SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ समणाणं निग्गंथाणं जे केइ उवसग्गा उप्पज्जिहिंति तं जहा- दिव्वा वा माणसा वा तिरिक्खजोणिया वा ते सव्वे सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियास्सिइ, तए णं से भगवं अणगारे भविस्सति-इरियासमिते भासासमिते एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउ-सजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स द्वालसहिं संवच्छरेहिं वीतिक्कंतेहिं तेरसहिं य पक्खेहिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अनुत्तरेणं नाणेणं जहा भावणाते केवल-वरनाणदंसणे समुप्पजिहिति जिणे भविस्सति केवली सव्वण्णू सव्वदरिसी सणेरइय जाव पंच महव्वयाई सभावणाई छच्च जीवणिकाए धम्म देसेमाणे विहरिस्सति । से जहाणामए अज्जो! मए समणाणं निग्गंथणाणं एगे आरंभठाणे पन्नत्ते, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं एगं आरंभठाणं पण्णवेहिति, से जहाणामए अज्जो मए समणाणं निग्गंथाणं दुविहे बंधणे पन्नत्ता तं जहा- पेज्जबंधणे य दोसबंधणे य, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं दुविहे बंधणं पण्णवेहिति तं जहापेज्जबंधणं च दोसबंधणं च, से जहाणामए अज्जो मए समणाणं निग्गंथाणं तओ दंडा पन्नत्ता तं जहा- मणदंडे वयदंडेकायदंडे एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं तओ दंडे पण्णवेहिति तं जहा- मणोदंडं वयदंडं कायदंडं । से जहाणामए अज्जो मए समणाणं निग्गंथाणं चत्तारि कसाया पण्णत्ता तं जहाकोहकसाए जाव लोभकसाए, पंच कामगणे प० तं० छज्जीवनिकाया पन्नत्ता तं जहा- पुढविकाइया जावसद्दे जाव फासे ठाणं-९ तसकाइया, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं छज्जीव-णिकाए पण्णवेहिति तं जहापुढविकाइए जाव तसकाइए | से जहाणामए अज्जो मए समणाणं निग्गंथाणं सत्त भयहाणा पन्नत्ता, अट्ठ मयट्ठाणे, नव बंभ-चेरगुत्तीओ, दसविधे समणधम्मे, एवं जाव तेत्तीसमासातणाउत्ति ।। से जहाणामए अज्जो मए समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अनवाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे जाव लद्धावलद्धवित्तीओए पण्णत्ताओ, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं नग्गभावं जाव लद्धावद्धवित्ती पण्णवेहिति । से जहाणाणए अज्जो! मए समणाणं निग्गंथाणं आधाकम्मिएति वा उद्देसिएति वा मीसज्जाएति वा अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे अणिसटे अभिहडंति वा कंतारभत्तेति वा दुब्भिक्खमत्तेति वा गिलाणमत्तेति वा वद्दलिया-भत्तेति वा पाहणभत्तेति वा मूलभोयणेति वा कंदभोयणेति वा फलभोयणेति वा बीयभोयणेति वा हरियभोयणेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं आधाकम्मियं वा जाव हरितभोयणं पडिसेहिस्सति, से जहाणामए अज्जो! मए समणाणं निग्गंथाणं पंचमहव्वतिए सपडिक्कमणे अचेलए धम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं पंच महव्वतियं सपडिक्कमणं अचेलगं धम्म पण्णवेहिति । [मुनि दीपरत्नसागर संशोधित:] [126] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy