594] sattavidhe joNisaMgahe paNNatte taM jahA- aMDajA potajA jarAujA rasajA saMseyagA saMmucchimA ubbhigA, aMDagA sattagatiyA sattAgatiyA pannattA taM jahA- aMDage aMDages uvavajjamANe aMDatehiMto vA potajehiMto vA jAva ubbhigehiMto vA uvvajjejjA secceva NaM se aMDae aMDagattaM vippajahamANe aMDagattAe vA potagattAe vA jAva ubbhigattAe vA gacchejjA / potagA sattagatiyA sattAgatiyA, evaM ceva sattaNhavi gatirAgatI bhANiyavvA jAva ubbhiyatti / [muni dIparatnasAgara saMzodhita:] [99] [3-ThANa] Page #101 -------------------------------------------------------------------------- ________________ [595] Ayariya-uvajjhAyassa NaM gaNaMsi satta saMgahaThANA pannattA taM jahA- AyariyauvajjhAe NaM gaNaMsi ANaM vA dhAraNaM vA samma pauMjittA bhavati, evaM jadhA paMcaTThANe jAva AyariyauvajjhAe NaM gaNaMsi ApacchicArI yAvi bhavati no aNApacchiyacArI yAvi bhavati / Ayariya-uvajjhAe NaM gaNaMsi aNuppaNNAI uvagaraNAI sammaM uppAittA bhavati, AyariyaThANaM-7 uvajjhAe NaM gaNaMsi pavvappaNiM uvakaraNAI sammaM sArakkhettA saMgovittA bhavati no asamma sArakkhettA saMgovittA bhavati / Ayariya-uvajjhAyassa NaM gaNaMsi satta asaMgahaTThANA pannattA taM jahA- Ayariya-uvajjhAe NaM gaNaMsi ANaM vA dhAraNaM vA no sammaM pauMjittA bhavati evaM jAva uvagaraNANaM no sammaM sArakkhettA saMgovettA bhavati / [196] satta piMDasaNAo pannattAo / satta pANesaNAo pannattAo / satta uggahapaDimAo pannattAo | sattasattikkayA pannattA | satta mahajjhAyaNA pannattA | satasattamiyA NaM bhikkhupaDimA ekUNapannattAe rAiMdiehiM egaNa ya chaNNaueNaM bhikkhAsateNaM ahAsattaM jAva ArAhiyA yAvi bhavati / [597] aheloge NaM satta puDhavIo pannattAo, satta ghaNodadhIo pannattAo, satta ghaNavAtA pannattA satta taNvAtA pannattA, satta ovAsaMtarA pannattA, etes NaM sattas ovAsaMtares satta taNuvAyA paiTThiyA etesu NaM sattasu ghaNavAtesu satta ghaNodadhI paiTThiyA / etesa NaM sattasa ghaNodadhIsa piMDalaga-pihala-saMThANa-saMThiyAo satta paDhavIo pannattAo taM jahA- paDhamA jAva sattamA, etAsi NaM sattaNDaM puDhavINaM satta nAmadhejjA pannattA taM jahA- dhammA vaMsA selA aMjaNA rihA maghA mAghavatI / etAsi NaM sattaNhaM paDhavINaM satta gottA pannattA taM jahA- rayaNappabhA sakkarappabhA vAlaappabhA paMkappabhA dhUmappabhA tamA tamatamA / [598] sattavihA bAyaravAukAiyA pannattA taM jahA- pAINavAte par3INavAte dAhiNavAte udINavADe uDDhavAte ahevAte vidisivAte / [599] satta saMThANA pataM0-dIhe rahasse vaTTe taMse cauraMse pihale parimaMDale / [600] satta bhayaTThANA pannattA taM jahA- ihalogabhae paralogabhae AdANabhae akamhAbhae veyaNabhae maraNabhae asilogabhae / [601] sattahiM ThANehiM chaumatthaM jANejjA, taM jahA- pANe aivAettA bhavati musaM vaittA bhavati adinnaM AdittA bhavati saddapharisarasarUvagaMdhe AsAdettA bhavati pUyAsakkAraM aNuvUhettA bhavati ima sAvajjati paNNavettA paDisevettA bhavati no jahAvAdI tahAkArI yAvi bhavati / sattahiM ThANehiM kevalI jANejjA taM jahA- no pANe aivAittA bhavati jAva jahAvAdI tahAkArI yAvi bhavati / [602] satta mUlagottA pa0 taM0 kAsavA gotamA vacchA kocchA kosiA maMDavA vAsiTThA / je kAsavA te sattavidhA pannattA taM jahA- te kAsavA te saMDillA te golA te vAlA te maMjaiNo te pavvapecchatiNo te varisakaNhA, [muni dIparatnasAgara saMzodhita:] [100] [3-ThANa] Page #102 -------------------------------------------------------------------------- ________________ je gotamA te sattavidhA pannattA taM jahA te gotamA te gaggA te bhAraddA te aMgirasA te sakkarAbhA te bhakkharAbhA te udattAbhA / je vacchA te sattavidhA pannattA taM jahA - te vacchA te aggeyA te mitteyA te sAmaliNo selayayA te adviseNA te vIyakamhA / ThANaM - 7 je kocchA te sattavidhA pannattA taM jahA te kocchA te moggalAyaNA te piMgalAyaNA te koNi bA te maMDaliNo te hAritA te somayA, je kosiA te sattavidhA pa0 taM te kosiA te kaccAyaNA te sAlaMkAyaNA te golikAyaNA te pakkhikAyaNA te aggiccA te lohiccA | je maMDavA te sattavidhA pannattA taM te maMDavA te ariTThA te saMmutA te telA te elAvaccA te kaMDillA te khArAyaNA / je vasiddhA te sattavidhA pannattA taM jahA te vAsiddhA te ujAyaNA te jArukaNhA te vagghAvaccA te koMDiNNA te saNNI te pArAsarA / [603] satta mUlanayA pa0 taM0 negame saMgahe vavahAre ujjusute sadde samabhirUDhe evaMbhUte / [604] satta sarA pannattA taM jahA / [ 605 ] sajje risabhe gaMdhAre majjhime || paMcame sare I dhevate ceva sAde sarA satta vigrAhitA [606] eesi NaM sattaNhaM sarANaM satta saraTThANA pataM0 jahA | [607] sajjaM tu aggajibbhAe ureNa risabhaM saraM kaMThuggateNa gaMdhAraM majjhajibbhAe majjhimaM [608] nAsAe paMcamaM bUyA daMtoTTeNa ya dhaivataM mudANeNa ya sAda saradvANA viyAhitA [609] satta sarA jIvanissitA pannattA taM jahA / [610] sajjaM rakhati mayUro kukkuDo risabhaM saraM haMso nadati gaMdhAraM majjhimaM tu gavelagA [611] aha kusumasaMbhave kAle koilA paMcamaM saraM chaDa ca sArasA kauMcA nesAyaM sattamaM [612] satta sarA ajIvanissitA pannattA taM jahA | gajo (613) sajje ravati muiMgo gomuhI risabhaM saraM I || I || saMkho nadati gaMdhAraM majjhimaM puNa jhallarI [614] caucalaNapatiTThANA gohiyA paMcamaM saraM ADaMbaro dhevatiyaM mahAbherI ya sattamaM [615] etesi NaM sattaNhaM sarANaM satta saralakkhaNA pannattA taM / (616) sajjeNa labhati vittiM kataM ca na viNassati / gAvo mittA ya puttA ya nArINaM ceva vallabho / / [101] [muni dIparatnasAgara saMzodhitaH] I || I || I I || [3-ThANaM) Page #103 -------------------------------------------------------------------------- ________________ [617] risabheNa u esajjaM, seNAvaccaM dhaNANi ya / vatthagaMdhamalaMkAra, itthio sayaNANi ya / / [618] gaMdhAre gItajuttiNNA vajjavittI kalAhiyA / bhavaMti kaiNo paNNA je aNNe satyApAragA / / ThANaM-7 [619] majjhimasarasaMpaNNA bhavaMti sahajIviNo / khAyatI piyatI detI majjhimasaramassito / / [620] paMcamasarasaMpaNNA bhavaMti paDhavIpatI sUrA saMgahakattAro aNegagaNanAyagA / [621] revatasarasaMpaNNA bhavaMti kalahappiyA / sAuNiyA vaggariyA soyariyA macchabaMdhA ya / / [622] caMDAlA muTThiyA seyA je aNNe pAvakammiNo / godhAtagA ya je corA nesAya saramassitA / / [623] etesi NaM sattaNhaM sarANaM tao gAmA pannattA taM jahA- sajjagAme majjhimagAme, gaMdhAragAme sajjAgAmassa NaM satta mucchaNAo pannattAo taM jahA- | [624] maMgI koravvIyA harI ya rayaNI ya sArakaMtA ya / chaTThI ya sArasI nAma suddha-sajjA ya sattamA / / [625] majjhimagAmassa NaM satta mucchaNAo pannattAo taM jahA- | [626] uttaramaMdA rayaNI uttarA uttarAyatA / assokaMtA ya sovIrA abhirU havati sattamA / / [627] gaMdhAragAmassa NaM satta macchaNAo pannattAo taM0- | [628] naMdI ya khuddimA pUrimA ya cautthI ya suddhagaMdhArA / uttaragaMdhArAvi ya paMcamiyA havati mucchA u / / [629] suTThattaramAyAmA sA chaTThI niyamaso u nAyavvA / aha uttarAyatA koDimA ya sA sattamI macchA / / [630] satta sarA kato saMbhavaMti gItassa kA bhavati joNI / katisamayA ussAyA kati vA gItassa AgArA / / [631] satta sarA nAbhIto bhavaMti gItaM ca rUNNajANIyaM / padasamayA UsAsA tiNi ya goyassa AgArA / / [632] AimiTha ArabhaMtA samvvahaMtA ya majjhagAraMmi / avasANe ya jhaveMtA tiNNi ya geyassa AgArA / / [633] chaddose avaguNe tiNNi ya vittAiM do ya bhaNitIo / jo nAhiti-so gAhii susikkhio raMgamajjhammi / / [634] bhItaM dUtaM rahassaM gAyaMto mA ya gAhi uttAlaM / kAkassaramaNuNAsaM ca hoti geyassa chaddosA / / [muni dIparatnasAgara saMzodhita:] [102] [3-ThANa] Page #104 -------------------------------------------------------------------------- ________________ [635] puNNaM rattaM ca alaMkiyaM ca vattaM tahA avidhuDhe / madhuraM samaM sulaliyaM aTTha guNA hoti geyassa / / [636] ura-kaMTha-sira-pasatthaM ca gijjate madhya-ribhia-padabaddhaM / samatAlapadukkhevaM sattasarasIharaM geyaM // ThANaM-7 [637] niddosaM sAravaMtaM ca heujuttamalaMkiyaM / uvaNItaM sovayAraM ca mitaM madhurameva ya / / [638] samamaddhasamaM ceva savvattha visamaM ca jaM / tiNi vittappayArAiM cautthaM nopalabbhatI // [639) sakkatA pAgatA ceva doNNi ya bhaNiti AhiyA / saramaMDalaMmi gijjaMte pasatthA isibhAsitA / / [640] kesI gAyati madhuraM kesi gAyati kharaM ca rUkkhaM ca / kesI gAyati cauraM kesi vilaMba dattaM kesI / / [641] vissaraM paNa kerisI? sAmA gAyai madhuraM kAlI gayai kharaM ca / rUkkhaM ca gorI gAyi cauraM kANa vilaMbaM dutaM aMdhA / / [642 vissaraM puNa piMgalA taMtisamaM tAlasamaM pAdasamaM layasamaM gahasamaM ca | nIsasiUsasiyasamaM saMcArasamA sarA satta / / [643] satta sarA tao gAmA mucchaNA ekaviMsatI / tANA egUNapannAsA samattaM saramaMDalaM // [644] sattavidhe kAyakilese paNNatte taM jahA- ThANAtie ukkuDyAsaNie paDimaThAI vIrasaNie nesajjie daMDAyatie lagaMDasAI / [645] jaMbuddIve dIve satta vAsA pannattA taM jahA- bharahe eravate hemavate heramNavate harivAse rammagavAse mahAvidehe / jaMbuddIve dIve satta vAsaharapavvatA pannattA taM jahA- cullahimavaMte mahAhimavaMte nisaDhe nIlavaMte rUppI siharI maMdare / jaMbuddIve dIve satta mahAnadIo puratthAbhimuhIo lavaNasamudaM samappaMti taM jahA- gaMgA rohitA harI sItA narakaMtA suvaNNakUlA rattA, jaMbuddIve dIve satta mahAnadIo paccatthAbhimuhIo lavaNasamuI samati taM jahA- siMdhU rohitaMsA harikaMtA sItodA nArikatA rUppakUlA rattAvatI ghAyaisaMDadIvapuratthimaddhe NaM satta vAsA pannattA taM jahA- bharahe jAva mahAvidahe | ghAyaisaMDadIvapuratthimaddhe NaM satta vAsaharapavvatA pannattA taM jahA- cullahimavaMte jAva maMdare ghAyaisaMDadIvapuratthimaddhe NaM satta mahAnadIo puratthAbhimuhIo kAloyasamuI samappeMti taM jahA- gaMgA jAva rattA dhAyaisaMDadIvapatthimaddhe NaM satta mahAnadIo paccatthAbhimuhIo lavaNasamuI samappeMti taM jahA- siMdhU jAva rattavatI, [muni dIparatnasAgara saMzodhita:] [103] [3-ThANa] Page #105 -------------------------------------------------------------------------- ________________ ghAyaisaMDadIve paccatthimaddhe NaM satta vAsA evaM ceva, navaraM- puratthAbhimuhIo lavaNasamudaM samappeMti paccatthAbhimahIo kAlodaM, sesaM taM ceva, pakkharavaradIvar3aDhapatthimaddhe NaM satta vAsA taheva, navaraM- puratthAbhimuhIo pukkharodaM samuI samappeMti paccatthAbhimhIo kAlodaM samadaM samappeMti sesaM taM ceva evaM paccatthimaddhevi navaraM puratthAbhimuhIo kAlodaM samudaM samappeMti paccatthAbhimuhIo pukkharodaM samappeMti, savvattha vAsA vAsaharapavvatA nadIo ya bhANitavvANi / ThANaM-7 [646] jaMbuddIve dIve bhArahe vAse tItAe ussappiNIe satta kulagarA hutthA taM jahA[647] mittadAme sudAme ya supAse ya sayaMpabhe / vimaladhose sudhose ya mahAdhose ya sattame / / [648] jaMbuddIve bhArahe vAse imIse osappiNIe satta kulagarA hutthA / [649] paDhamittha vimalavAhaNa cakkhama jasamaM cautthamabhicaMde / tatto ya paseNai paNa marudeve ceva nAbhI ya / / [650] eesi NaM sattaNhaM kulagarANaM satta bhAriyAo hatthA taM jahA- / [651] caMdajasa caMdakaMtA surUva paDirUva cakkaM tA ya / sirikaMtA marudevI kulakaraitthINa nAmAiM / / [652] jaMbuddIve dIve bhArahe vAse AgamissAe ussappiNIe satta kulakarA bhavissaMti- | [653] mittavAhaNa subhome ya suppabhe ya sayaMpabhe / datte suhame subaMdhU ya AgamisseNa hokkhatI / / [654] vimalavAhaNe NaM kulakare sattavidhA rUkkhA uvabhogattAe havvamAgacchiMsa taM jahA- | [655] mataMgatA ya bhiMgA cittaMgA ceva hoMti cittarasA / maNiyaMgA ya aNiyaNA sattamagA kapparUkkhA ya / / [656] sattavidhA daMDanIti pannattA taM jahA- hakkAre makkAre dhikkAre paribhAse maMDalabaMdhe cArae chavicchede / [657] egamegassa NaM raNNo cAuraMtacakkavaTTissa satta egiMdiyarayaNA pannattA taM jahAcakkarayaNe chattarayaNe cammarayaNe daMDayaraNe asirayaNe maNirayaNe kAkaNiyaraNe / egamegassa NaM raNNo cAuraMtacakkavaTTissa satta paMcidiyarayaNA pannattA taM jahAsenAvatirayaNe gAhAvatirayaNe vaDDhairayaNe purohitarayaNe itthirayaNe AsarayaNe hatthirayaNe / [658] sattahiM ThANehiM ogADhaM dussama jANejjA taM jahA- akAle varisai kAle na varisai asAdhU pujjati sAdhU na pujjati gurUhiM jaNo micchaM paDivaNNo maNoduhatA vaidhatA | sattahiM ThANehiM ogADhaM susamaM jANejjA taM jahA- akAle na varisai kAle varisai asAdhU na pujjati sAdhU pujjati gurUhi jaNo samma paDivaNNo maNosuhatA vaisuhatA / [659] sattavihA saMsArasamAvaNNagA jIvA pannattA taM jahA- neraDyA tirikkhajoNiyA tirikkhajoNiNIo maNussA maNassIo devA devIo | [660] sattavidhe Aubhede paNNatte taM jahA- | [muni dIparatnasAgara saMzodhita:] [104] [3-ThANa] Page #106 -------------------------------------------------------------------------- ________________ AhA veyaNA rAdhA | phAse ANApANU sattavidhaM mijjae AuM || [662] sattavidhA savvajIvA pannattA taM jahA- puDhavikAiyA AukAiyA teukAiyA vAukAiyA vaNassatikAiyA tasakAiyA akAiyA / [661] ajjhavasANa-nimitte ahavA-sattavihA savvajIvA pannattA taM jahA- kaNhalesA [nIlalesA kAulesA teulesa pamhalesA] sukkalesA alesA / ThANaM-7 [663] baMbhadatte NaM rAyA cAuraMtacakkavaTTI satta dhaNUiM uDDhaM uccatteNaM satta ya vAsasayAiM paramAuM pAlaittA kAlamAse kAlaM kiccA adhesattamAe puDhavIe appatiTThaNe narae neraiyattAe uvavaNNe / [664] mallI NaM arahA appasattame muMDe bhavittA agArAo aNagAriyaM pavvaie taM jahAmallI videharAyavarakaNNagA, paDibuddhI- ikkhAgarAyA, caMdacchAye-aMgarAyA, rUppI- kuNA-lAdhipatI, saMkhekAsIrAyA, adInasattU-kururAyA, jitasattU-paMcAlarAyA / [665] sattavihe daMsaNe paNNatte taM jahA sammaddaMsaNe micchaddaMsaNe sammAmicchadaMsaNe cakkhudaMsaNe acakkhudaMsaNe ohidaMsaNe kevaladaMsaNe / [666] chaumattha-vIyarAge NaM mohaNijjavajjAo satta kammapayaDIo vedeti taM jahAnANAvaraNijjaM daMsaNAvaraNijjaM veyaNijjaM AuyaM nAmaM gotaM aMtarAiyaM / [667] satta ThANAI chaumatthe savvabhAveNaM na yANati na pAsati taM jahA - dhammatthikAyaM adhammatthikAyaM AgAsatthikAyaM jIvaM asIrarapaDibaddhaM paramANupoggalaM saddaM gaMdhaM eyANi ceva uppannanANe jAva jANati pAsati taM jahA- dhammatthikAyaM jAva gaMdhaM / [ 668] samaNe bhagavaM mahAvIre vairosabhanArAyasaMghayaNe samacauraMsa saMThANa-saMThitte satta rayaNIo uDDhaM uccatteNaM hutthA / [669] satta vikahAo pannattAo taM jahA - itthikahA bhattakahA desakahA rAyakahA makAluNiyA daMsaNabheyaNI carittabheyaNI / [670] Ayariya-uvajjhAyassa NaM gaNaMsi satta aisesA pannattA taM jahA- AyariyauvajjhAe aMto uvassagassa pAe nigijjhiya-nigijjhiya papphoDemANe vA pamajjamANe vA nAtikkamati evaM jadhA paMcaTThANe jAva bAhiM uvassagassa egarAtaM vA durAtaM vA egao vasamANe nAtikkama uvakaraNAtisese bhattapANAtisese / [671] sattavidhe saMjame paNNatte taM jahA- puDhavikAiyasaMjame jAva tasakAtitasaMjame, ajIvakAiyasaMjame, sattavidhe asaMjame paNNatte taM jahA- puDhavikAiyaasaMjame jAva tasakAi asaMja ajIvakAiyaasaMjame / sattavihe AraMbhe pa0 taM0 jahA- puDhavikAiyaAraMbhe jAva ajIvakAiyaAraMbhe / evaM anArambhe vi, evaM sAraMbhe vi, evaM asAraMbhe vi, evaM samAraMbhe vi, evaM asamAraMbhe vi jAva ajIvakAya asamAraMbhe | [672] adha bhaMte!adasi-kusuMbha-koddava- kaMgu-rAlaga-varaTTa-koddasaga-saNa- sarisava-mulaga-bayANaM etesi NaM dhaNNANaM koTThAuttANaM pallAuttANaM jAva / [ muni dIparatnasAgara saMzodhitaH ] [105] [ 3-ThANaM] Page #107 -------------------------------------------------------------------------- ________________ evaM aNAraMbhevi, evaM sAraMbhevi, evaM asAraMbhevi, evaM samAraMbhevi, evaM asamAraMbhevi, jAva ajIvakAya asamAraMbhe / pihiyANaM kevaiyaM kAlaM joNI saMciTThati? goyamA! jahaNNeNaM aMtomuhuttaM ukkoseNaM satta saMvaccharAiM, teNa para joNI pamilAyati jAva joNIvocchede paNNatte / [673] bAyaraAukAiyANaM ukkoseNaM satta vAsasahassAI ThitI pannattA / taccAe NaM vAlyappabhAe puDhavIe ukkoseNaM neraiyANaM sattaM sAgarovamAI ThitI pannattA, cautthIe NaM paMkappamAe paDhavIe jahaNNeNaM neraiyANaM satta sAgarovamAiM ThitI pannattA | ThANaM-7 [674] sakkassa NaM deviMdassa devaraNNo varuNassa mahAraNNo satta aggamahisIo paNNattAo, IsANassa NaM deviMdassa devaraNNo somassa mahAraNNo satta aggamahisIo pannattAo, IsANassaM NaM deviMdassa devaraNNo jamassa mahAraNNo sata aggamahisIo pannattAo | [675] IsANassa NaM deviMdassa devaraNNo abhiMtaraparisAe devANaM satta paliovamAiM ThitI pannattA / sakkassa NaM deviMdassa devaraNNo aggamahisINaM devINaM satta paliovamAiM ThitI pannattA / sohamme kappe pariggahiyANaM devINaM ukkoseNaM satta paliovamAiM ThitI pa. / [676] sArassayamAiccANaM devANaM satta devA satta devasatA pannattA / gaddatoyatusiyANaM devANaM satta devA satta devasahassA pannattA / [677] saNaMkumAre kappe ukkoseNaM devANaM satta sAgarovamAiM ThitI pannattA / mAhiMde kappe ukkoseNaM devANaM sAtiregAiM satta sAgarovamAI ThitI pannattA / [678] baMbhaloge kappe jahaNNeNaM devANaM satta sAgarovamAiM ThitI pannattA | baMbhaloya-laMtaes NaM kappes vimANA satta joyaNasatAI uDDhe uccatteNaM pannattA / [679] bhavaNavAsINaM devANaM bhavadhAraNijjA sarIramA ukkoseNaM satta rayaNIo uDDhaM uccatteNaM pannattA, evaM vANamaMtarANaM, evaM joisiyANaM, sohammIsANes NaM kappesa devANaM bhavadhAraNijjA sarIragA ukkoseNaM satta rayaNIo uDDhaM uccatteNaM pannattA / [680] naMdissaravarassa NaM dIvassa aMto satta dIvA pannattA taM jahA- jaMbaddIve ghAyaisaMDe pokkharavare varuNavare khIravare ghayavare khoyavare, naMdIsaravarassa NaM dIvassa aMto satta samuddA pannattA taM jahAlavaNe kAlode pukkharode varuNode khIrode ghaode khoode / __[681] satta seDhIo pannattAo taM jahA- ujjuAyatA egatovaMkA duhatovaMkA egatokhahA duhatokhahA cakkavAlA addhacakkavAlA / [682] camarassa NaM asuriMdassa asurakumAraraNNo satta aNiyA satta aNiyAdhipatI pannattA taM jahA- pAyattANie pIDhANie kaMjarANie mahisANie rahANie naTTANie gaMdhavvANie, me pAyattANiyAdhivatI evaM jahA paMcaTThANe jAva kinnare radhANiyAdhivatI ritu naTTANiyAdhivatI gItaratI gaMdhavvANiyAdhivatI / [muni dIparatnasAgara saMzodhita:] [106] [3-ThANa] Page #108 -------------------------------------------------------------------------- ________________ balissa NaM vairoyaNiMdassa vairoyaNaraNNo sattANiyA satta aNiyAdhipatI pannattA taM jahA- pAyattANie jAva gaMdhavvANie, mahaddume pAyattANiyAdhipatI jAva kiMpurise - radhANiyAdhipatI mahAraTThe naTTANiyAdhipatI gItajase gaMdhavvANiyAdhipatI / gharaNassa NaM nAgakumAriMdassa nAgakumAraraNNo satta aNiyA satta aNiyAdhipatI pannattA taM jahA- pAyattANie jAva gaMdhavvANie bhaddaseNe pAyattANiyAdhipatI jAva ANaMde raghANiyAdhipatI naMdaNe naTTAmiyAdhipatI tetalI gaMdhavvANiyAdhipatI / bhUtANaMdassa NaM nAgakumAriMdassa nAgakumAraraNNo satta aNiyA satta aNiyAhivaI pannattA jahA- pAyattANie jAva gaMdhavvANie dakkhe pAyattANiyAhivatI jAva naMduttare rahANiyAhivai ratI naTTANiyA ThANaM - 7 hivaI mANase gaMdhavNiyAhivaI, evaM jAva ghosa-mahAghosANaM neyavvaM / sakkassa NaM deviMdassa devaraNNo satta aNiyA satta aNiyAhivatI pannattA taM jahApAyattA- Nie jAva gaMdhavvANie hariNegamesI pAyattANiyAdhipatI jAva mADhare radhANiyAdhipatI sete TTANiyAhivatI tuMburu gaMdhavvANiyAdhipatI IsANassa NaM deviMdassa devaraNNo satta aNiyA satta aNiyAhivaI pannattA taM jahApAyattA-Nie jAva gaMdhavvANie lahuparakkame pAyattANiyAhivatI jAva mahAsete naTTANiyAhivatI rate gaMdhavvANitA-dhipatI, sesaM jahA paMcaTThANe, evaM jAva accutassa vi neyavvaM / [683] camarassa NaM asuriMdassa asurakumAraraNNo dumassa pAyattANiyAdhipatissa satta kacchAo pannattAo taM jahA- paDhamA kacchA jAva satamA kacchA / camarassa NaM asuriMdassa asurakumAraraNNo dumassa pAyattANiyAdhipatissa paDhamAe kacchAe causaTThi devasahassA pannattA jAvatiyA paDhamA kacchA tavviguNA doccA kacchA jAvitiyA doccA kacchA tavviguNA taccA kacchA evaM jAva jAvatiyA chaTThA kacchA tavviguNA sattamA kacchA / evaM balissavi, navaraM mahaddume saTThidaivasAhassio, sesaM taM ceva dharaNassa evaM ceva navaraM aTThAvIsaM devasahassA, sesaM te ceva, jadhA dharaNassa evaM jAva mahAghosassa, navaraM pAyattANiyAdhipatI aNNe te puvvabhaNitA / sakkassa NaM deviMdassa devaraNNo hariNegamesissa satta kacchAo pannattAo taM jahA- paDhamA kacchA evaM jahA camarassa tahA jAva accutassa, nANattaM pAyattANiyAdhipatINaM te puvvabhANitA devaparimANaM imaM-sakkassa caurAsItiM devasahassA jAva jAvatiyA chaTThA kacchA tavviguNA sattamA chA devA imAe gAthAe aNugaMtavvA / jAva accuttassa lahuparakkamassa dasa deva sahassA jAva jAvatitA chaTThA kacchA tavviguNA sattamA kacchA / [684] caurAsIti asIti bAvattarI satarI ya saTThI ya pannA cattAlIsA tIsA vIsA ya dasasahassA || [685] sattavihe vayaNavikappe paNNatte taM jahA- AlAve aNAlAve ullAve aNullAve saMlAve palAve vippalAve / [muni dIparatnasAgara saMzodhitaH ] [107] [3-ThANaM] Page #109 -------------------------------------------------------------------------- ________________ [686] sattavihe vinae paNNatte taM jahA- nANavinae daMsaNavinae carittavinae maNavinae vaivinae kAyavinae logovayAravinae, pasatthamaNavinae sattavidhe paNNatte taM jahA- apAvae asAvajje akirie niruvakke se aNaNhayakare acchavikare abhUtAbhisaMkaNe, apasatthamaNavinae sattavidhe pannatte taM jahA- pAvae sAvajje sakirie sauvakke se aNhayakare chavikare bhUtAbhisaMkaNe, pasatthavaivinae sattavidhe paNNatte taM jahA- apAvae asAvajje jAva abhUtAbhisaMkaNe apasatthavaiviNae sattavidhe paNNatte taM jahA- pAvae jAva bhUtAbhisaMkaNe / pasatthakAyaviNae sattavidhe pa0 taM jahA- AuttaM gamaNaM AuttaM ThANaM AuttaM nisIyaNaM AuttaM tuaTTaNaM AuttaM ullaMdhaNaM AuttaM pallaMdhaNaM AuttaM savviMdiyajogajuMjaNatA, apasatthakAyaviNae sattavidhe paNNatte taM jahA- aNAuttaM gamaNaM jAva aNAuttaM savviMdiyajogajaMjaNatA, ThANaM-7 logovayAraviNae sattavidhe paNNatte taM jahA- abbhAsavattitaM paracchaMdANavattitaM kajjahau~ katapaDikatitA attagavasaNatA desakAlaNNutA savvatthesu ya apaDilomatA | [687] satta samugdhAtA pa0 taM0 veyaNAsamugdhAe kasAyasamugdhAe mAraNaMtiyasamugghAe veuvviyasamugdhAe tejasasamugdhAe AhAragasamugdhAe kevalisamugghAe, maNussANaM satta samugdhAtA pannattA, evaM ceva / [688] samaNassa NaM bhagavao mahAvIrassa titthaMsi satta pavayaNaniNhagA pannattA taM jahAbaharatA jIvapaesiyA avattiyA sAmuccheiyA dokiriyA terAsiyA abaddhiyA, eesi NaM sattaNhaM pavayaNa ninhagANaM satta dhammAyariyA hatthA taM0-jamAlI tIsagatte AsADhe Asamitte gaMge chalae goTThAmAhile, etesi NaM sattaNhaM pavayaNaninhagANaM sattauppattinagarA hatthA taM. / [689] sAvatthI usabhara seyaviyA mihilaullagAtIraM / purimaMtaraMji dasapuraM niNhagauppattinagarAiM // [690] sAtAveyaNijjassa NaM kammassa sattavidhe anubhAve pannattA taM jahA- maNuNNA saddA maNuNNA rUvA maNuNNA gaMdhA maNuNNA rasA maNuNNA phAsA maNosuhatA vaisuhatA, ___ asAtAveyaNijjassa NaM kammassa sattavidhe aNubhAve pannattA taM jahA- amaNuNNA saddA jAva vaiduhatA / [691] mahAnakkhatte sattatAre pannattA, abhiIyAdiyA NaM satta nakkhattA puvvadAriyA pannattA taM jahA- abhiI savaNo ghaNiTThA satabhisayA puvvabhaddavayA uttarabhaddavayA revatI, assiNiyAdiNA NaM satta nakkhatta / dAhiNadAriyA pannattA taM jahA- assiNA bharaNI kittiyA rohiNI migasire addA puNavvasU, pussAdiyA NaM satta nakkhattA avaradAriyA pannattA taM jahA- pusso asilesA maghA puvvAphagguNI uttarAphagguNI hattho cittA, sAtiyAiyA NaM satta nakkhattA utaradAriyA pataM0-sAti visAhA aNarAhA jeTThA mUlo pavvAsADhA uttarAsADhA / [692] jaMbuddIve dIve somaNase vakkhArapavvate satta kUDA pa0 taM0 - [693] siddhe somaNase yA boddhavve maMgalAvatIkUDe / [muni dIparatnasAgara saMzodhita:] [108] [3-ThANa] Page #110 -------------------------------------------------------------------------- ________________ devakuru vimala kaMcaNa visiTThakUDe ya boddhavve / / [694] jaMbuddIve gaMdhamAyaNe vakkhArapavvate satta kaDA pa0 taM0 jahA- / [695] siddhe ya gaMdhamAyaNa boddhavve gaMdhilAvatIkaDe / uttarakurU phalihe lohitakkhe ANaMdaNe ceva / / [696] biiMdiyANaM satta jAti-kulakoDi-joNIpamha-sayasahassA pa0 / [697] jIvA NaM sattaTThANanivvattite poggale pAvakammattAe ciNiMs vA ciNaMti vA ciNissaMti vA taM jahA- neraiyanivvattite jAva devInivvattite evaM-ciNa- nijjarA ceva / [698] satta patesiyA khaMdhA anaMtA pannattA, satta patesogADhA poggalA jAva satta guNa lukkhA poggalA anaMtA pannattA / * sattamaM ThANaM samattaM . muni dIparatnasAgareNa saMzodhitaH sampAditazca sattamaM ThANaM sammattaM ThANaM-8 [] aTThamaM ThANaM [] [699] aTThahiM ThANehiM saMpaNNe aNagAre arihati egallavihArapaDimaM uvasaMpajjittANaM viharittae, taM jahA- saDDhI purisajAte sacce purisajAte mehAvI purisajAte bahussute purisajAte sattimaM appAdhigaraNe dhitimaM vIriyasaMpaNNe / [700] aTThavidhe joNisaMgahe pannattA taM jahA- aMDagA potagA [jarAujA rasajA saMseyagA saMmacchimA] ubbhigA uvavAtiyA, / aMDagA aTThagatiyA aTThAgatiyA paNNattA taM jahA- aMDae aMDaes uvavajjamANe aMDaehiMto vA potaehiMto vA [jarAujehiMto vA rasajehiMto vA saMseyagehiMto vA saMmacchimehiMto vA ubhiehiMto vA uvavAtiehiMto vA] uvavajjejjA, se ceva NaM se aMDae aMDagattaM vippajahamANe aMDagattAe vA potagattAe vA jAva uvavAtiyattAe vA gacchejjA, evaM potagAvi, jarAujAvi, sesANaM gatirAgatI natthi / [701] jIvA NaM aTTha kammapagaDIo ciNiMs vA ciNaMti vA ciNissaMti vA, taM jahAnANAvaraNijjaM darisaNAvaraNijjaM veyaNijjaM mohaNijjaM AuyaM nAmaM gottaM aMtarAiyaM, neraiyA NaM aTTha kammapagaDIo ciNis vA ciNaMti vA ciNissaMti vA evaM ceva, evaM niraMtaraM jAva vemANiyANaM / jIvA NaM aTTha kammapagaDIo uvaciNis vA ucaciNaMti vA uvaciNissaMti vA evaM ceva / evaM-ciNa-uvaciNa-baMdha-udIra-veya taha nijjarA ceva ete cha cauvIsA daMDagA bhANiyavvA / [702] aTThahiM ThANehiM mAyI mAyaM kaTTa no AloejjA no paDikkamejjA [no niMdejjA no garihejjA no viuddejjA no visohejjA no akaraNAe abbhaDejjA no ahArihaM pAyacchittaM tavokamma] paDivajjejjA taM jahA- karis vA'haM, karemi vA'haM, karissAmi vA'haM, akittI vA me siyA avaNNe vA me siyA, avinAe vA me siyA, kittI vA me parihAissai, jase vA me parihAissai / aTThahiM ThANehiM mAyI mAyaM kaTTa AloejjA jAva paDivajjejjA taM jahA- mAyissa NaM assiM loe garahite bhavati, uvavAe garahite bhavati, AyAtI garahitA bhavati, egamavi mAyI mAyaM [muni dIparatnasAgara saMzodhita:] [109] [3-ThANa] Page #111 -------------------------------------------------------------------------- ________________ AloejjA jAva paDivajjejjA natthi tassa ArAhaNA, egamavi mAyI mAyaM kaTTa AloejjA paDivajjejjA atthi tassa ArAhaNA / bahaovi mAyI mAyaM kaTTa AloejjA jAva tavokamma paDivajjejjA atthi tassa ArAhaNA, Ayariya-uvajjhAyassa vA me atisese nANadaMsaNe samappajjejjA se yaM mamamAloejjA mAyI NaM ese| mAyI NaM mAyaM kaTTa se jahANAmae ayAgareti vA taMbAgareti vA tauAgareti vA sIsAgareti vA rUppAgareti vA savaNNAgareti vA tilAgaNIti vA tasAgaNIti vA basAgaNIti vA nalAgaNIti vA dalagaNiti soMDiyAliMchANi vA bhaMDiyAliMchANi vA goliyAliMchANi vA kuMbhArAvAeti vA kavelluAvAeti vA iTTAvAeti vA jaMtavADacullIti vA lohAraMbarisANi vA tattANi samajotibhUtANi kiMsukaphullasamANANi ukkAsahassAI viNimmuyamANAiM-viNimmuyamANAiM jAlAsahassAI pamuMcamANAI-pamuMcamANAiM iMgAla sahassAiM pavikkhiramANAI-pavikkhira-mANAI aMto-aMto jhiyAyaMti evAmeva mAyI mAyaM kaTTha aMto-aMto ThANaM-8 jhiyAi jaMvi ya NaM aNNe vadaMti taMpi ya NaM mAyI jANati ahamese abhisakijjAmi abhisaMkijjAmi, mAyI NaM mAyaM kaTu anAloiyapaDikkamaMte kAlamAse kAlaM kiccA annataresu devalogesu devattAe uvavattAro bhavaMti taM jahA- no mahiDDhiesu jAva no dUraMgatiesu no cirahitiesu, se NaM tattha deve bhavati no mahahiDhie jAva no cirahitee jAvi ya se tattha bAhirabbhatariyA parisA bhavati sAvi ya NaM no ADhAti no parijANAti no mahariheNaM AsaNeNaM uvaNimaMteti bhAsaMpi ya se bhAsamANassa jAva cattAri paMca devA aNuttA ceva abbhuTuMtimA bahUM deve bhAsau-bhAsau, / se NaM tato devalogAo AukkhAeNaM bhavakkhaeNaM ThitikkhaeNaM aNaMtaraM cayaM caittA iheva mANussAe bhave jAI imAI kulAI bhavaMti taM jahA- aMtakulANi vA paMtakulANi vA tucchakulANi vA dariddakulANi vA bhikkhAgakulANi vA kivaNakulANi vA tahappagAresu kulesu pumattAe paccAyAti, se NaM tattha pume bhavati durUve duvaNNe duggaMthe durase duphAse aNiDhe akaMte appie amaNuNNe amaNAme hINassare dINassare aNiTTha-ssare aMkatassare apiyassare amaNNNassare amaNAmassare aNAejjavayaNe paccAyAte jAvi ya se tattha bAhirabbhaMtariyA parisA bhavati sAvi ya NaM no ADhAti no parijANAti no mahariheNa AsaNeNaM uvaNimaMteti bhAsaMpi ya se bhAsamANassa jAva cattAri paMca jaNA aNuttA ceva abbhuTuMti-mA bahuM ajjautto bhAsau-bhAsau / mAyI NaM mAyaM kaTTa Alocita-paDikkaMte kAlamAse kAlaM kiccA annatares devaloges devattAe uvavattAro bhavaMti taM jahA- mahiiDhies jAva ciradvities, se NaM tattha deve bhavati mahiiDhie jAva cirahitie hAra-virAiya-vacche kaDaka-tuDita-thaMbhita-bhue aMgada-kuMDala-maTTha-gaMDatala-kaNNapIDhadhArI vicittahatthAbharaNe vicittavatthAbharaNe vicittamAlAmaulI kallANaga-pavara-vattha-parihite kallANaga-pavara-gaMdhamallA-NulevaNadhare bhAsuraboMdI palaMba-vaNamAladhare divveNaM vaNNeNaM divveNaM gaMdheNaM divveNaM raseNaM divveNaM phAseNaM divveNaM saMghAteNaM divveNaM saMThANeNaM divvAe iDDhIe divvAe juIe divvAe pabhAe divvAe chAyAe divvAe accIe divveNaM teeNaM divvAe lessAe dasa disAo ujjovemANe pabhAsemANe mahayAhata-naTTagItavAdita-taMtI-tala-tAla-tuDita-dhaNa-muiMga-paDuppa-vAdita-raveNaM divvAiM bhogabhogAI bhuMjamANe viharai jAvi ya se [muni dIparatnasAgara saMzodhita:] [110] [3-ThANa] Page #112 -------------------------------------------------------------------------- ________________ tattha bAhirabbhaMtariyA parisA bhavati sAvi ya NaM ADhAi parijANAti mahAriheNaM AsaNeNaM uvanimaMteti bhAsaMpi ya se bhAsamANassa jAva cattAri paMca devA aNuttA ceva abbhuTuMti-bahaM deve bhAsau-bhAsau / se NaM tAo devalogAo AukkhaeNaM jAva caittA iheva mANussae bhave jAiM imAiM kulAI bhavaMti-iDDhAiM jAva bahujaNassa aparibhUtAI tahappagAresu kulesu pumattAe paccAyAti, se NaM tattha pume bhavati surUve suvaNNe sugaMdhe surase suphAse iDhe kaMte pie maNuNNa maNAme ahINassare jAva maNAmassare AdejjavayaNe paccAyAte, jAvi ya se tattha bAhirabbhaMtariyA parisA bhavati sAvi ya NaM ADhAti jAva bahaM ajjautte bhAsau-bhAsau | [703] aTThavihe saMvare pannatte taM jahA- soiMdiyasaMvare jAva phAsidiyasaMvare, maNasaMvare, vaisaMvare, kAyasaMvare, aTThavihe asaMvare pannattA taM jahA- sotidiyaasaMvare jAva kAyaasaMvare / [704] aTTha phAsA paNNattA taM jahA- kakkhaDe maue garue lahue sIte usiNe niddhe lakkhe / [705] advavidhA logadvitI paNNattA taM jahA- AgAsapatidvite vAte, vAtapatihite ThANaM-8 udahI, udadhipatidvitA paDhavI paDhavipatihitA tasA thAvarA pANA, ajIvA jIva-patidvitA jIvA kammapatidvitA, ajIvAjIvasaMgahItA, jIvA kammasaMgahItA / [706] aTThavihA gaNisaMpayA pa0 taM jahA- AcArasaMpayA suyasaMpayA sarIrasaMpayA vayaNasapayA vAyaNAsaMpayA matisaMpayA paogasaMpayA saMgahapariNNA nAma aTThamA / [707] egameNe NaM mahAnihI aTThacakkavAlapatiTThANe aTThajoyaNAI uDDhaM uccatteNaM pannattA [708] aTTha samitIo paNNattAo taM jahA- iriyAsamitI, bhAsAsamitI, esaNAsamitI, AyANabhaMDa-matta-nikkhevaNAsamitI, uccAra-pAsavaNa-khela-siMdhANaMjalla-pariThAvaNiyAsamitI, maNasamitI, vaisamitI, kAyasamitI / / [709] ahahiM ThANehiM saMpanne aNagAre arihati AloyaNaM paDicchittae taM jahA- AyAravaM AdhAravaM vavahAravaM ovIlae pakavvae aparissAI nijjAvae avAyadaMsI / aTThahiM ThANehiM saMpanne aNagAre arihati attadosamAloittAe taM jahA jAtisaMpaNNe kulasaMpanne vinayasaMpanne nANasaMpanne daMsaNasaMpanne carittasaMpanne khaMte daMte / [710] aTThavihe pAyacchitte pannattA taM jahA- AloyaNArihe paDikkamaNArihe tabhayArihe vivegArihe viusaggArihe tavArihe cheyArihe mUlArihe / [711] aTThA mayaTThANA pannattA taM jahA- jAtimae kulamae balamae rUvamae tavamae sutamae lAbhamae issariyamae / 712] aTTha akiriyAvAI paNNattA taM jahA- egAvAI anegAvAI mitavAI nimmitavAI sAyavAI samucchedavAI nitAvAI nsNtiprlogvaaii| [713] aTThavihe mahAnimitte pannattA taM jahA- bhome uppAte saviNe aMtalikkhe aMge sare lakkhaNa vaMjaNe / [714] aTThavidhA vayaNavibhattI paNNattA taM jahA- | [muni dIparatnasAgara saMzodhita:] [111] [3-ThANa] Page #113 -------------------------------------------------------------------------- ________________ [715] niddese paDhamA hotI bitiyA uvaesaNe / tatiyA karaNammi katA cautthI saMpadAvaNe / / [716] paMcamI ya avAdANe chaTThI sassAbhivAdaNe / sattamI saNNihANatthe aTThamI AmaMtaNI bhave / / [717] tattha paDhamA vibhattI niddese-so imo ahaM vatti / bitiyA uNa uvaese-bhaNa kaNa va imaM va taM vatti / / [718] tatiyA karaNaMmi kayA-nItaM va kataM va teNa va mae vA / haMdi namo sAhAe havati cautthI padANaMmi / / [719] avaNe giNhas tatto ittotti vA paMcamI avAdANe / chaTThI tassa imassa va gatassa vA sAmi-saMbaMdhe / / [720] havai paNa sattamI tamimammi AhArakAlabhAve ya / AmaMtaNI bhave aTThamI u jaha he juvANa tti / / ThANaM-8 [721] aTTha ThANAI chaumatthe savvabhAveNaM na yANati na pAsati taM jahA- dhammatthikAyaM jAva gaMdhaM vAtaM, etANi ceva uppannanANadaMsaNaNadhare arahA jiNe kevalI savvabhAveNaM jANai pAsai taM jahAdhammatthikAyaM jAva vAtaM / [722] aTThavidhe Auvede pannattA taM jahA- kumArabhicce kAyatigicchA sAlAI sallahattA jaMgolI bhUtavejjA khArataMte rasAyaNe / [723] sakkassa NaM deviMdassa devaraNNo aTThaggamahisIo paNNattAo taM jahA- paumA sivA sacI aMjU amalA accharA navamiyA rohiNI / IsANassa NaM deviMdassa devaraNNo aTThaggamahisIo paNNattAo taM jahA- kaNhA kaNharAI rAmA rAmarakkhittA vasU vasuguttA vasumittA vasuMdharA / sakkassa NaM deviMdassa devararaNNo somassa mahAraraNNo aTThaggamahisIo paNNattAo, IsANassa NaM deviMdassa devararaNNo vesamaNassa mahAraNNo aTThaggamahisIo paNNattAo, aTTha mahaggahA paNNattA taM jahA- caMde sUre sakke bahe bahassatI aMgAre saNiMcare keU | [724] aTThavidhA taNavaNassatikAiyA paNNattA taM jahA- mUle kaMde khaMdhe tayA sAle pavAle patte papphe / [725] cauriMdiyA NaM jIvA asamArabhamANassa aTThavidhe saMjame kajjati taM jahA- cakkhumAto sokkhAto avavarovettA bhavati, cakkhumaeNaM dukkheNaM asaMjoettA bhavati evaM jAva phAsAmAto sokkhAto avavarovetatA bhavati phAsAmaeNaM dukkheNaM asaMjogettA bhavati / cariMdiyA NaM jIvA samArabhamANassa aTThavidhe asaMjame kajjati taM jahA- cakkhumAto sokkhAto vavarovettA, bhavati cakkhumaeNaM dukkheNaM saMjogettA bhavati, evaM jAva phAsAmAto sokkhAto vavarovettA bhavati phAsAmaeNaM dukkheNaM saMjogettA bhavati / ___[726] aTTha suhumA paNNattA taM jahA- pANasuhume paNagasuhume bIyasuhume haritasuhume pupphasuhume aMDasuhume leNasuhume siNehasuhume / [muni dIparatnasAgara saMzodhita:] [112] [3-ThANa] Page #114 -------------------------------------------------------------------------- ________________ [727] bharahassa NaM raNNo cAuraMtacakkavaTTissa aTTha purisajugAiM aNubaddhaM siddhAiM jAva savvadakkhappahINAI taM jahA- Adiccajase mahAjase atibale mahAbale teyavIrie kattavIrie daMDavIrie jalavIrie / [728] pAsassa NaM arahao parisAdANiyassa aTTha gaNA aTTha gaNaharA hotthA taM jahA- subhe ajjaghose vasiDhe baMbhacArI some siridhare vIrabhadda jasobhadde / [729] aTThavidhe daMsaNe pannattA taM jahA- sammadaMsaNe micchadaMsaNe sammAmicchadaMsaNe cakkhudaMsaNe acakkhudaMsaNe ohidaMsaNe kevaladaMsaNe suviNadaMsaNe / [730] aTThavidhe addhovamie pannattA taM jahA- paliovame sAgarovame osappiNI ussappiNI poggalapariyaTTe tItaddhA aNAgatabaddhA savvaddhA / [731] arahato NaM arihanemissa jAva aTThamAto purisajugAto jugaMtakarabhUmI duvAsapariyAe aMtamakAsI / [732] samaNeNaM bhagavatA mahAvIreNaM aTTha rAyANo muMDe bhavettA agArAo aNagArittaM pavvAThANaM-8 iyA taM jahA- vIraMgae vIrajase saMjaya eNijjae rAyarisI seye sive uddAyaNe taha saMkhe kAsivaddhaNe / [733] aTThavihe AhAre pannattA taM jahA- maNaNNe asaNe pANe khAime sAime amaNaNNe[asaNe pANe khAime] sAime | [734] uppiM saNaMkumAra-mAhiMdANaM kappANaM heTiM baMbhaloge kappe riTThavimANe-patthaDe ettha NaM akkhADaga-samacauraMsa-saMThANa-saMThitAo aTTha kaNharAIo paNNattAo taM jahA- puratthime NaM do kaNharAIo, dAhiNeNaM do kaNharAIo, paccatthime NaM do kaNharAIo, uttareNaM do kaNharAIo, puratthimA abbhataMrA kaNharAI dAhiNe bAhiraM kaNharAI paTThA, dAhiNA abbhaMtarA kaNharAI paccatthimaM bAhiraM kaNharAI puTThA, paccatthimA abbhatarA kaNharAI uttaraM bAhiraM kaNha-rAiM puTThA, uttarA abbhaMtarA kaNharAI puratthimaM bAhiraM kaNharAI puTThA, paratthimapaccatthimillAo bAhirAo do kaNharAIo chalaMsAo, uttaradAhiNAo bAhirAo do kaNharAIo taMsAo, savvAo vi NaM abbhaMtarakaNharAIo cauraMsAo / etAsi NaM aTThaNhaM kaNharAINaM aTTha nAmadhejjA paNNattA taM jahA- kaNharAIti vA meharA-Iti vA madhAti vA mAdhavatIti vA vAtaphaliheti vA vAtapalikkhometi vA devaphaliheti vA devapalikkho-meti vA etAsi NaM aTThaNhaM kaNharAI NaM aTThasa ovAsaMtaresa aTTha logaMtiyavimANA paNNattA taM jahAaccI accimAlI vairoaNe pabhaMkare caMdAbhe sUrAbhe supaiTThAbhe aggiccAme / / etesu NaM aTThasu logaMtiyavimANasu aTThavidhA logaMtiyA devA taM jahA- | [735] sArassatamAiccA vaNhI varuNA ya gaddatoyA ya / tusitA avvAbAhA aggiccA ceva boddhavvA / / [736] etesi NaM aTThaNhaM logaMtiyadevANaM ajahaNNamaNukkoseNaM aTTha sAgarovamAiM ThitI paNNattA aTTha dhammatthikAya-majjhapaesA paNNattA aTTha adhammatthikAya0 evaM ceva aTTha AgAsatthikAya0 evaM ceva aTTha jIva-majjhapaesA pannattA | [muni dIparatnasAgara saMzodhita:] [113] [3-ThANa] Page #115 -------------------------------------------------------------------------- ________________ [737] arahA NaM mahApaume aTTha rAyANo muMDA bhavittA agArAo aNagAritaM pvAvessati taM0-paumaM paumagumma naliNaM naliNagumma paumaddhayaM dhaNuddhayaM kaNagarahaM bharahaM / / ___ [738] kaNhassa NaM vAsudevassa aTTha aggamahisIo arahato NaM arihanemissa aMtite muMDA bhavettA agArAo aNagAritaM pavvaiyA siddhAo jAva savvakkhappahINAo taM jahA paumAvatI ya gorI gaMdhArI lakkhANA susImA ya | || jaMbavatI saccabhAmA ruppiNI kaNha aggamahisIo / / [739] vIriyapuvvassa NaM aTTha vatthU cUlavatthU paNNattA / [740] aTTha gatIo paNNattAo taM jahA- nirayagatI tiriyagatI maNuyagatI devagatI siddhagatI gurugatI paNollaNagatI pabbhAragatI / [741] gaMgA-siMdhu-rattA-rattavatidevINaM dIvA aTTha-aTTha joyaNAI AyAmavikkhaMbheNaM pnnnnttaa| [742] ukkAmuha-mehamuha-vijjumuha-vijjudaMtadIvA NaM dIvA aTTa-aTTha joyaNasayAI AyAmavikkhaMbheNaM paNNattA / [743] kAlode NaM samudde aTTha joyaNasayasahassAI cakkavAlavikkhaMbheNaM pannatte / ThANaM-8 [744] abbhaMtarapukkharaddhe NaM aTTha joyaNasayasahassAI cakkavAlavikkhaMbheNaM pannatte evaM bAhirapukkharaddhevi / [745] egamegassa NaM raNNo cAuraMtacakkavaTTissa aTThasovaNNie kAkaNirayaNe chattale duvAlavasaMsie aTThakaNNie adhikaraNisaMThite / [746] mAgadhassa NaM joyaNassa aTTha dhaNasahassAI nidhatte pannattA / [747] jaMbU NaM sudaMsaNA aTTha joyaNAI uDDhaM uccatteNaM bahamajjhadesabhAe aTTha joyaNAI vikkhaMbheNaM sAtiregAiM joyaNAI savvaggeNaM paNNattA kUDasAmalI NaM aTTha joyaNAI evaM ceva / ___ [748] timisaguhA NaM aTTha joyaNAI uDDhaM uccatteNaM, khaMDappavAtaguhA NaM aTTha joyaNAI ur3aDhaM uccatteNaM evaM ceva / [749] jaMbuddIve dIve maMdarassa pavvayassa puritthame NaM sItAe mahAnadIe ubhato kUle aTTha vakkhArapavvayA paNNattA taM jahA- cittakaDe pamhakUDe nalinakUDe egasele tikaDe vesamaNakUDe aMjaNe mAyaMjaNe | jaMbuddIve dIve maMdarassa pavvayassa paccatthimeNaM sItoyAe mahAnadIe ubhato kUle aTTha vakkhArapavvatA paNNattA taM jahA- aMkAvatI pamhAvatI AsIvise suhAvahe caMdapavvate sUrapavvate nAgapavvate devapavvate, jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe uttare NaM aTTha cakkavaTTivijayA paNNattA taM jahA- kacche sukacche mahAkacche kacchagAvatI Avate maMgalAvate pukkhale pukkhalAvatI, jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe dAhiNe NaM aTTha cakkavaTTivijayA paNNattA taM jahA- vacche suvacche mahAvacche vacchagAvatI ramme rammage ramaNijje maMgalAvatI, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sItoyAe mahAnadIe dAhiNe NaM aTTha cakkavaTTivijayA paNNattA taM jahA- pamhe sapamhe mahapamhe pamhagAvatI saMkhe naliNe kumae salilAvatI, jaMbaddIve dIve maMdarassa pavvayassa paccatthime NaM sItoyAe mahAnadIe uttare NaM aTTha cakkavaTTivijayA paNNattA taM jahA- vappe suvappe mahAvappe veppagAvatI vaggU suvaggu gaMdhille gaMdhilAvatI / [muni dIparatnasAgara saMzodhita:] [114] [3-ThANaM] Page #116 -------------------------------------------------------------------------- ________________ jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe uttare NaM aTTharAyahANIo paNNattAo taM jahA- khemA khemapurI riTThA riTThapurI khaggI maMjUsA osadho puMDarIgiNI, jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnaIe dAhiNe NaM aTTharAyahANIo paNNattAo taM jahA- susImA kuMDalA aparAjiyA pabhaMkarA aMkAvaI pamhAvaI subhA rayaNasaMcayA, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIodAe mahAnadIe dAhiNe NaM aTTha rAyahANIo paNNattAo taM jahA- AsapurA sohapurA mahApurA vijayapurA avarAjitA avarA asoyA vItasogA, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sItoyAe mahAna uttare NaM aTTha rAyahANIo paNNattAo taM jahA- vijayA vejayaMtI jayaMtI aparAjiyA cakkapurA khaggapurA avajjhA aujjhA / [750] jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadI uttare NaM ukkosapae aTTha arahaMtA aTTha cakkavaTTI aTTha baladevA aTTha vAsudevA uppajjiMsu vA uppajjaMti vA uppajjissaMti vA, jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe dAhiNe NaM ukkosapae evaM ceva, jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIoyAe mahAnadIe dAhiNe NaM ukkosapae evaM ceva, evaM uttareNavi / ThANaM-8 [751] jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnaIe uttare NaM aTTha dIhaveyaDDhA aTTha timisamaguhAo aTTha khaMDagappavAtaguhAo aTTha kayamAlagA devA aTTha naTTamAlagA devA aTTha gaMgAkuMDA aTTha siMdhukuMDA aTTha gaMgAo aTTha siMdhuo aTTha usabhakUDA pavvatA aTTha usabhakUDA devA paNNattA / jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnadIe dAhiNe NaM aTTha dIhaveaDDhA evaM ceva jAva aTTha usabhakUDA devA paNNattA, navaramettha rattarattAvatI tAsiM ceva kuMDA jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sItoyAe mahAnadIe dAhiNe NaM aTTha divo jAva aTTha naTTamAlagA devA aTTha gaMgAkuMDA aTTha siMdhukuMDA aTTha gaMgAo aTTha siMdhUo aTTha usabhakUDA pavvatA aTTha usabhakUDA devA paNNattA / jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM sIoyAe mahAnadIe uttare NaM aTTha dIhaveyaDDhA jAva aTTha naTTamAlagA devA paNNattA aTTha rattAkuMDA aTTha rattAvatikuMDA aTTha rattAo a ratAvatIo aTTha usabhakUDA pavvattA aTTha usabhakUDA devA pannattA / [752] maMdaracUliyA NaM bahumajjhadesabhAe aTTha joyaNAI vikkhaMbheNaM pa0 / [753] dhAyaisaMDadIva puratthimaddhe NaM ghAyairUkkhe aTTha joyaNAI uDDhaM uccatteNaM pa0 bahumajjhadesabhAe aTTha joyaNAiM vikkhaMbheNaM sAiregAiM aTTha joyaNAiM savvaggeNaM pannattA evaM ghAyairukkhAtto ADhettA sacceva jaMbUdIvavattavvatA bhANiyavvA jAva maMdaracUliyatti evaM paccatthimaddhevi mahAdhAtairukkhAtto ADhavettA jAva maMdaracUliyatti evaM pukkharavaradIvaDDha - puratthimaddhevi paumarukkhAo ADhavettA jAva maMdaracUliyatti evaM pukkharavaradIvaDDha-paccatthimaddhevi mahApaumarukkhAto jAva maMdaracUliyatti / [754] jaMbuddIve dIve maMdare pavvate bhaddasAlavaNe aTTha disAhatthikUDA pannattA ( taM jahA-) caumuttara nIlavaMte suhatthi aMjaNAgirI I kumude ya palAse ya vaDeMse royaNAgirI || [755] [ muni dIparatnasAgara saMzodhitaH ] [115] [3-ThANaM] Page #117 -------------------------------------------------------------------------- ________________ [756] jaMbuddIvassa NaM dIvassa jagatI aTTa joyaNAI uDDhaM uccatteNaM bahumajjhadesabhAe aTTha joyaNAI vikkhaMbheNaM paNNattA / [757] jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM mahAhimavaMte vAsaharapavvate aTTha kUDA paNNattA taM jahA / [758] siddhe mahAhimavaMte himavaMte rohitA harIkaDe / harikaMtA harivAse verulie ceva kUDA u / / [759] jaMbuddIve dIve maMdarassa pavvayassa uttare NaM rUppiMmi vAsaharapavvate aTTha kUDA paNNattA taM jahA- / [760] siddhe ya rUppi rammaga narakaMtA buddhi rUppakUDe y| hiraNNavate maNikaMcaNe ya rUppimmi kUDA u / / jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM rUyagavare pavvate aTTha kUDA paNNattA taM jahA [762] riTe tavaNijja kaMcaNa rayata disAotthite palaMbe ya / ThANaM-8 aMjaNe aMjaNapulae rUyagassa puratthime kUDA / / [763] tattha NaM aTTha disAkumArimahattariyAo mahiiDhiyAo jAva paliovamadvitIyAo parivasaMti taM jahA- | [764] naMduttarA ya naMdA ANaMdA naMdivaddhaNA / vijayA ya vejayaMtI jayaMtI aparAjiyA / / [765] jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM rUyagavare pavvate aTTha kUDA paNNattA taM jahA- / [766] kaNae kaMcaNe paume naliNe sasi divAyare ceva / vesamaNe verulie rUyagassa u dAhiNe kUDA / / [767] tattha NaM aTTha disAkumArimahattariyAo mahiDDhiyAo jAva paliovamadvitIyAo parivati taM jahA [768] samAhArA suppatiNNA suppabuddhA jasoharA / lacchivata sesavatI cittagattA vasuMdharA / / [769] jaMbuddIve dIve maMdarassa pavvayassa paccatthime NaM rUyagavare pavvate aTTha kaDA paNNattA taM jahA [770] sotthite ya amohe ya himavaM maMdare tahA / rUage rUyaguttame caMde aTThame ya sudaMsaNe / / [771] tattha NaM aTTha disAkumArihattariyAo mahiiDhiyAo jAva paliovamadvitIyAo parivasaMti taM jahA [772] ilAdevI surAdevI paDhavI paumAvatI / egaNAsA navamiyA sItA bhaddA ya aTThamA / / [muni dIparatnasAgara saMzodhita:] [116] [3-ThANa] Page #118 -------------------------------------------------------------------------- ________________ [773] jaMbaddIve dIve maMdarassa pavvayassa uttare NaM rUagavare pavvate aTTha kaDA paNNattA taM jahA- / [774] rayaNa-rayaNuccae yA savvarayaNa rayaNasaMcae ceva / vijaye ya vejayaMti jayaMte aparAjite / [775] tattha NaM aTTha disAkumArimahattariyAo mahaDDhiyAo jAva paliovamadvitIyAo parivati taM jahA- | [776] alaMbusA mittakesI poMDari gIyavAruNI / AsA savvagA ceva sirI hirI ceva uttarato / / [777] aTTha ahelogavatthavvAo disAkumArimahattariyAo pa0[778] bhogaMkarA bhogavatI sabhogA bhogamAliNI / svacchA vacchamittA ya vAriseNA balAhagA / / [779] aTTha uDDhalogavatthavvAo disAkumArimahattariyAo pannattAo taM jahA [780] meghaMkarA meghavatI sumedhA meghamAliNI / ThANaM-8 __toyadhArA vicittAya pupphamAlA aniMditA / / [781] aTTha kappA tiriyamissovavaNNagA paNNattA taM jahA- sohamme jAva sahassAre, etes NaM aTThasu kappesu aTTha iMdA paNNattA taM jahA- sakke jAva sahassAre / ____etesi NaM aTThaNhaM iMdANaM aTTha pariyANiyA vimANA paNNattA taM jahA- pAlae pupphae somaNase sirivacche naMdiyAvatte kAmakame pItimaNe vimale / [782] aTThaTThamiyA NaM bhikkhupaDimA causaTThIe rAidiehiM dohi ya aTThAsItehiM bhikkhAsatehiM ahAsuttaM jAva aNupAlitAvi bhavati / [783] aTThavidhA saMsArasamAvaNNagA jIvA pa0 taM0- jahA- paDhamasamayaneraiyA apaDhamasamayaneraiyA paDhamasamayatiriyA evaM jAva apaDhamasamayadevA / aTThavidhA savvajIvA paNNattA taM jahA- neraiyA tirikkhajoNiyA tirikkhajoNiNIo maNassA maNassIo devA devIo siddhA, ahavA- aTThavidhA savvajIvA paNNattA taM jahA- AbhiNibohiyanANI jAva | kevalanANI matiannANI sataannANI vibhaMganANI / [784] aTThavidhe saMjame pannattA taM jahA- paDhamasamayasuhamasaMparAyasarAgasaMjame apaDhamasamayasuhamasaMparAyasarAgasaMjame paDhamasamayabAdarasaMparAyasarAgasaMjame apaDhamasamayabAdarasaMparAyasarAgasaMjame paDhamasamayauvasaMtakasAyavItarAgasaMje apaDhamasamayauvasaMtakakasAyavItarAgasaMjame paDhamasamayakhINakasAyavItarAgasaMjame apaDhamasamayakhINakasAyavItarAgasaMjame / [785] aTTha puDhavIo pa0 taM0- rayaNappabhA jAva ahesattamA IsipabbhArA IsipabbhArAeNaM puDhavIe bamajjhadesabhAge aTThaja bahamajjhadesabhAge aTThajoyaNie khette aTTha joyaNAI vAhalleNaM pannattA / IsipabbhArAe NaM puDhavIe aTTa nAmadhejjA paNNattA taM jahA- Isiti vA IsipabbhArAti vA taNUti vA taNutaNUi vA siddhIti vA siddhalaeti vA muttIti vA muttAlaeti vA / [muni dIparatnasAgara saMzodhitaH] [117] [3-ThANa] Page #119 -------------------------------------------------------------------------- ________________ [786] aTThahiM ThANehiM sammaM ghaDitavvaM jatitavvaM parakkamitavvaM assiM ca NaM aDhe no pamAetavvaM bhavati asyANaM dhammANaM samma saNaNatAe abbhaTTaThetavvaM bhavati, satANaM dhammANaM ogiNhaNayAe uvadhAraNayAe abbhuTetavvaM bhavati, pAvANaM kammANaM saMjameNakaraNatAe abbhuTTeyavvaM bhavati, porANANaM kammANaM tavasA vigiMcaNatAe visohaNatAe abbhadvetavvaM bhavati, asaMgihItaparijaNassa saMgiNhaNatAe abbhuTTeyavvaM bhavati, sehaM AyAragoyaraM gAhaNatAe abbhuTTeyavvaM bhavati, gilANassa agilAe veyAvaccakaraNatAe abbhuTTeyavvaM bhavati, sAhammiyANamadhi-karaNaMsi uppaNNaMsi tattha aNissitovassito apakkhaggAhI majjhatthabhAvabhUte kaha nu sAhammiyA appasaddA appajhaMjhA appatumaMtumA uvasAmaNatAe abbhuTTeyavvaM bhavati / [787] mahAsukkA-sahassAresu NaM kappesu vimANA aTTa joyaNasatAI uDDhaM uccatteNaM paNNattA / [788] arahato NaM arihanemissa aTThasayA vAdINaM sadevamaNuyAsurAe parisAe vAde aparAjitANaM ukkosiyA vAdisaMpayA hatthA / [789] aTThasamaie kevalisamugdhAte pannattA taM jahA- paDhame samae daMDaM kareti bIe samae ThANaM-8 kavADaM kareti tatie samae maMthaM kareti cautthe samae logaM reti paMcame samae logaM paDisAharati chaTe samae maMthaM paDisAharati sattame samae kavADaM paDisAharati aTThame daMDaM paDisAharati / [790] samaNassa NaM bhagavato mahAvIrassa aTTha sayA anuttarovavAiyANaM gatikallANANaM ThitikallANANaM AgamesibhadANaM ukkosiyA anuttarovavAiyasaMpayA hatthA / [791] aTThavidhA vANamaMtarA devA paNNattA taM jahA- pisAyA bhUtA jakkhA rakkhasA kinnarA kiMpurisA mahoragA gaMdhavvA / etesi NaM aTThavihANaM vANamaMtaradevANaM aTTha ceiyarukkhA paNNattA taM jahA- | [792] kalaMbo u pisAyANaM vaDo jakkhANa ceiyaM / tulasI bhUyANa bhave rakkhAsANaM ca kaMDao / / [793] asoo kinnarANaM ca kiMpurisANaM tu caMpao / nAgarukkho bhuyaMgANaM gaMdhavvANa ya teMduo / / [794] imIse rayaNappabhAe puDhavIe bahusamaramaNijjAo bhUmibhAgAo aTThajoyaNasate uDDhamabAhAe suravimANe cAraM carati / [795] aTTha nakkhattA caMdeNaM saddhi pamaI jogaM joeMti taM jahA- kattiyA rohiNI punavvasU mahA cittA visAhA anurAdhA jeTThA / [796] jaMbuddIvassa NaM dIvassa dArA aTTa joyaNAI uDDhaM uccatteNaM paNNattA | savvesipi dIvasamuddANaM dArA aTTha joyaNAI uDDhaM uccatteNaM paNNattA / [797] purisaveyaNijjassa NaM kammassa jahanneNaM aTThasaMvaccharAI baMdhaThitI pannattA jasokittInAmassa NaM kammassa jahanneNaM aTTha mahattAiM baMdhaThitI pannattA / uccagotassa NaM kammassa [jahanneNaM aTTha mahattAI baMdhaThitI pannattA] [798] teiMdiyANaM aTTha jAti-kulakoDI-joNIpamuha-satasahassA pa0 / [muni dIparatnasAgara saMzodhita:] [118] [3-ThANa] Page #120 -------------------------------------------------------------------------- ________________ [799] jIvA NaM aTThaThANanivvattite poggale pAvakammattAe ciNis vA ciNaMti vA ciNissaMti vA taM jahA- paDhamasamayaneraiyanivvattite jAva apaDhamasamayadevanivvattite, evaM-ciNa-uvaciNa jAva nijjarA ceva aTThapaesiyA khaMdhA anaMtA paNNattA / aTThapaesogADhA poggalA anaMtA paNNattA jAva aTThaNalakkhA poggalA anaMtA paNNattA / * advamaM ThANaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . [] navama-ThANaM [] [800] navahiM ThANehiM samaNe niggaMthe saMbhoiyaM visaMbhoiyaM karemANe nAtikkamati taM jahAAyariyapaDiNIyaM uvajjhAyapaDiNIyaM therapaDiNIyaM kulapaDiNIyaM gaNapaDiNIyaM saMghapaDiNIyaM nANapaDiNIyaM daMsaNapaDiNIyaM carittapaDiNIyaM / [801] nava baMbhacerA paNNattA taM jahA- satthapariNNA logavijao jAva uvahANasuyaM mahApariNNA / ThANaM-9 [802] nava baMbhaceraguttIo paNNattAo taM jahA- vivittAiM sayaNAsaNAiM sevittA bhavati-no itthisaMsattAiM no pasusaMsattAI no paMDagasaMsattAI, no itthINaM kahaM kahettA bhavati, no itthiThANAI sevittA bhavati, no itthINamiMdiyAI maNoharAI manoramAI AloittA nijjhAitA bhavati, no paNItarasabhoI bhavatI, no pANabhoyaNassa atimattamAhArae sayA bhavati, nopavvarataM pavvakIliyaM sarettA bhavati, no saddANavAtI no rUvANavAtI no silogANavAtI bhavati, no sAtasokkhapaDibaddhe yAvi bhavati, nava baMbhaceraagattIo paNNattAo taM jahA- no vivittAI sayaNAsaNAI sevittA bhavati saMsattAI pasusaMsatAI paMDagasaMsattAI itthINaM kahaM kahettA bhavati itthiThANAI sevittA bhavati, itthINaM iMdiyAi jAva nijjhAittA bhavati, paNIyarasabhoi bhavati, pANabhoyaNassa aimAyamAhArae sayA bhavati, puvvarayaM puvvakIliyaM sarittA bhavati, saddANuvAI rUvANuvAI silogANuvAI bhavati, sAyAsokkhapaDibaddhe yAvi bhavati / [803] abhinaMdaNAo NaM arahao sumatI arahA navahiM sAgarovamakoDIsayasahassehiM vIikkaMtehiM samuppaNNe | [804] nava sabbhAvapayatthA paNNattA taM jahA- jIvA ajIvA puNNaM pAvaM Asavo saMvaro nijjarA baMdho mokkho / [805] navavihA saMsArasamAvaNNagA jIvA paNNattA taM jahA- puDhavikAiyA jAva vaNassaikAiyA, beiMdiyA jAva paMciMdiyatti / puDhavikAiyA navagatiyA navaAgatiyA paNNattA taM jahA- puDhavikAie puDhavikAiesu uvavajja-mANe paDhavikAiehiMto vA jAva paMciMdiehiMto vA uvavajjejjA / se ceva NaM se puDhavikAie puDhavikAyattaM vippajahamANe puDhavikAittAe vA jAva paMciMdiyattAe vA gacchejjA, evamAukAiyAvi jAva paMciMdiyatti / [muni dIparatnasAgara saMzodhita:] [119] [3-ThANa] Page #121 -------------------------------------------------------------------------- ________________ navavidhA savvajIvA paNNattA taM jahA- egiMdiyA beiMdiyA teiMdiyA cauridiyA neraiyA paMciMdiyatirikkhajoNiyA maNya devA siddhA, ahavA- navavihA savvajIvA paNNattA taM jahApaDhamasamayaneraiyA apaDhamasamayaneraiyA jAva [paDhamasamayatiriyA apaDhamasamayatiriyA paDhamasamayamaNyA apaDhamasamayamaNyA paDhamasamayadevA] apaDhamasamayadevA siddhA, navavihA savvajIvogAhaNA paNNattA taM jahA- paDhavikAiogAhaNo AukAiogAhaNA jAva vaNassaikAiogAhaNA beiMdiyaogAhaNA teiMdiyaogAhaNA cauriMdiyaogAhaNA paMciMdiyaogAhaNA / jIvA NaM navahiM ThANehiM saMsAraM vattiMsu vA vattaMti vA vattissaMti vA taM jahApuDhavikAittAe jAva paMciMdiyattAe / [806] navahiM ThANehiM roguppattI siyA taM jahA- accAsaNayAe ahitAsaNayAe atinidAe atijAgariteNaM uccAraniroheNaM pAsavaNaniroheNaM addhANagamameNaM bhoyaNapaDikUlatAe iMdiyatthavikovaNayAe | [807] navavidhe darisaNAvaraNijje kamme pannattA taM jahA- niddA niddAniddA payalA payalApayalA thINagiddhI cakkhudaMsaNAvaraNe acakkhudaMsaNAvaraNe ohidaMsaNAvaraNe kevaladaMsaNAvaraNe / [808] abhiI NaM nakkhatte sAtirege navamuhutte caMdeNa saddhiM jogaM joeti, abhiiAiyA NaM nava nakkhattA NaM caMdassa uttareNaM jogaM joeMti, taM jahA- abhiI savaNo ThANa-9 ghaNiTThA sayabhisayA puvvAbhaddavayA uttarApoThuvayA revaI assiNI bharaNI / [809] imIse NaM rayaNappabhAe puDhavIe bahusamaramaNijjAo bhUmIbhAgAo nava joaNasatAI uDDhaM abAhAe uvarille tArArUve cAraM carati / [810] jaMbuddIve NaM dIve navajoyaNiA macchA pavisiMsa vA pavisaMti vA pavisissaMti vA / [811] jaMbuddIve dIve bhArahe vAse imIse osappiNIe nava baladeva-vAsudevapiyaro hutthA (taM jahA) / [812] payAvatI ya baMbhe rodde some siveti ya / mahasIhe aggisIhe dasarahe navame ya vasudeve / / [813] itto ADhattaM jadhA samavAye niravasesaM jAva egA se gabbhavasahI sijjhihiti AgamesseNaM / jaMbuddIve dIve bhArahe vAse AgamesAe ussappiNIe nava baladeva-vAsudevapitaro bhavissaMti, nava baladeva-vAsudevamAyaro bhavissaMti, evaM jadhA samavAe niravasesaM jAva mahAbhImaseNe suggIve ya apacchime / [814] ee khalu paDisattU kittipurisANa vAsudevANaM / savve vi cakkajohI hammehitI sacakkehiM / / [815] egamege NaM mahAnidhI nava-nava joyaNAI vikkhaMbheNaM pannattA, egamegassa NaM raNNo cAuraMtacakkavaTTissa nava mahAnihio pannattA (taM jahA) / [816] nesappe paMDyae piMgalae savvarayaNa mahApaume / kAle ya mahAkAle mANavaga mahAnihI saMkhe / / [817] nesappaMmi nivesA gAmAgara-nagara-paTTaNANaM ca / doNamuha-maDaMbANaM khaMdhArANaM gihANaM ca // [muni dIparatnasAgara saMzodhita:] [120] [3-ThANa] Page #122 -------------------------------------------------------------------------- ________________ [818] gaNiyassa ya bIyANaM mANammANassa jaM pamANaM ca / dhaNassa ya bIyANaM uppatI paMDae bhaNiyA / / [819] savvA AbharaNavihI parisANaM jA ya hoi mahilANaM / AsANa ya hatthINa ya piMgalaganihimi sA bhaNiyA / / [820] rayaNAiM savvarayaNe coddasa pavarAI cakkavaTTissa / upajjaMti egidiyAiM paMciMdiyAiM ca / / [821] vatthANa ya uppattI nipphattI ceva savvabhattINaM / raMgANa ya dhoyANa ya savvA esA mahApaume / / [822] kAle kAlannANaM bhavva purANaM ca tIsu vAsesu / sippasataM kammANi ya tiNNi payAe hiyakarAI / / [823] lohassa ya uppattI hoi mahAkAle AgArANaM ca / ruppassa suvaNNassa ya maNi-motti-sila-ppavAlANaM / / [824] jodhANa ya uppattI AvaraNANaM ca paharaNANaM ca / ThANaM-9 savvA ya juddhanItI mANavae daMDanItI ya / / [825] naTTavihI nADagavihI kavvassa cauvvihassa uppattI / saMkhe mahANihimmI tuDiyaMgANaM ca savvesiM / / [826] cakkaTThapaiTThANA adussehA ya nava ya vikkhaMbhe / bArasadIha maMjUsa-saMThiyA jahNavIi mahe / / [827] verUliyamaNi-kavADA kaNagamayA vividha-rayaNa-paDipuNNA / sasi-sUra-cakka-lakkhaNa-aNusama-juga-bAhu-vayaNA ya / / [828] paliovamadvitIyA nihisariNAmA ya tesu khalu devA / jesiM te AvAsA akkijjA AhivaccA vA / / [829] ee te navanihiNo pabhatadhaNarayaNasaMcayasamiddhA / je vasamavagacchaMti savvesiM cakkavaTTINaM / / [830] nava vigatIo pa0 taM0 khIraM dadhiM navanItaM sappiM telaM guDo mahaM majjaM maMsaM / [831] nava-sota-parissavA boMdI pa0 taM taM do sotA do nettA do ghANA muhaM posae pAU | [832] navavidhe puNNe pannattA taM jahA- aNNapuNNe pAnapuNNe vatthapuNNe leNapuNNe sayaNapuNNe maNapuNNe vaipuNNe kAyapuNNe namukkArapuNNe / [833] nava pAvassAyataNA paNNattA taM jahA- pANAtivAte [musAvAe adinnAdANe mehaNe] pariggahe kohe mAne mAyA lobhe / [834] navavidhe pAvasuyapasaMge pannattA (taM jahA)- | [835] uppAte nimitte maMte Aikkhie tigicchae / kalA AvaraNe annANe micchApavayaNe ti ya / / [836] nava neuNiyA vatthU paNNattA taM jahA- / [muni dIparatnasAgara saMzodhita:] [121] [3-ThANa] Page #123 -------------------------------------------------------------------------- ________________ saMkhANe nimitte kAie porANe pArihatthie I parapaMDite vAI ya bhUtikamme timicchie || [837] samaNassa NaM bhagavato mahAvIrassa nava gaNA hutthA taM jahA- godAsagaNe uttara balissahagaNe uddehagaNe cAraNagaNe uddavAiyagaNe vissavAiyagaNe kAmaDDhagaNe mANavagaNe koDiyagaNe / [838] samaNeNaM bhagavatA mahAvIreNaM samaNANaM niggaMthANaM navakoDiparisuddhe bhikkhe pannA taM jahA- na haNai na haNAvai haNaMtaM nANujANai, na payai na payAveti payaMtaM nANujANati, na ki kiNAveti kiNaMtaM nANujANati / [839] IsANassa NaM deviMdassa devaraNNo varuNassa mahAraNNo nava aggamahisIo paNNa tAo / [840] IsANassa NaM deviMdassa devaraNNo aggamahisINaM nava paliovamAiM ThitI paNNattA, IsANe kappe ukkoseNaM devINaM nava paliovamAiM ThitI paNNattA / ThANaM- 9 patthaDe, [841] nava devaNikAyA paNNattA taM jahA- | [842] sArassayamAiccA vaNhI varuNA ya gaddatoyA tusiyA avvAvAhA aggiccA ceva riTThA ya || [843] avvAbAhANaM devANaM nava devA nava devasayA pa0 evaM aggiccAvi, evaM riTThAvi / [844] nava gevejjA- vimANa - patthaDA pannattA taM jahA - heTThima-heTThima-gevijja- vimANa-patthaDe, heTThima-majjhima-gevijja-vimANa-patthaDe, heTThima uvarima- gevijja-vimANa-patthaDe, majjhima- heTThima- gevijjavimAma-patthaDe, majjhima- majjhima- gevijja-vimANa-patthaDe, majjhima uvarima- gevijja vimANa-patthaDe, uvarimaheTThima-gevijja-vimANa-patthaDe, uvarima-majjhima- gevijja - vimANa-patthaDe, uvarima uvarima - gevijja-vimANa etesi NaM navahaM gevijja- vimANa-patthaDANaM nava nAmadhijjA pannattA taM jahA- / [845] bhadde subhadde sujA somaNase piyadarisaNe I sudaMsaNaM amohe ya buddhe jasodhare || [846] navavihe AupariNAme pa pannatte taM jahA- gatipariNAme gatibaMdhaNapariNAme ThitIpariNAme Thiti-baMdhaNapariNAme uDDhaMgAravapariNAme ahegAravapariNAme tiriyaMgAravapariNAme dIhaMgAravapariNAme rahassaMgAravapariNAme / jahA-) ya | [847] navanavamiyA NaM bhikkhupaDimA egAsItIe rAtiMdiehiM cauhiM ya paMcuttarehiM bhikkhAsatehiM ahAsuttaM jAva ArAhiyA yAvi bhavati / [848] navavidhe pAyacchitte pannattA taM jahA- AloyaNArihe paDikkamaNAri tadubhayAri vivegArihe viusaggArihe tavArihe cheyArihe mUlArihe aNavaTThappArihe / [849] jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM bharahe dIhavetaDDhe nava kUDA pannattA (taM [850 ] siddhe bharahe khaMDaga mANI veyaDDha puNNa timisaguhA / bharahe vesamaNe yA bharahe kUDANa nAmAiM || [muni dIparatnasAgara saMzodhitaH ] [122] [ 3-ThANaM] Page #124 -------------------------------------------------------------------------- ________________ taM jahA / ThANaM - 9 [851] jaMbuddIve dIve maMdarassa pavvayassa dAhiNe NaM nisahe vAsaharapavvate nava kUDA pannattA [852] siddhi nisahe harivAsa videha hari dhiti a sItoyA / avaravidehe rUyage nisahe kUDANa nAmANi || [853] jaMbuddIve dIve maMdarapavvate naMdanavane nava kUDA pa0 ta0 [854 ] naMdaNe maMdare ceva nisahe hemavate rayaya rUyae ya / sAgaracitte ire balakU ceva boddhavve || [855] jaMbuddIve dIve mAlavaMtavakkhArapavvate nava kUDA pannattA taM0- / [856] siddhe ya mAlavaMte uttakuru kaccha sAgare rayate / sItA ya punnanAme harissahakUDe ya boddhavve || [857] jaMbuddIve dIve kacche dIhaveyaDDhe nava kUDA pannattA taM jahA[858] siddhe kacche khaMDaga mANI veyaDDha puNNa timisaguhA / kacche vesamaNe yA kaccha kUDANa nAmAI || [859] jaMbuddIve dIve sukacche dIhaveyaDDhe nava kUDA pannattA taM0[860] siddhe sukacche khaMDaga mANI veyaDDha puNNa timisaguhA / sukacche vesamaNe yA sukacche kUDANa nAmAiM || [861] evaM jAva pokkhalAvaiMmi dIhaveyaDDhe evaM vacche dIhaveyaDDhe evaM jAva maMgalAvatiMmi dIhaveyaDDhe jaMbuddIve dIve vijjuppabhe vakkhArapavvate nava kUDA pa0 0 taM jahA [862] siddhe a vijjunAme devakurA pamha kaNaga sotthI / sIodA ya sayajale harikUDe ceva boddhavve || [863] jaMbuddIve dIve pamhe dIhaveyaDDhe nava kUDA pataM0 siddhe pamhe khaMDaga mANI veDha puNa timisaguhA pamhe vesamaNe yA pamhe kUDANa nAmAI evaM ceva jAva salilAtiMmi dIhaveyaDDhe, evaM vappe dIhaveyaDDhe evaM jAva gaMdhilAvatiMmi dIhaveyaDDhe nava kUDA pa0 ta0 [864] siddhe gaMdhila khaMDaga mANi veyaDDha puNNa timisaguhA / gaMdhalAvati vesamaNe kuDANaM hoMti nAmAI || [865] evaM-savvesu dIhaveyaDDhesu do kUDA sarisanAmagA sesA te ceva, jaMbuddIve dIve maMdarassa pavvayassa uttare NaM nelavaMte vAsaharapavvate nava kUDA pa0 ta0 [866] siddhe nelavaMte videhe sItA kittI ya nArikaMtA ya / avaravidehe rammagakUDe uvadaMsaNe ceva || [867] jaMbuddIve dIve maMdarassa pavvayassa uttare NaM eravate dIhavetaDDhe nava kUDA pannattA [868] siddheravae khaMDaga mANI veyaDDha puNNa timisaguhA / eravate sama eravate kUDanAmAI || [ muni dIparatnasAgara saMzodhitaH ] [123] [3-ThANaM] Page #125 -------------------------------------------------------------------------- ________________ [869] pAse NaM arahA purisAdANie vajjarisahanArAyasaMghayaNe samacauraMsa - saMThANa - saMThite nava rayaNIo uDDhaM uccatteNaM hutthA / [870] samaNassa NaM bhagavato mahAvIrassa titthaMsi navahiM jIvehiM titthagaranAmagotte kamme nivvattite taM jahA- seNieNaM supAseNaM udAiNA poTTileNaM aNagAreNaM daDhAuNA saMkheNaM sataeNaM sulasAe sAviyA revatIe / [871] esa NaM ajjo kaNhe vAsudeve, rAme baladeve, udae peDhAlaputte, puTTile, satae gAhAvatI, dArue niyaMThe, saccaI niyaMThIputte, sAviyabuddhe aMbaDe parivvAyae, ajjAvi NaM supAsA pAsAvaccijjA, AgamessAe ussappiNIe cAujjAmaM dhammaM paNNavaittA sijjhihiMti / jAva aMtaM kAhiMti / [872] esa NaM ajjo seNie rAyA bhibhisAre kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe sImaMta narae caurAsItivAsasahassadvitIyaMsi nirayaMsi neraiyattAe uvavajjihiti se NaM tattha neraie bhavissati-kAle kAlobhAse jAva paramakiNhe vaNNeNaM se NaM tattha veyaNaM vedihitI ujjalaM jAva durahiyAsaM / se NaM tato narayAo uvvaTTettA AgamesAe ussappiNIe iheva jaMbuddIve dIve bharahe vAse veyaDDhagiripAyamUle puMDesu jaNaveesu sataduvAre nagare saMmuissa kulakarassa bhaddAe bhAriyAe kucchiMsi pumattAe ThANaM- 9 paccAyAhiti, tae NaM sA bhaddA bhAriyA navaNhaM mAsANaM bahupaDipuNNANaM addhamANa ya rAiMdiyANaM vItikkamaMtANaM sukumAlapANipAyaM ahINapaDipuNNa-paMciMdiya- sarIraM lakkhaNa- vaMjaNa jAva surUvaM dAragaM payAhitI jaM rayaNiM ca NaM se dArae payAhitI taM rayaNiM ca NaM sataduvAre nagare sabbhaMtarabAhirae bhAraggaso ya kuMbhaggaso ya paumavAse ya rayaNavAse ya vAse vAsihiti / taNaM tassa dArayassa ammApiyaro ekkArasame divase vIikkaMte [nivatte asuijAyakammakaraNe saMpatte] bArasAhe ayameyArUvaM goNNaM guNanipphaNaM nAmadhijjaM kAhiMti jamhA NaM amhamimaMsi dAragaMsi jAtaMsi samANaMsi sayaduvAre nagare sabbhiMtarabAhirae bhAraggaso ya kuMbhaggaso ya paumavAse ya rayaNavAse ya vAse vuTTe taM hou namamhamimassa dAragassa nAmadhijjaM mahApaume-mahApaume / taNaM tassa dAragassa ammApiyaro nAmadhijjaM kAhiMti - mahApaumetti tae NaM mahApaumaM dAragaM ammApitaro sAtiregaM aTThavAsajAtagaM jANittA mahatA - mahatA rAyAbhiseeNaM abhisiMcihiti, se NaM tattha rAyA bhavissati mahatA - himavaMta-mahaMta-malaya-maMdara-mahiMdasAre rAyavaNNao jAva rajjaM pasAsemANe viharissati tae NaM tassa mahApau- massa raNNo annadA kayAi do devA mahiDDhayA jAva mahAsokkhA seNAkammaM kAhiMtI taM jahA- puNNabhadde ya maNibhadde ya, tae NaM sataduvAre nagare bahave rAIsara - talavara-mADaMbiyakoDuMbiya-ibbha-seTThiseNAvati-satthavavAha-ppabhatiyo aNNamaNNaM saddAvehiMti evaM vaissaMtijamhA NaM devANuppiyA! amhaM mahApaumassa raNNo do devA mahiDDhiyA jAva mahAsokkhA seNAkammaM kareti taM jahApuNNabhadde ya mANibhadde ya, taM hou NaM amhaM devANuppiyA ! mahApaumassa raNNo doccevi nAmadhejje devaseNedevaseNe, tate NaM tassa mahApaumassa raNNo doccevi nAmadhejje bhavissai devaseNeti / [ muni dIparatnasAgara saMzodhitaH ] I [124] [ 3-ThANaM] Page #126 -------------------------------------------------------------------------- ________________ tae NaM tassa devaseNassa raNNo annayA kayAI seya-saMkhatala-vimala-saNNikAse caudaMte hatthirayaNe samappajihiti tae NaM se devaseNe rAyA taM seyaM saMkhatala-vimala-saNNikAsaM caudaMtaM hatthirayaNaM duDhe samANe satadvAraM nagaraM majjhamajjheNaM abhikkhaNaM-abhikkhaNaM atijjAhiti ya nijjAhiti ya, tae NaM satadvAre nagare bahave rAIsara-talavara jAva aNNamaNNaM saddAvehiMti evaM vaissaMti-jamhA NaM devANappiyA amhaM devaseNassa raNNo sete saMkhatala-vimala-saNNikAse caudaMte hatthirayaNe samappaNNe taM hou NaM amhaM devANappiyA! devaseNassa taccevi nAmadhejje vimalavAhaNe tae NaM tassa devaseNassa raNNo taccevi nAmadhejje bhavissati vimalavAhaNeti / tae NaM se vimalavAhaNe rAyA tIsaM vAsAI agAravAsamajjhe vasittA ammApitIhiM devattaM gatehiM gurumahattaraehiM abbhaNaNNAte samANe umi sarae saMbaddha anttare mokkhamagge puNaravi logatiehiM he devehiM tAhiM iTThAhiM kaMtAhiM piyAhiM maNNNAhiM maNAmAhiM urAlAhiM kallANAhiM sivAhiM dhaNNAhiM maMgalAhiM sassiriAhiM vaggUhiM abhiNaMdijjamANe abhithavvamANe ya bahiyA sabhUmibhAge ujjANe ega devadUsamAyadAya muMDe bhavittA agArAo aNagAriyaM pavvayAhiti / tassa NaM bhagavaMtassa sAiregAI duvAlasa vAsAiM niccaM vosaTThakAe ciyattadehe je kei uvasaggA uppajjihiMti taM divvA vA mANasA vA tirikkhajoNiyA vA uppanne, te savve sammaM sahissai khamissai titikkhissai ahiyAsissai, tae NaM se bhagavaM aNagAre bhavissai iriyAsamie bhAsAsamie jAva guttabaMbhayArI amame akiMcaNe chinnagaMthe nirupaleve kaMsApAIva mukkatoe jahA bhAvaNAe jAva sahayaThANaM-9 yAsaNe tiva teyasA jalaMte / [873] kaMse saMkhe jIve gagaNe vAte ya sArae salile / pakkharapatte kamme vihage khagge ya bhAraMDe || [874] kuMjara vasahe sIhe nagarAyA ceva sAgaramakhohe / caMde sUre kaNage vaMsudharA ceva suyahae / / [875] natthi NaM tassa bhagavaMtassa katthai paDibaMdhe bhavissai, se ya paDibaMdhe cauvvihe pannattA taM jahA- aMDaei vA poyaei vA uggahei vA paggahiei vA, jaM NaM jaM NaM disaM icchai taM NaM taM NaM disaM apaDibaddhe sacibhUe lahabhUe aNappagaMthe saMjameNaM appANaM bhAvemANe viharissai, tassa NaM bhagavaMtassa anattareNaM nANeNaM anattareNaM daMsaNeNaM anuttareNaM caritteNaM evaM AlaeNaM vihAreNaM ajjaveNaM maddaveNaM lAghaveNaM khaMttIe muttIe guttIe sacca saMjama tava guNa sucariya soya ciya phalaparinivvANamaggeNaM appANaM bhAvemANassa jhANaMtariyAe vaTTamANassa aNaMte anuttare nivvAdhAe nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe samppajihiti / tae NaM se bhagavaM arahe jiNe bhavissati kevalI savvannU savvadarisI sadevamaNaAsurassa logassa pariyAgaM jANai pAsai savvaloe savvajIvANaM AgaiM gatiM ThiyaM cayaNaM uvavAyaM takkaM maNomANasiyaM bhuttaM kaDaM pariseviyaM AvIkammaM rahokammaM arahA arahassa bhAgI taM taM kAlaM maNasavayasakAie joge vaTTamANANaM savvaloe savvajIvANaM savvabhAve jANamANe pAsamANe viharissai / taeNaM se bhagavaM teNaM anuttareNaM kevalavaranANadaMsaNeNaM sadevamaNuAsurAiM logaM abhisamiccA [muni dIparatnasAgara saMzodhita:] [125] [3-ThANa] Page #127 -------------------------------------------------------------------------- ________________ samaNANaM niggaMthANaM je kei uvasaggA uppajjihiMti taM jahA- divvA vA mANasA vA tirikkhajoNiyA vA te savve sammaM sahissai khamissai titikkhissai ahiyAssii, tae NaM se bhagavaM aNagAre bhavissati-iriyAsamite bhAsAsamite evaM jahA vaddhamANasAmI taM ceva niravasesaM jAva avvAvAraviu-sajogajutte, tassa NaM bhagavaMtassa eteNaM vihAreNaM viharamANassa dvAlasahiM saMvaccharehiM vItikkaMtehiM terasahiM ya pakkhehiM terasamassa NaM saMvaccharassa aMtarA vaTTamANassa anuttareNaM nANeNaM jahA bhAvaNAte kevala-varanANadaMsaNe samuppajihiti jiNe bhavissati kevalI savvaNNU savvadarisI saNeraiya jAva paMca mahavvayAI sabhAvaNAI chacca jIvaNikAe dhamma desemANe viharissati / se jahANAmae ajjo! mae samaNANaM niggaMthaNANaM ege AraMbhaThANe pannatte, evAmeva mahApaumevi arahA samaNANaM niggaMthANaM egaM AraMbhaThANaM paNNavehiti, se jahANAmae ajjo mae samaNANaM niggaMthANaM duvihe baMdhaNe pannattA taM jahA- pejjabaMdhaNe ya dosabaMdhaNe ya, evAmeva mahApaumevi arahA samaNANaM niggaMthANaM duvihe baMdhaNaM paNNavehiti taM jahApejjabaMdhaNaM ca dosabaMdhaNaM ca, se jahANAmae ajjo mae samaNANaM niggaMthANaM tao daMDA pannattA taM jahA- maNadaMDe vayadaMDekAyadaMDe evAmeva mahApaumevi arahA samaNANaM niggaMthANaM tao daMDe paNNavehiti taM jahA- maNodaMDaM vayadaMDaM kAyadaMDaM / se jahANAmae ajjo mae samaNANaM niggaMthANaM cattAri kasAyA paNNattA taM jahAkohakasAe jAva lobhakasAe, paMca kAmagaNe pa0 taM0 chajjIvanikAyA pannattA taM jahA- puDhavikAiyA jAvasadde jAva phAse ThANaM-9 tasakAiyA, evAmeva mahApaumevi arahA samaNANaM niggaMthANaM chajjIva-NikAe paNNavehiti taM jahApuDhavikAie jAva tasakAie | se jahANAmae ajjo mae samaNANaM niggaMthANaM satta bhayahANA pannattA, aTTha mayaTThANe, nava baMbha-ceraguttIo, dasavidhe samaNadhamme, evaM jAva tettIsamAsAtaNAutti / / se jahANAmae ajjo mae samaNANaM niggaMthANaM naggabhAve muMDabhAve aNhANae adaMtavaNae acchattae anavAhaNae bhUmisejjA phalagasejjA kaTThasejjA kesaloe baMbhaceravAse paragharapavese jAva laddhAvaladdhavittIoe paNNattAo, evAmeva mahApaumevi arahA samaNANaM niggaMthANaM naggabhAvaM jAva laddhAvaddhavittI paNNavehiti / se jahANANae ajjo! mae samaNANaM niggaMthANaM AdhAkammieti vA uddesieti vA mIsajjAeti vA ajjhoyaraeti vA pUtie kIte pAmicce acchejje aNisaTe abhihaDaMti vA kaMtArabhatteti vA dubbhikkhamatteti vA gilANamatteti vA vaddaliyA-bhatteti vA pAhaNabhatteti vA mUlabhoyaNeti vA kaMdabhoyaNeti vA phalabhoyaNeti vA bIyabhoyaNeti vA hariyabhoyaNeti vA paDisiddhe evAmeva mahApaumevi arahA samaNANaM niggaMthANaM AdhAkammiyaM vA jAva haritabhoyaNaM paDisehissati, se jahANAmae ajjo! mae samaNANaM niggaMthANaM paMcamahavvatie sapaDikkamaNe acelae dhamme pannatte evAmeva mahApaumevi arahA samaNANaM niggaMthANaM paMca mahavvatiyaM sapaDikkamaNaM acelagaM dhamma paNNavehiti / [muni dIparatnasAgara saMzodhita:] [126] [3-ThANa] Page #128 -------------------------------------------------------------------------- ________________ se jahANAmae ajjo! mae samaNovAsagANaM paMcANuvvatie sattasikkhAvati duvAlasavidhe sAvagadhamme pannatte evAmeva mahApaumevi arahA samaNovAgANaM paMcANuvvatiyaM jAva sAvagadhammaM paNNavessati / se jahANAmae ajjo ! mae samaNANaM niggaMthANaM sejjAtarapiMDeti vA rAyapiMDeti vA paDisiddhe evAmeva mahApaumevi arahA samaNANaM niggaMthANaM sejjAtarapiMDaM0 vA paDisehissati / se jahANAmae ajjo! mama nava gaNA egArasa gaNadharA evAmeva ahApaumassavi arahato nava gaNA egArasa gaNadharA bhavissaMti / se jahANAmae ajjo ahaM tIsaM vAsAI agAravAsamajjhe vasittA muMDe bhavitA agArAo aNagAriya pavvaie duvAlasa saMvaccharAI terasa pakkhA chaumatthapariyAgaM pAThaNittA terasahiM pakkhehiM UNagAI tIsaM vAsAiM kevalipariyAgaM pAThaNittA bAyAlIsaM vAsAiM sAmaNNapariyAgaM pAuNittA bAvattari vAsAiM savvAuyaM pAlaittA sijjhissaM jAva savvadukkhANamaMtaM karessaM evAmeva mahApaumevi arahA tIsaM vAsAiM agAravAsamajjhe vasittA jAva pavvAhitI duvAlasa saMvaccharAI jAva bAttarivAsAiM savvAuyaM pAlaittA sijjhihitI jAva savvadukkhANamaMtaM kAhitI- / [876] jassIla - samAyAro arahA titthaMkaro mahAvIro / tassIla - samAyAro hoti u arahA mahApaumo || [877] nava nakkhatA caMdassa pacchaMbhAgA pannattA (taM jahA)[878] abhiI samaNo ghaNiTThA revati assiNi maggasira pUso / hattho cittA ya tahA pacchaMbhAgA nava havaMti || ThANaM - 10 [879] ANata-pANata-AraNaccutesu kappesu vimANA nava joyaNasayAI uDDhaM uccatteNaM [880] vimalavAhaNe NaM kulakare nava ghaNusatAI uDDhaM uccatteNaM hutthA / [881] usabheNaM arahA kosalieNaM imIse osappiNIe navahiM sAgarovamakoDAkoDIhiM vIikkaMtAhiM titthe pavattite / [882] ghaNadaMta-laTThadaMta-gUDhadaMta - suddhadaMtadIvA NaM dIvA nava-nava joyaNasatAiM AyAma - vik pannattA / pannattA / [883] sukkassa NaM mahAgahassa nava vIhIo paNNao taM jahA- hayavIhI gayavIhI nAga-vIhI vasahavIhI govIhI uragavIhI ayavIhI miyavIhI vesANaravIhI / [884] navavidhe nokasAyavejaNijje kamme pannattA taM jahA- itthivee purisavee napuMsakavee hAse ratI aratI bhaye soge duguMchA / [885] cauriMdiyANaM navajAi-kulakoDi-joNipamuha-sayasahassA pannattA, bhuyagaparisappa thalayara-paMcidiya tirikkhajoNiyANaM navajAi-kulakoDi-joNipamuha-sayasahassA pa0 / [886] jIvA NaM navaTThANanivvattite poggale pAvakammattAe ciNisu vA citi vA ciNissaMti vA taM jahA- puDhavikAiyanivvattite jAva paMciMdiyanivvattite, evaM ciNa uvaciNa jAva taha nijjarA ceva / [muni dIparatnasAgara saMzodhitaH ] [127] [3-ThANaM] Page #129 -------------------------------------------------------------------------- ________________ [887] navapaesiyA khaMdhA anaMtA pannattA jAva navagaNalakkhA poggalA anaMtA pannattA | navamaM ThANaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . [] dasama-ThANaM[] [888] dasavidhA logadvitI pannattA taM jahA- jaNNaM jIvA uddAittA-uddAittA tattheva-tattheva bhujjo-bhujjo paccAyaMti evaMppegA logadvitI pannattA, jaNNaM jIvANaM sayA samitaM pAve kamme kajjatievaMppegA logadvitI pannattA, jaNNaM jIvANaM sayA samittaM mohaNijje pAve kamme kajjati-evaMppegA logadvitI pannattA na evaM bhUttaM vA bhavvaM vA bhavissati vA jaM jIvA ajIvA bhavissaMti ajIvA vA jIvA bhavissaMti evaMppegA logadvitI pannattA, na evaM bhUtaM vA bhavvaM vA bhavissati vA jaM tasA pANA vocchijjissaMti thAvarA pANA bhavissaMti thAvarA pANA vocchijjissaMti tasA pANA bhavissaMti- evaMppegA logaTThiti pannattA Na evaM bhUtaM vA bhavvaM vA bhavissati vA jaM loge aloge bhavissati aloge vA loge bhavissati-evaMppegA logaTThiti pannattA, na evaM bhUtaM vA bhavvaM vA bhavissati vA jaM loe aloe pavissati eloe vA loe pavissati- evaMppegA logaTThiti pannattA, jAva tAva loge tAva tAva jIvA jAva tAva jIvA tAva tAva loe evaMppegA logadvitI pannattA, jAva tAva jIvANa ya poggalANa ya gatipariyAe tAva tAva loe jAva tAva loge tAva tAva jIvANa ya poggalANa ya gatipariyAe evaMppegA logadvitI pa0 savvesavi NaM logaMtes abaddhapAsapuTThA poggalA lukkhattAe kajjati jeNaM jIvA ya poggalA ya no saMcAyati bahiyA logaMtA gamaNayAe- evaMppegA logadvitI pa0 / ThANaM-10 [889] dasavihe sadde pannattA (taM jahA)[890] nIhAri piMDime lakkhe bhiNNe jajjarite i ya / dIhe rahasse pahatte ya kAkaNI khiMkhinissare / / [891] dasa iMdiyatthA tItA pannattA taM jahA- deseNavi ege saddAI suNiMs savveNavi ege saddAI suNiMsu deseNavi ege rUvAiM pAsiMsu savveNavi ege rUvAiM pAsiMsu deseNavi, savveNavi ege gaMdhAI jiMdhisu deseNavi ege rasAiM AsAdesuM savveNavi ege rasAiM AsAdesuM deseNavi ege evaM gaMdhAiM rasAiM phAsAI jAva savveNa vi ege phAsAiM paDisaMvedeMsu, dasa iMdiyatthA par3appaNNA pannattA taM jahA- deseNavi ege saddAI saNeti jAva phAsAiM paDisaMvedeti, dasa iMdiyatthA aNAgatA pannattA taM jahA- deseNavi ege saddAiM suNissaMti jAva phAsAI paDisaMvedessaMti / [892] dasahiM ThANehiM acchiNNe poggale calejjA, taM jahA- AhArijjamANe vA calejjA pariNAmejjamANe vA calejjA ussasijjamANe vA calejjA nissasijjamANe vA calejjA vedejjamANe vA calejjA nijjarijjamANe vA calejjA viuvijjamANe vA calejjA pariyArijjamANe vA calejjA jakkhAiTe vA calejjA vAtaparigae vA calejjA / [893] dasahiM ThANehiM kodhuppattI siyA taM jahA- (1) maNuNNAiM me sadda-pharisa-rasa-rUvagaMdhAI avahariMsu (2) amaNuNNAiM me sadda-pharisa-rasa-rUva-gaMdhAI uvahariMsu (3) maNuNNAiM me sadda-pharisa-rasa [muni dIparatnasAgara saMzodhita:] [128] [3-ThANaM] Page #130 -------------------------------------------------------------------------- ________________ rUva-gaMdhAiM avaharai, (4) amaNuNNAI me sadda-pharisa - rasa- rUva-gaMdhAiM uvaharati (5) maNuNNAI me sadda-pharisa - rasa-rUva-gaMdhAiM avaharissati, (6) amaNuNNAiM me sadda- jAva uvaharissati, (7) maNuNNAI me sadda-jAva avaharissati, (8) amaNuNNAI me sadda jAva uvahariMsu vA uvaharati vA uvaharissati vA (9) maNuNNAmaNuNNAiM me sadda-jAva gaMdhAI avahariMsu vA avaharati vA avaharissati, (10) ahaM ca NaM AyariyauvajjhAyANaM sammaM vaTTAmi mamaM ca NaM Ayariya uvajjhAyA micchaM vippaDivannA / [894] dasavidhe saMjame pannattA taM jahA- puDhavikAiyasaMjame jAva vaNassatikAiyasaMjame beiMdiyasaMjame teiMdiyasaMjame cauriMdiyasaMjame paMciMdiyasaMjame ajIvakAyasaMjame / dasavidhe asaMjame pannattA taM jahA- puDhavikAiyaasaMjame AukAiyaasaMjame teukAiasaMjame vAukAiyaasaMjame vaNassatikAiyaasaMjame jAva ajIvakAyaasaMjame / dasavidhe saMvare pannattA taM jahA- sotiMdiyasaMvare jAva phAsiMdiyasaMvare maNasaMvare vayasaMvare kAyasaMvare uvakaraNasaMvare sUcIkusaggasaMvare dasavidhe asaMvare pannattA taM jahA- sotiMdiyaasaMvare jAva sUcIkusaggaasaMvare / [895] dasahiM ThANehiM ahamaMtIti thaMbhijjA taM jahA jAtimaeNa vA kulamaNa vA jAva issariyamaeNa vA, nAgasuvaNNA vA me aMtiyaM havvamAgacchaMti, purisadhammAto vA me uttarie Ahodhie nANaMdasaNe samuppaNe / [896] dasavidhA samAdhI pa0 taM0- jahA- pANAtivAyaveramaNe musAvAyaveramaNe adinnAdANaveramaNe mehuNaveramaNe pariggahaveramaNe iriyAsamiti bhAsAsamiti esaNAsamiti AyANabhaMDamatta nikkhevaNA samitI, uccAra pAsavaNa khela siMdhANaga jalla pAriTThAvaNiyA samitI, ThANaM - 10 dasavidhA asamAdhI pannattA taM jahA- pANAtivAte jAva pariggahe, iriyA'samitI jAva uccAra-pAsavaNa-khelasiMdhANaga- jalla-pAriTThAvaNiyA'samitI / [897] dasavidhA pavvajjA pannattA (taM jahA ) [898] chaMdA rosA parijuNNA suviNA paDissutA ceva 1 sAraNiyA rogiNiyA aNADhitA devasaNNattI vacchAnubaMdhitA || [899] dasavidhe samaNadhamme pannattA taM jahA - khaMtI muttI ajjave bhaddave lAghave sacce saMjame tave ciyAe baMbhaceravAse dasavidhi veyAvacce pa0 taM0 jahA- AyariyaveyAvacce uvajjhAyaveyAvacce theraveyAvacce tavassiveyAvacce gilANaveyAvacce sehaveyAvacce kulaveyAvacce gaNaveyAvacce saMghaveyAvacce sAhammiyaveyAvacce | [900] dasavidhe jIvapariNAme pannattA taM jahA- gatipariNAme iMdiyapariNAme kasAyapariNAme sApariNAme jogapariNAme uvaogapariNAme nANapariNAme daMsaNapariNAme carittapariNAme veyapariNAme, dasavidhe ajIvapariNAme pannattA taM jahA- baMdhaNapariNAme gatipariNAme saMThANapariNAme bhedapariNAme vaNNapariNAme rasapariNAme gaMdhapariNAme phAsapariNAme agurulahupariNAme saddapariNAme / [901] dasavidhe aMtalikkhae asajjhAie pannattA taM jahA- ukkAvAte disidAdhe gajjite vijjute nigdhAte juvae jakkhAlitte dhUmiyA mahiyA rayugdhAte, [muni dIparatnasAgara saMzodhitaH ] [129] [ 3-ThANaM] Page #131 -------------------------------------------------------------------------- ________________ dasavidhe orAlie asajjhAie pannattA taM jahA- aTThi maMse soNite asuisAmaMte susANasAmaMte caMdovarAe sUrovarAe paDaNe rAyavaggahe uvassayassa aMto orAlie sarIrage / [902] paMcidiyA NaM jIvA asamArabhamANassa dasavidhe saMjame kajjati taM jahA- sotAmayAo sokkhAo avavarovettA bhavati, sotAmaeNaM dukkheNaM asaMjogettA bhavati jAva phAsAmaeNaM dukkheNaM asaMjogettA bhavati / paMciMdiyA NaM jIvA samArabhamANassa dasavidhe asaMjame kajjati taM jahA- sotAmayAo sokkhAo vavarovettA bhavati sotAmaeNaM dukkheNaM saMjogettA bhavati jAva phAsAmaeNaM dukkheNaM saMjogettA bhvti| [903] dasa suhumA pannattA taM jahA- pANasuhume paNagasuhume jAva siNehasuhume gaNiyasuhume bhaMgasuhame / [904] jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM gaMgA-siMdhu-mahAnadIo dasa mahAnadIo samappeMti, taM jahA- jauNA saraU AvI kosI mahI sata vitatthA vibhAsA erAvatI caMdabhAgA / jaMbuddIve dIve maMdarassa pavvayassa uttare NaM rattA-rattavatIo mahAnadIo dasa mahAnadIo samappeMti taM jahA- kiNhA mahAkiNhA nIlA mahAnIlA mahAtIrA iMdA iMdaseNA suseNA vAriseNA mahAbhogA / [905] jaMbuddIve dIve bharahe vAse dasa rAyahANao pa0 taM jahA- / [906] caMpA maharA vANArasI ya sAvatthi taha ya sAketaM / hatthiNaura kaMpillaM mihilA kosaMbi rAyagihaM / / [907] eyAsu NaM dasasu rAyahANIsu dasa rAyANo muMDA bhavettA jAva pavvaiyA taM jahA- bharahe sagare maghavaM saNaMkamAre saMtI kuMtha are mahApaume hariseNe jayanAme | ThANaM-10 [908] jaMbuddIve dIve maMdare pavvae dasa joyaNasayAiM uvveheNaM dharaNitale dasa joyaNasahassAI vikkhaMbheNaM uvariM dasajoyaNasayAI vikkhaMbheNaM dasadasAiM joyaNasahassAiM savvaggeNaM pannattA / [909] jaMbuddIve dIve maMdarassa pavvayassa bahumajjhadesabhAge imIse rayaNappabhAe puDhavIe uvarima-hehillesu khuDDagapataresu ettha NaM aTThapaesie rUyage pannattA jao NaM imAo dasa disAo pavahaMti taM jahA- paratthimA patthimadAhiNA dAhiNA dAhiNapaccatthimA paccatthimA paccatthimattarA uttarA uttarapuratthimA uDDhA ahA, etAsi NaM dasaNhaM disANaM dasa nAma-dhejjA pannattA (taM jahA-) [910] iMdA aggei jammA ya neratI vAruNI ya vAyavvA / somA IsANI ya vimalA ya tamA ya boddhavvA / / [911] lavaNassa NaM samuddassa dasa joyaNasahassAiM gotitthaviharite khette pannattA, lavaNassa NaM samuddassa dasa joyaNasahassAiM udagamAle pannattA, savvevi NaM mahApAtAlA dasadasAI joyaNasahassAI uvveheNaM pannattA, mUle dasa joyaNasahassAI vikkhaMbheNaM pannattA, bahumajjhadesabhAge egapaesiyAe seDhIe dasadasAiM joyaNasahassAI vikkhaMbheNaM pannattA, uvariM muhamUla dasa joyaNasahassAI vikkhaMbheNaM pannattA / tesi NaM mahApAtAlANaM kuDDA savvavairAmayA savvattha samA dasa joyaNasayAI bAhalleNaM pannattA, savveviM NaM khuddA pAtAlA dasa joyaNasatAiM uvveheNaM pannattA mUle dasadasAiM joyaNAiM vikkhaMbheNaM [muni dIparatnasAgara saMzodhita:] [130] [3-ThANaM Page #132 -------------------------------------------------------------------------- ________________ pannattA bahamajjhadesabhAge egapaesiyAe seDhIe dasa joyaNasatAI vikkhaMbheNaM pannattA uvariM mahamale dasadasAiM joyaNAI vikkhaMbheNaM pannattA, tesi NaM khuDDApAtAlANaM kuDDA savvavairAmayA savvattha samA dasa joyaNAI bAhalleNaM pannattA / [912] ghAyaisaMDagA NaM maMdarA dasajoyaNasayAI uvveheNaM dharaNItale desUNAI dasa joyaNasahassAI vikkhaMbheNaM uvariM dasa joyaNasayAI vikkhaMbheNaM pannattA pakkharavaradIvaDDhA NaM maMdarA dasa joyaNasayAI uvveheNaM evaM ceva / [913] savvevi NaM vaTTaveyaDDhapavvatA dasa joyaNasayAI uDDhaM uccatteNaM dasa gAuyasayAI uvveheNaM savvattha samA pallagasaMThitA dasa joyaNasayAI vikkhaMbheNaM pannattA / / [914] jaMbaddIve dIve dasa khettA pannattA taM jahA- bharahe eravate hemavate heraNNavate harivasse rammagavasse puvvavidehe avaravidehe devakurA uttarakurA / [915] mANusuttare NaM pavvate mUle dasa bAvIse joyaNasate vikkhaMbheNaM pa0 / [916] savveviM gaM aMjaNa-pavvatA dasa joyaNasayAiM uvveheNaM mUla dasa joyaNasahassAI vikkhaMbheNaM uvariM dasa joyaNasatAiM vikkhaMbheNaM pannattA, savvevi NaM dahimhapavvatA dasa joyaNasatAI uvveheNaM savvattha samA pallagasaMThitA dasa joyaNasahassAI vikkhaMbheNaM pannattA / savvevi NaM ratikarapavvatA dasa joyaNasatAI uDDhaM uccatteNaM dasagAuyasatAI uvveheNaM savvattha samA jhallarisaMThitA dasa joyaNasahassAI vikkhaMbheNaM pannattA / / [917] ruyagavare NaM pavvate dasa joyaNasayAI uvveheNaM mUle dasa joyaNasahassAI vikkhaMbheNaM uvariM dasa joyaNasatAiM vikkhaMbheNaM pannattA, evaM kaMDalavarevi / [918] dasavihe daviyANuoge pannattA taM jahA- daviyANuoge mAuyANuoge egaTThiyANuoge ThANaM-10 karaNANuoge appitaNappite bhAvitAbhAvite bAhirAbAhire sAsatAsAsate tahanANe atahanANe / ___ [919] camarassa NaM asuriMdassa asurakumAraraNNo tigichikUDe uppAtapavvate mUle dasa bAvIse joyaNasate vikkhaMbheNaM pannattA / __ camarassa NaM asuriMdassa asurakumAraraNNo somassa mahAraNNo somappabhe uppAtapavvate dasa joyaNasayAI uDDhe uccatteNaM dasa gAuyasatAiM uvveheNaM male dasa joyaNasayAI vikkhaMbheNaM pannattA / camarassa NaM ariMdassa asurakumAraraNNo jamassa mahAraNNo jamappabhe uppAtapavvate evaM ceva, evaM varuNassavi, evaM vesamaNassavi / balissa NaM vairoyaNiMdassa vairoyaNaraNNo ruyagiMde uppAtapavvate mUle dasa bAvIse joyaNasate vikkhaMbheNaM pannattA / balissa NaM vairoyaNiMdassa vairoyaNaraNNo somassa evaM ceva jaghA camarassa logapAlANaM taM ceva balissavi / gharaNassa NaM nAgakumAriMdassa nAgakumAraraNNo dharaNappabhe uppAtapavvate dasa joyaNasayAI uDDhaM uccatteNaM dasa gAuyasatAI uvveheNaM mUle dasa joyaNasatAI vikkhaMbheNaM / [muni dIparatnasAgara saMzodhita:] [131] [3-ThANa] Page #133 -------------------------------------------------------------------------- ________________ gharaNassa NaM nAgakumAriMdissa nAgakumAraraNNo kAlavAssa mahAraNNo mahAkAlappabhe uppAtapavvate joyaNasayAI uDDhaM uccatteNaM evaM ceva, evaM jAva saMkhavAlassa, evaM bhUtANaMdassavi, evaM logapAlaNavi se jahA dharaNassa evaM jAva thaNitakumArANaM salogapAlANaM bhANiyavvaM, savvesiM uppAyapavvayA bhANiyavvA sariNAmagA | sakkassa NaM deviMdassa devaraNNo sakkappabhe uppAtapavvate dasa joyaNasahassAI uDDhaM uccatteNaM dasa gAuyasahassAiM uvveheNaM mUle dasa joyaNasahassAI vikkhaMbheNaM pannattA / sakkassa NaM deviMdassa devaraNNo somassa maharaNNo jaghA sakkassa taghA savvesiM logapAlANaM savvesiM ca iMdANaM jAva accayatti, savvesiM pamANamegaM / [920] bAyaravaNassaikAiyANaM ukkoseNaM dasa joyaNasayAI sarIrogAhaNA pannattA, jalacara-paMciMdiyatirikkhajoNiyANaM ukkoseNaM dasa joyaNasatAiM sarIrogAhaNA pa0 uraparisappa-thalacara-paMcidiyatirikkhajoNiyANaM ukkoseNaM dasa joyaNasatAI sarIrogAhaNA pannattA / [921] saMbhavAo NaM arahAto abhinaMdaNe arahA dasahiM sAgarovamakoDisatahassehiM vItikkaMtehiM samppanne / [922] dasavihe anaMtae pannattA taM jahA- nAmAnaMtae ThavaNANaMtae davvANaMtae gaNaNANaMtae paesANaMtae egatoNatae duhatoNaMtae desavitthArANaMtae savvitthirANaMtae sAsatANatae / [923] uppAyapuvvassa NaM dasa vatthU pannattA atthinatthippavAyapuvvassa NaM dasa cUlavatthU pannattA / [924] dasavihA paDisevaNA pannattA taM jahA- / [925] dappa pamAya'NAbhoge Aure AvatIs ya / saMkite sahasakkAre bhayappaosA ya vImaMsA / / ThANaM-10 [926] dasa AloyaNAdosA pannattA taM jahA- | [927] AkaMpaittA aNumANaittA jaM dilu bAyaraM ca suhumaM vA | ___ chaNNaM saddAulagaM bahujaNa uvvattaM tassevI / / [928] dasahiM ThANehiM saMpanne aNagAre arihati attadosamAloettae taM jahA- jAisaMpaNNe kulasaMpaNNe evaM jadhA aTThANe jAva khaMte daMte amAyI apacchANtAvI, dasahiM ThANehiM saMpaNNe aNagAre arihati AloyaNaM paDicchittae taM jahA- AyAravaM AhAravaM jAva avAyadaMsI piyadhamme daDhadhamme / dasavidhe pAyacchitte pannattA taM jahA- AloyaNArihe jAva aNavaDhappArihe pAraMciyArihe / [929] dasavidhe micchatte pannattA taM jahA- adhamme dhammasaNNA, dhamme adhammasaNNA, amagge maggasaNNA, magge ummaggasaNNA, ajIves jIvasaNNA, jIves ajIvasaNNA, asAhus sAhasaNNA, sAsu asAhasaNNA, amuttesu muttasaNNA, muttesu amuttasaNNA / [930] caMdappabhe NaM arahA dasa pavvasatasahassAiM savvAuyaM pAlaittA siddhe jAva savvadukkhappahINe, [muni dIparatnasAgara saMzodhita:] [132] [3-ThANa] Page #134 -------------------------------------------------------------------------- ________________ dhamme NaM arahA dasa vAsasayasahassAiM savvAuyaM pAlaittA siddhe jAva ppahINe mI NaM arahA dasa vAsasahassAiM savvAuyaM pAlaittA siddhe jAva ppahINe / purisasIhe NaM vAsudeve dasa vAsasayasahassAiM savvAuyaM pAlaittA chaTTIe tamA puDhavI neraiyattAe uvavaNe, mI NaM arahA dasa dhaNUi uDDhaM uccatteNaM dasa ya vAsasayAiM savvAuyaM pAlaittA siddhe jAva ppahINe / kaNhe NaM vAsudeve dasa ghaNUI uDDhaM uccatteNaM dasa ya vAsasayAiM savvAuyaM pAlaittA taccAe vAluyappabhAe puDhavIe neraiyattAe uvavaNNe / [931] dasavihA bhavaNavAsI devA pannattA taM jahA - asurakumArA jAva thaNiyakumArA sa NaM dasavidhANaM bhavaNavAsINaM devANaM dasa ceiyarukkhA pannattA ( taM jahA ) - / [932] assattha sattivaNNe sAmali uMbara sirIsa dahivaNNe / vaMjula - palAsa-vagghA ta ya kaNiyArarukkhe || sokkhe pannattA (taM jahA ) - Arogga dIhamAuM aDDhejjaM kAma bhoga saMtose / atthi suhabhoga nikkhammameva tatto aNAvAhe / / [935] dasavidhe uvaghAte pannattA taM jahA- uggamovaghAte uppayaNovaghAte esaNovaghAte parikammovaghAte pariharaNovaghAte nANovaghAte daMsaNovaghAte carittovaghAte aciyattovaghAte sArakkhaNovaghAte, dasavidhA visohI pannattA taM jahA uggamavisohI uppAyaNavisohI jAva sArakkhaNavisohI / [936] dasavidhe saMkilese pannattA taM jahA uvahisaMkilese uvassayasaMkilese kasAyasaMkile se bhattapANasaMkilese maNasaMkilese vaisaMkilese kAyasaMkilese nANasaMkilese dasaNasaMkilese carittasaMkilese / dasavihe asaMkilese pannattA taM jahA- uvahiasaMkilese jAva carittaasaMkilese / ThANaM- 10 [ 933] dasavidhe [934] [937] dasavidhe bale pannattA taM jahA- sotiMdiyabale jAva phAMsidiyabale nANabale daMsaNabale carittabale tavabale vIriyabale / [938] dasavihe sacce pannattA (taM jahA) [939] jaNavaya sammaya ThavaNA nAme rUve paDuccasacce ya / vavahAra bhAva joge dasame ovammasacce ya || [ 940] dasavidhe mose pannattA (taM jahA ) - [941] kodhe mAne mAyA lobhe pijje taheva dose ya / hAsa mae akkhAiya uvadhAta nissite dasame // [942] dasavidhe saccAmose pannattA taM jahA- uppannamIsae vigatamIsa uppannavigatamIsae jIvamIsae ajIvamIsae jIvAjIvamIsae anaMtamIsae parittamIsae addhAmIsae addhaddhAmIsae / [ muni dIparatnasAgara saMzodhitaH ] [133] [ 3-ThANaM] Page #135 -------------------------------------------------------------------------- ________________ dAsa [943] diTThivAyassa NaM dasa nAmadhejjA pannattA taM jahA- diTThivAeti vA heuvAeti vA bhUyavAeti vA taccAvAeti vA sammAvAeti vA dhammAvAeti vA bhAsAvijaeti vA pavvagateti vA anujogagateti vA savvapANabhUtajIvasattasuhAvaheti vA / [944] dasavidhe satthe pannattA (taM jahA)[945] satthamaggI visaM loNa siNeho khAramaMbilaM / duppautto maNo vAyA kAo bhAvo ya aviratI / / [946] dasavihe dose pannattA (taM jahA)[947] tajjAtadose matibhaMgadosa pasatthAradose pariharaNadose / salakkhANa-kkAraNa-heudose saMkAmaNaM niggaha-vatthadose / / [948] dasavidhe visese pannattA (taM jahA)[949] vatthu tajjAtadose ya dose egaTThieti ya kAraNe ya par3appaNNe / dose niccehiya aTThame attaNA uvaNIte ya viseseti ya te dasa / / [950] dasavidhe suddhavAyANuoge pannattA taM jahA- caMkAre maMkAre piMkAre seyaMkAre egatte pudhatte saMjUhe saMkAmitte bhinna | [951] dasavihe dANe pannattA (taM jahA)[952] anukaMpA saMgahe ceva bhaye kAluNieti ya lajjAe gAraveNaM ca / ahamme uNa sattame dhamme ya aTThame vRtte kAhIti ya kaMtati ya / / [953] dasavidhA gatI pannattA taM jahA- nirayagatI nirayaviggahagatI tiriyagatI tiriyaviggahagatI [maNuyagatI maNuyaviggahagatI devagatI devaviggahagatI] siddhigatI siddhiviggahagatI | [954] dasa muMDA pannattA taM jahA- sautidiyamuMDe [cakkhiMdiyamuMDe dhANiMdiyamuMDe jibbhiMdiyamuMDe] phAsiMdiyamuMDe kohamuMDe [mANamuMDe mAyAmuMDe] lobhamuMDe siramuMDe / [955] dasavidhe saMkhANe pannattA (taM jahA)[956] parikammaM vavahAro rajja rAsI kalA-savaNNe ya / jAvaMtAvati vaggo dhaNNo ya taha vaggavaggovi kappo ya / / ThANaM-10 [957] dasavidhe paccakkhANe pannattA (taM jahA)[958] aNAgayamatikkaMtaM koDIsahiyaM niyaMTitaM ceva sAgAramaNAgAraM / parimANakaDaM niravasesaM saMkeyagaM ceva addhAe paccakkhANaM dasavihaM t / / [959] dasavihA sAmAyArI pannattA (taM jahA)[960] icchA micchA tahakkAro AvassiyA ya nisIhiyA ApucchaNA ya paDipucchA / chaMdaNA ya nimaMtaNA uvasaMpayA ya kAle sAmAyArI dasavihA u / / [961] samaNe bhagavaM mahAvIre chaumatthakAliyAe aMtimarAiyaMsI ime dasa mahAsumiNe pAsittA NaM paDibuddhe taM jahA- egaM ca NaM mahaM ghorarUvadittadharaM tAlapisAyaM sumiNe parAjittaM pAsittA NaM paDibuddhe, egaM ca NaM mahaM sukkilapakkhagaM puMsakoilagaM sumiNe pAsittA NaM paDibuddhe, egaM ca NaM mahaM [muni dIparatnasAgara saMzodhita:] [134] [3-ThANa] Page #136 -------------------------------------------------------------------------- ________________ cittavicittapakkhagaM puMsakoilaM suviNe pAsittA NaM paDibuddhe, egaM ca NaM mahaM dAmadugaM savvaM rayaNAmayaM sumiNe pAsittA NaM paDibuddhe, egaM ca NaM mahaM setaM govaggaM sumiNe pAsittA NaM paDibuddhe, ___egaM ca NaM mahaM paumasaraM savvao samaMtA kusumitaM sumiNe pAsittA NaM paDibuddhe, egaM ca NaM mahaM diNayaraM teyasA jalaMtaM sumiNe pAsittA NaM paDibuddhe egaM ca NaM mahaM hariveruliya-vaNNAbheNaM niyaeNamaMteNaM mANusuttaraM pavvattaM savvato samaMtA AveDhiyaM pariveDhiyaM sumiNe pAsittA NaM paDibuddhe, egaM ca NaM mahaM maMdare pavvate maMdaracUliyAe uvariM sIhAsaNavaragayamattANaM samiNe pAsittA NaM paDibuddhe / jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM ghorarUvadittadharaM tAlapisAyaM sumiNe parAjitaM pAsittA NaM paDibuddhe taNNaM samajeNaM bhagavatA mahAvIreNaM mohaNijje kamme mUlao ugghAite, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM sakkilapakkhagaM paMsakoilagaM samiNe pAsittA NaM paDibuddhe taNNaM samaNe bhagavaM mahAvIre sakkajjhANovagae viharai, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM cittavicittapakkhagaM pusakoilaM suviNe pAsittA NaM paDibuddhe taNNaM samaNe bhagavaM mahAvIre susamaya-parasamayiyaM cittavicittaM dvAlasaMgaM gaNipiDagaM Adhaveti paNNaveti parUveti daMseti nidaMseti uvadaMseti taM jahA- AyAraM jAva didvivAyaM, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM dAmadgaM savvarayaNA mayaM samiNe pAsittA NaM paDibuddhe taNNaM samaNe bhagavaM mahAvIre duvihaM dhammaM paNNaveMti taM jahA- agAradhamma ca, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM setaM govaggaM sumiNe pAsittA NaM paDibuddhe taNNaM samaNassa bhagavao mahAvIrassa cAuvvaNNAiNNe saMghe taM jahA- samaNA samaNIo sAvagA sAviyAo, jaNNaM samaNe bhagavaM mahAvIre evaM ca NaM mahaM paumasaraM savvao samaMtA kusumitaM sumiNe pAsittA NaM paDibuddhe taNNaM samaNe bhagavaM mahAvIre cauvvihe deve paNNaveti taM jahA- bhavaNavAsI vANamaMtare joisie vemANie, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM sAgaraM ummI-vIcI-jAva paDibuddhe taM NaM samaNeNaM bhagavatA mahAvIreNaM aNAdie aNavadagge dIhamaddhe cAuraMte saMsArakaMtAre tiNNe, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM diNayaraM jAva paDibuddhe taNNaM samaNassa bhagavao mahAvIrassa anaMte anuttare jAva samppaNNe, jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM hari-veruliya jAva paDibuddhe taNNaM samaNassa bhagavao mahAvIrassa sadevamaNayAsura loge urAlA kitti-vaNNa-saddasilogA parigavvaMti-iti khala samaNe bhagavaM mahavIre iti0 jaNNaM samaNe bhagavaM mahAvIre egaM ca NaM mahaM maMdare pavvate maMdaracUliyAe uvariM jAva paDibuddhe taNNaM samaNe bhagavaM mahAvIre sadevamaNyAsurAe parisAe majjhagate kevalipannattaM dhammaM Adhaveti paNNavetti jAva uvadaMseti / ThANaM-10 [962] dasavidhe sarAgasammaiMsaNe pannattA (taM jahA)[963] nisagguvaesaruI ANAruI suttabIyarui meva / abhigama vitthArarUI kiriyA-saMkheva-dhammaruI / / [964] dasa saNNAo pannattAo taM jahA-AhArasaNNA jAva pariggahasaNNA, kohasaNNA jAva lobhasaNNA logasaNNA ohasaNNA / neraiyANaM dasa saNNAo evaM ceva, evaM niraMtaraM jAva vemANiyANaM / [965] neraiyA NaM dasavidhaM veyaNaM paccaNabhavamANA viharaMti taM jahA- sItaM usiNaM khudhaM pivAsaM kaMDu parajjhaM bhayaM sogaM jaraM vAhiM / [muni dIparatnasAgara saMzodhita:] [135] [3-ThANa] Page #137 -------------------------------------------------------------------------- ________________ [966] dasa ThANAiM chaumatthe savvabhAveNaM na jANati na pAsati taM jahA- dhammatthikAyaM jAva vAtaM, ayaM jiNe bhavissati vA na vA bhavissati ayaM savvadukkhANamaMtaM karessati vA na vA karessati, etANi ceva uppannanANadaMsaNadhare arahA jAva ayaM jiNe bhavissati vA na vA bhavissati ayaM savvadukkhANamaMtaM karessati vA na vA karessati / [967] dasa dasAo pannattAo taM jahA- kammavivAgadasAo uvAsagadasAo aMtagaDadasAo anuttarovavAiyadasAo AyAradasAo paNhAvAgaraNadasAo baMdhadasAo dogiddhi dasAo dIhadasAo saMkheviyadasAo, kammavivAgadasANaM dasa ajjhayaNA pa0 [968] miyAputte ya gottAse aMDe sagaDeti yAvare mAhaNe naMdiseNe / sorie ya uduMbare sahasuddAhe Amalae kumAre lecchaI iti / / [969] uvAsagadasANaM dasa ajjhayaNA pannattA ( taM jahA ) - [970] ThANaM- 10 ANaMde kAmadeve A gAhAvaticUlaNIpitA surAdeve cullasatae / gAhAvati kuMDakolie saddAlaputte mahAsatae naMdinIpiyA leiyApitA || [971] aMtagaDadasANaM dasa ajjhayaNA pannattA (taM jahA ) - [972] nami mAtaMge somile rAmagutte suMdasaNe ceva jamAlI ya magAlI y| kiMkase cillae ti ya phAle aMbaDaputte ya emete dasa AhitA / / [973] aNuttarovavAtiyadasANaM dasa ajjhayaNA pannattA (taM jahA)[974] isidAse ya ghaNNe ya suNakkhatte kAtie ti ya saMThANe sAlibhadde y| ANaMde tetalI ti ya dasaNNabhadde atimutte emete dasa AhiyA / / [975] AyAradasANaM dasa ajjhayaNA paNNattA taM jahA vIsaM asamAhiTThANA, egavIsaM sabalA, tettIsa AsAyaNAo, aTThavihA gaNisaMpayA, dasa cittasamAhiTThiNA, egArasa uvAsagapaDimAo, bArasa bhikkhupaDimAo, pajjosavaNAkappo, tIsaM mohaNijjaTThANA, AjAiTThANaM, paNhAvAgaraNadasANaM dasa ajjhayaNA pannattA taM jahA uvamA, saMkhA, isibhAsiyAI, Ayariya- bhAsiyAiM, mahAvIrabhAsiAI, khomagapasiNAI, komalapasiNAI, adyAgapasiNAI, aMguTThapasiNAI, bAhupasiNAiM / baMdhadasANaM dasa ajjhayaNA pannattA taM jahA- baMdhe ya, mokkhe ya, devaDDhi dasAramaMDalevi ya, AyariyavippaDivattI, uvajjhAyavippaDivattI, bhAvaNA, vimuttI, sAto, kamme, dogeddhidasANaM dasa ajjhayaNA pannattA taM jahA- vAe, vivAe, uvavAte, sukhette, kasiNe, bAyAlIsaM sumiNA, tIsaM mahAsumiNA, bAvattariM savvasumiNA, hAre, rAme gutte ya emete dasa AhitA, [ muni dIparatnasAgara saMzodhitaH ] [136] [ 3-ThANaM] Page #138 -------------------------------------------------------------------------- ________________ dIhadasANaM dasa ajjhayaNA pannattA taM jahA- caMde, sUre, ya sukke, ya siridevI, pabhAvatI, dIvasamuddovavattI, bahUputtI, maMdaretI, ya there saMbhUtivijae, ya there pamha, UsAsanIsAse, saMkheviyadasANaM dasa ajjhayaNA pannattA taM jahA- khuiDiyA vimANapavibhattI, mahalliyA vimANapavibhattI, aMgaliyA, vaggaliyA, vivAhacUliyA, aruNovavAte, varuNovavAte, garulovAvate, velaMdharovavAte, vesamaNovavAte / [976] dasa sAgarovamakoDAkoDIo kAlo osappiNIe, dasa sAgarovamakoDAkoDIo kAlo ussappiNIe | [977] dasavidhA neraiyA pannattA taM jahA- anaMtarovavaNNA paraMparovavaNNA aNaMtarAvagADhA paraMparAvagADhA aNaMtarAhAragA paraMparAhAragA aNaMtarapajjattA paraMparapajjattA carimA avarimA, evaM-niraMtaraM jAva vemANiyA / cautthIe NaM paMkappamAe paDhavIe dasa nirayAvAsasata-sahassA pannattA, rayaNappabhAe paDhavIe jahanneNaM neraiyANaM dasavAsasahassAI ThitI pannattA, cautthIe NaM paMkappabhAe puDhavIe ukkoseNaM neraiyANaM dasa sAgarovamAI ThitI paNNatA, paMcamAe NaM ghUmappabhAe puDhavIe jahanneNaM neraiyANaM dasa sAgarovamAiM ThitI pannattA, asurakumArANaM jahanneNaM dasa vAsasahahassAI ThitI pannattA, evaM jAva thaNiyakumArANaM bAyaravaNassatikAiyANaM ukkoseNaM dasavAsa-sahassAI ThitI pannattA / vANamaMtarANaM devANaM jahanneNaM dasa vAsa-sahassAI ThitI pannattA / baMbhaloge kappe ukkoseNaM devANaM dasa sAgarovamAI ThitI pannattA, laMtae kappe devANaM jahaNNeNaM dasa sAgarovamAiM ThitI pannattA / [978] dasahiM ThANehiM jIvA AgamesibhaddatAe kammaM pagareMti, taM jahA- anidANatAe, didvisaMpaNNatAe, jogavAhitAe, khaMtikhamaNatAe, jitiMdiyatAe, amAillatAe, apAsatthatAe, susAmaNNatAe, pavayaNavacchallatAe, pavayaNaubbhAvaNatAe / ___ [979] dasavihe AsaMsappaoge pannattA taM jahA- ihalogAsaMsappaoge, paralogAsaMsappaoge, dahaologAsaMsappaoge, jIviyAsaMsappaoge, maraNAsaMsappaoge, kAmAsaMsappaoge, bhogAsaMsappaoge, lAbhAsaMsappaoge, pUyAsaMsappaoge, sakkArAsaMsappaoge / [980] dasavidhe dhamme pannattA taM jahA- gAmadhamme nagaradhamme raddadhamme pAsaMDadhamme kuladhamme gaNadhamme saMghadhamme suyadhamme carittadhamme atthikAyadhamme / [981] dasa therA pannattA taM jahA- gAmatherA nagaratherA raTThatherA pasatthatherA kulatherA gaNatherA saMghatherA jAtitherA suatherA pariyAyatherA / [982] dasa puttA pannattA taM jahA- attae khettae diNNate viNNae urase mohare soMDIre saMvuDDhe uvayAite dhammaMtevAsI / ThANaM-10 [983] kevalissa NaM dasa aNuttarA pannattA taM jahA- anuttare nANe, anuttare daMsaNe, anuttare caritte, anuttare tave, anutare vIrie, anuttarA khaMtI, anuttarA muttI, anuttare ajjave, anuttare maddave anuttare lAghave / [muni dIparatnasAgara saMzodhita:] [137] [3-ThANaM] Page #139 -------------------------------------------------------------------------- ________________ [984] samayakhette NaM dasa kurAo pannattAo taM jahA - paMca devakurAo paMca uttarakurAo, tattha NaM dasa mahatimahAlayA mahAdumA pannattA taM jahA- jambU sudaMsaNA, dhAyairukkhe, mahAdhAyairukkhe, paumarukkhe, mahApaumarukkhe, paMca kUDasAmalIo tattha NaM dasa devA mahiDDhiyA jAva parivasaMti, taM jahAaNADhite jaMbuddIvAdhipatI sudaMsaNe piyaMdasaNe poMDarIe mahApoMDarIe paMca garulA veNudevA / [985] dasahiM ThANehiM ogADhaM dussamaM jAMNejjA, taM jahA - akAle varisai kAle na varisai asAhU pUijjaMti sAhU na pUijjati gurusu jaNo micchaM paDivaNNo amaNuNNA saddA jAva phAsA / dasahiM ThANehiM ogADhaM susamaM jANejjA taM jahA - akAle na varisati jAva maNuNNA rasA maNNA phAsA | [986] susamasusamAe NaM samAe dasavihA rukkhA uvabhogattAe havvamAgacchaMti ( taM jahA ) - / [987] mataMgayA ya bhiMgA tuDitaMgA dIva joti cittaMgA I cittarasA maNiyaMgA hAgArA aNiyaNA ya || [988] jaMbuddIve dIve bhArahe vAse tItAe ussappiNIe dasa kulagarA hutthA / (taM jahA)[989] sayaMjale sayAU ya anaMtaseNe ya ajitaseNe ya I kakkaseNe bhImaseNe mahAbhImaseNe ya sattame daDharahe dasarahe sayarahe / / [990] jaMbuddIve dIve bhArahe vAse AgamIsAe ussappiNIe dasa kulagarA bhavissaMti taM jahAsImaMkare sImaMdhare khemaMkare khemaMdhare vimalavAhaNe saMmutI paDisute daDhadhaNU dasadhaNU satadhaNU / [991] jaMbuddIve dIve maMdarassa pavvayassa puratthime NaM sItAe mahAnaIe ubhaokUle dasa vakkhArapavvatA pannattA taM jahA- mAlavaMte cittakUDe pamhakUDe naliNakUDe egasele tikUDe vesamaNakUDe aMjaNe mAyaMjaNe somaNase / jaMbuddIve dIve maMdarassa pavavayassa paccatthime NaM sIodAe mahAnaIe ubhaokUle dasa vakkhArapavvatA pannattA taM jahA - vijjuppabhe akAvato pamhAvatI AsIvize suhAvahe caMdapavvate sUrapavvate nAgapavavate devapavvate gaMdhamAyaNe evaM ghAyaisaMDapuratthimaddhevi vakkhArA bhANiyavvA jAva pukkharavaradIvaDDhapaccatthimaddhe / [992] dasa kappA iMdAhiTThiyA pannattA taM jahA- sohamme jAva sahassAre, pANate, accute, etesu NaM dasa kappe dasa iMdA pannattA taM jahA- sakke IsANe jAva acute / etesi NaM dasahaM iMdANaM dasa parijANiyA vimANA pannattA taM jahA- pAlae pupphae jAva vimalavare savvatobhadde / [993] dasadasamiyA NaM bhikkhupaDimA egeNa rAtiMdiyasateNaM addhachaTThehi ya bhikkhAsatehiM ahAsuttaM jAva ArAhiyA yAvi bhavati / [994] dasavidhA saMsArasamAvaNNagA jIvA pa0 taM0 paDhamasamayaegiMdiyA apaDhamasamayaegiMdiyA evaM jAva apaDhamasamayapaMciMdiyA / ThANaM - 10 jAva dasavidhA savvajIvA pannattA taM jahA- puDhavikAiyA jAva vaNassaikAiyA beiMdiyA paMceMdiyA aNiMdiyA, ahavA dasavidhA savvajIvA pannattA taM jahA- paDhamasamayaneraiyA apaDhamasamayaneraiyA jAva apaDhamasamayadevA paDhamasamayasiddhA apaDhamasamayasiddhA / [muni dIparatnasAgara saMzodhitaH ] [138] [3-ThANaM] Page #140 -------------------------------------------------------------------------- ________________ [995] vAsasatAuyassa NaM parisassa dasa dasAo pannattAo (taM jahA)[996] bAlA kiDDA maMdA balA paNNA hAyaNI / __ pavaMcA pabbhArA mammahI sAyaNI tadhA / / [997] dasavidhA taNavaNasatikAiyA pa0 taM0 mUle kaMde jAva pupphe phale bIye / [998] savvAovi NaM vijjAharaseDhIo dasa-dasa joyaNAI vikkhaMbheNaM pannattA savvAovi NaM AbhiogaseDhIo dasa-dasa joyaNAI vikkhaMbheNaM pannattA / [999] gevijjagavimANA NaM dasa joyaNasayAI uDDhaM uccatteNaM pannattA / [1000] dasahiM ThANehiM saha teyasA bhAsaM kujjA, taM jahA- kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA, se ya accAsAtite samANe parikavite, tassa teyaM nisirejjA, se taM paritAveti, se taM paritAvettA tAmeva saha teyasA bhAsaM kujjA / kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA se ya accAsAtite samANe deve parikavie tassa teyaM nisirejjA se taM paritAveMti se taM paritAvettA tAmeva saha teyasA bhAsaM kujjA / kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA, se ya accAsAtite samANe parikavite deve vi ca parikavite te dahao paDiNNA tassa teyaM nisirejjA te taM paritAveMti te taM paritAvettA tAmeva saha teyasA bhAsaM kujjA | kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA se ya accAsAtite samANe parikavie tassa teyaM nisirejjA tattha phoDA saMmacchaMti te phoDA bhijjati te phoDA bhiNNA samANA tAmeva saha teyasA bhAsaM kujjA / __ kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA se ya accAsAtite samANe deve parikavie tassa teyaM nisirejjA tattha phoDA saMmacchati te phoDA bhijjaMti te phoDA bhiNNA samANA tAmeva saha teyasA bhAsaM kujjA / kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA se ya accasAtite samANe parikuvie devevi ya parikuvie te duhao paDiNNA tassa teyaM nisirejjA tattha phoDA saMmucchaMti te phoDA bhijjati te phoDA bhiNNA samANA tAmeva saha teyasA bhAsaM kujjA / kei tahArUvaM samaNaM vA mAhaNaM vA accAsatejjA se ya accAsAtite samANe parikavie tassa teyaM nisirejjA tattha phoDA saMmacchaMti sesaM taheva jAva bhAsaM kajjA / kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtejjA se ya accAsAtite samANe deve parikavie tassa teyaM nisirejjA tattha phoDA saMmucchati te phoDA bhijjati tattha pulA saMmucchaMti te pulA bhijjaMti te pulA bhiNNA samANA tAmeva saha teyasA bhAsaM kujjA ete tinni AlAvagA bhANitavvA | __ kei tahArUvaM samaNaM vA mAhaNaM vA accAsAtemANe teyaM nisirejjA se ya tattha no kammati no pakammati aMciyaM aMciyaM kareti karettA AyAhiNapayAhiNaM kareti karettA uDDhaM vehAsaM uppatati uppatettA ThANaM-10 se NaM tato paDihate paDiNiyattati paDiNiyattitA tameva sarIragaM aNudaha-mANe-aNudahamANe saha teyasA bhAsaM kujjA-jahA vA gosAlassa maMkhaliputtassa tavetee / [muni dIparatnasAgara saMzodhita:] [139] [3-ThANa] Page #141 -------------------------------------------------------------------------- ________________ [1001] dasa accheragA pannattA (taM jahA)[1002] uvasagga gabbhaharaNaM itthItitthaM abhAviyA parisA / kaNhassa avarakaMkA uttaraNaM caMdasarANaM / / [1003] harivaMsakulappattI camaruppAto ya aTThayasiddhA / assaMjates pUA dasavi aNaMteNaM kAleNa / / [1004] imIse NaM rayaNappabhAe paDhavIe rayaNe kaMDe dasa joyaNasayAI bAhalleNaM pannattA / imIse NaM rayaNappabhAe paDhavIe vaire kaMDe dasa joyaNasayAI bAhalleNa pannattA evaM verulie lohitakkhe masAragalle haMsagabbhe pulae sogaMdhie jotirase aMjaNe aMjaNapulae ratayaM jAtarUve aMke phalihe riTe jahA rayaNe tahA solasavidhA bhANitavvA / [1005] savvevi NaM dIva-samuddA dasa joyaNasayAiM uvveheNaM pannattA / savvevi NaM mahAdahA dasa joyaNAI uvveheNaM pannattA / savvevi NaM salilakuMDA dasa joyaNAI uvveheNaM paNNattA / sItA-sItoyA NaM mahAnaIo muhamUle dasa-dasa joyaNAI uvveheNaM pannattAo | [1006] kattiyAnakkhatte savvabAhirAo maMDalAo dasame maMDale cAraM carati / aNurAdhAnakkhatte savvabhaMtarAo maMDalAo dasame maMDale cAraM carita / [1007] dasa nakkhattA nANassa viddhikarA pannattA (taM jahA)[1008] migasiramaddA pusso tiNNi ya pavvAiM mUlassesA / hattho cittA ya tahA dasa viddhikarAiM nANassa / / [1009] cauppayathalayarapaMciMdiyatirikkhajoNiyANaM dasa jAti-kulakoDi-joNiyamuhasatasahassA pannattA, uraparisappathalayarapaMcidiyarikkhajoNiyANaM dasa jAti-kulakoDijoNipamahasatasahassA pannattA | [1010] jIvA NaM dasaThANavivvattite poggale pAvakammattAe ciNiMsu vA ciNaMti vA ciNissaMti vA taM jahA- paDhamasamayaegidiyanivvattie jAva apaDhamasamaya paMciMdiyanivvattie, evaM ciNaMuvaciNaM-baMdha-udIra-veya taha nijjarA ceva / dasapaesiyA khaMdhA anaMtA pannattA dasapaesogADhA poggalA anaMtA pannattA dasasamayaThitIyA poggalA anaMtA pannattA dasaguNakAlagA poggalA anaMtA pannattA evaM vaNNehiM gaMdhehiM rasehiM phAsehiM dasaguNalukkhA poggalA anaMtA pannattA / dasamaM ThANaM samattaM. muni dIparatnasAgareNa saMzodhitaH sampAditazca dasamaM ThANaM samattaM |3| taiyaM aMgasutaM-ThANaM samattaM | [muni dIparatnasAgara saMzodhita:] [140] [3-ThANaM]