SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [३९९] बेंइदिया णं जीवा असमारभमाणस्स चउव्विहे संजमे कज्जति तं० जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खतो अववरोवेत्ता भवति एवं चेव-४, | बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कज्जति तं जहा- जिब्भामयातो सोक्खातो ववरोवित्ता भवति, जिब्भमएणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खातो ववरोवेत्ता भवति । [४००] सम्मद्दिट्ठियाणं नेरइयाणं चत्तारि किरियाओ पन्नत्ताओ तं जहा- आरंभिया पारिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया । सम्मद्दिट्ठियाणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ तं जहा एवं चेव, एवं विगलिंदियवज्जं जाव वेमाणियाणं । [४०१] चउहिं ठाणेहिं संते गुणे नासेज्जा तं जहा- कोहेणं पडिनिवेसेणं अकयण्मुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं असंते गुणे दीवेज्जा तं जहा- अब्भावसत्तियं परच्छंदाणुवत्तियं कज्जउं कतपडिकतेति वा । [४०२] नेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिया तं जहा- कोहेणं माणेणं मायाए लोभेणं एवं जाव वेमाणियाणं, नेरइयाणं चउट्ठाणनिव्वत्तिते सरीरे पण्णत्ते तं जहा- कोहनिव्वत्तिए माणनिव्वत्ति मायानिव्वत्तिए लोभनिव्वत्तिए एवं जाव वेमाणियाणं । [४०३] चत्तारि धम्मदारा पन्नत्ता तं जहा - खंती मुत्ती अज्जवे मद्दवे । ठाणं-४, उद्देसो-४ [४०४] चउहिं ठाणेहिं जीवा नेरइयाउयत्ताए कम्मं पगरेंति तं महारंभताते महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारेणं । चउहिं ठाणेहिं जीवा तिरिक्खजोणिय आउयत्ताए कम्मं पगरेंति तं जहा- माइल्लताए नियडिल्लताए अलियवणेणं कूडतुलकूडमाणेणं । चउहिं ठाणेहिं जीवा मणुस्साउयत्ताए कम्मं पगति तं जहा - पगतिभद्दता पगतिविणीययाए साणुक्कोसयाए अमच्छरिता चउहिं ठाणेहिं जीवा देवाउयत्ता कम्मं पगरेंति तं जहा सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए | [४०५] चउव्विहे वज्जे पण्णत्ते तं जहा- तते वितते घणे झुसिरे; चउव्विहे नट्टे पण्णत्ते तं जहा - अंचिए रिभिए आरभडे भसोले चउव्विहे गेए पण्णत्ते तं जहा- उक्खित्तए पत्तए मंदए रोविंदए, चउव्विहे मल्ले पण्णत्ते तं जहा- गंथिमे वेढिमे पूरिभे संघातिमे; चउव्विहे अलंकारे पण्णत्ते तं जहा- केसालंकारे वत्थालंकारे मल्ललंकारे आभरणालंकारे । चउव्विहे अभिणए पण्णत्ते तं जहा- दिट्ठतिए पाडिसुते सामण्णओविणिवाइयं लोगमज्झा वसिते । [४०६] सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा चडवण्णा पन्नत्ता तं जहा - नीला लोहिता हालिद्दा सुक्किल्ला; [मुनि दीपरत्नसागर संशोधितः ] [75] [३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy