SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ महासुक्क-सहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रयणीओ उड्ढं उच्चत्तेणं पन्नत्ता । [४०७] चत्तारि दगगब्भा पन्नत्ता तं जहा- उस्सा महिया सीता उसिणा चत्तारि दगगब्भा पन्नत्ता तं जहा- हेमगा अब्भसंथडा सीतोसिणा पंचरूविया । [४०८] माहे 3 हेमगा गब्भा फग्गणे अब्भसंथडा । सीतोसिणा उ चित्ते वइसाहे पंचरूविया ।। [४०९] चत्तारि माणुस्सीगब्भा पन्नत्ता तं जहा- इत्थित्ताए पुरिसत्ताए नपुंसगत्ताते बिंबत्ताए । [४१०] अप्पं सुक्कं बहुं ओयं इत्थी तत्थ पजायति । अप्पं ओयं बहं सक्कं परिसो तत्थ जायति ।। [४११] दोण्हंपि रत्तसुक्काणं तुल्लभावे नपुंसओ । इत्थी-ओयसमायोगे बिंब तत्थ पजायति ॥ [४१२] उप्पायपुव्वस्स णं चत्तारि चलवत्थू पन्नत्ता ।। [४१३] चउव्विहे कव्वे पण्णत्ते तं जहा- गज्जे पज्जे कत्थे गेए [४१४] नेरइयाणं चत्तारि समुग्धाता पन्नत्ता तं जहा- वेयणासमुग्धाते कसायसमुग्धाते मारणंतियसमग्घाते वेउव्विसमग्घाते एवं वाउक्कइयाणवि । [४१५] अरहंतो णं अरिहनेमिस्स चत्तारि सया चोद्दसपव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसण्णिवाईणं जिणो जिणाणं इव अवितथं वागरमाणाणं उक्कोसिया चउद्दस पुव्विसंपया हुत्था । [४१६] समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमण्यासुराएपरिसाए ठाणं-४, उद्देसो-४ अपराजियाणं उक्कोसिता वादिसंपया हत्था । [४१७] हेढिल्ला चत्तारि कप्पा अद्धचंदसंठामसंठिया पन्नत्ता तं जहा- सोहम्मे ईसाणे सणंकुमारे माहिंदे, मज्झिला चत्तारि कप्पा पडिपुण्णचंदसंठाणसंठिया पन्नत्ता तं जहा- बंभलोगे लंतए महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता तं जहा- आणते पाणते आरणे अच्चुते । [४१८] चत्तारि समुद्दा पत्तेयरसा प० तं०-लवणोदे वरुणोदे खीरोदे घतोदे । [४१९] चत्तारि आवता पन्नत्ता तं जहा- खरावत्ते उण्णतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पन्नत्ता तं जहा- खरावत्तसमाणे कोहे उण्णतावत्तसमाणे माणे गूढावत्तसमाणा माया आमिसावत्तसमाणे लोभे । खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेंति नेरइएस् उववज्जति उण्णतावत्तसमाणं माणं अण्पविढे जाव नेरइएस् उववजज्ति गूढावत्तसमाणं मायं जाव नेरइएस् उववज्जति आमिसावत्तसमाणं लोभमण्पविढे जीवे कालं करेति नेरइएस् उववज्जति | [४२०] अनुराहनक्खत्ते चउत्तारे पण्णत्ते, पुव्वासाढा एवं चेव । उत्तरासाढा एवं चेव । [मुनि दीपरत्नसागर संशोधित:] [76] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy