SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चत्तारि उदगा पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी, उत्ताणे नाममेगे गंभीरोभासी, गंभीरे नाममेगे उत्तानोभासी, गंभीरे नाममेगे गंभीरोभासी; एवामेव चत्तारि परिसजाया पण्णत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोभासी-४ । चत्तारि उदही पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्तानोदही, उत्ताणे नाममेगे गंभीरोदही४ । एवामेव चत्तारी परिसजाया पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणहियए-४ । चत्तारि उदही पन्नत्ता तं जहा-उत्ताणे नाममेगे उत्ताणोभासी, उत्ताणे नाममेगे गंभीरोभासी-४। एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी-४ ।। [३८६] चत्तारि तरगा पन्नत्ता तं जहा- समुई तरामीतेगे समुदं तरति, समुदं तरामीतेगे गोप्पयं तरति गोप्पयं तरामीतेगे-४ । चत्तारि तरगा पन्नत्ता तं जहा- समुद्दे तरेत्ता नाममेगे समुद्दे विसीयति, समुदं तरेत्ता नाममेगे गोप्पए विसीयति, गोप्पयं तरेत्ता नाममेगे समुद्दे विसीयति-४ । [३८७] चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णे, पुण्णे नाममेगे तुच्छे, तुच्छे नाममेगे पुण्णे, तुच्छे नाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पन्नत्ता० पुण्णे नाममेगे पुण्णे-४ । __ चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी, तुच्छे नाममेगे पुण्णोभासी, तुच्छे नाममेगे तुच्छोभासी; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहापुण्णे नामठाणं-४, उद्देसो-४ मेगे पुण्णोभासी-४ । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णरूवे पुण्णे नाममेगे तुच्छरूवे-४ । एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णरूवे-४ । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णेवि एगे पियट्टे, पुण्णेवि एवे अवदले, तुच्छेवि एगे पियट्टे, तुच्छेवि एगे अवदले; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- पुण्णेवि एगे पियट्टे । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णेवि एगे विस्संदति, पुण्णेवि एगे नो विस्संदति, तुच्छेवि एगे विस्सदंति, तुच्छेवि एगे नो विस्सदंति; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहापुण्णेवि एगे विस्संदति-४ । चत्तारि कुंभा पन्नत्ता तं जहा- भिण्णे जज्जरिए परिस्साई अपरिस्साई; एवामेव चउव्विहे चरित्ते पण्णत्ते तं जहा- भिण्णे जाव अपरिस्साई । चत्तारि कुंभा पन्नत्ता तं जहा- महुकुंभे नाममेगे महुप्पिहाणे, महुकुंभे नाममेगे विसपिहाणे, विसकुंभे नाममेगे महपिहाणे, विसकुंभे नाममेगे विसपिहाणे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- महुकुंभे नाममेगे महुपिहाणे-४ ।। [३८८] हिययमपावमकलसं जीहाऽवि य महरभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे मधुपिहाणे ।। [३८९] हिययमपावमकलुसं जीहाऽवि यं कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे विसपिहाणे ।। [३९०] जं हिययं कलुसमयं जीहाऽवि य मधुरभासिणी निच्चं । PI [मुनि दीपरत्नसागर संशोधित:] [73] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy