SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आलोएज्जा जाव पडिवज्जेज्जा नत्थि तस्स आराहणा, एगमवि मायी मायं कट्ट आलोएज्जा पडिवज्जेज्जा अत्थि तस्स आराहणा । बहओवि मायी मायं कट्ट आलोएज्जा जाव तवोकम्म पडिवज्जेज्जा अत्थि तस्स आराहणा, आयरिय-उवज्झायस्स वा मे अतिसेसे नाणदंसणे समप्पज्जेज्जा से यं मममालोएज्जा मायी णं एसे। मायी णं मायं कट्ट से जहाणामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रूप्पागरेति वा सवण्णागरेति वा तिलागणीति वा तसागणीति वा बसागणीति वा नलागणीति वा दलगणिति सोंडियालिंछाणि वा भंडियालिंछाणि वा गोलियालिंछाणि वा कुंभारावाएति वा कवेल्लुआवाएति वा इट्टावाएति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुयमाणाइं-विणिम्मुयमाणाइं जालासहस्साई पमुंचमाणाई-पमुंचमाणाइं इंगाल सहस्साइं पविक्खिरमाणाई-पविक्खिर-माणाई अंतो-अंतो झियायंति एवामेव मायी मायं कट्ठ अंतो-अंतो ठाणं-८ झियाइ जंवि य णं अण्णे वदंति तंपि य णं मायी जाणति अहमेसे अभिसकिज्जामि अभिसंकिज्जामि, मायी णं मायं कटु अनालोइयपडिक्कमंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति तं जहा- नो महिड्ढिएसु जाव नो दूरंगतिएसु नो चिरहितिएसु, से णं तत्थ देवे भवति नो महहिढिए जाव नो चिरहितेए जावि य से तत्थ बाहिरब्भतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेणं आसणेणं उवणिमंतेति भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुटुंतिमा बहूं देवे भासउ-भासउ, । से णं ततो देवलोगाओ आउक्खाएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्साए भवे जाई इमाई कुलाई भवंति तं जहा- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवण्णे दुग्गंथे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठ-स्सरे अंकतस्सरे अपियस्सरे अमण्ण्णस्सरे अमणामस्सरे अणाएज्जवयणे पच्चायाते जावि य से तत्थ बाहिरब्भंतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेण आसणेणं उवणिमंतेति भासंपि य से भासमाणस्स जाव चत्तारि पंच जणा अणुत्ता चेव अब्भुटुंति-मा बहुं अज्जउत्तो भासउ-भासउ । मायी णं मायं कट्ट आलोचित-पडिक्कंते कालमासे कालं किच्चा अन्नतरेस् देवलोगेस् देवत्ताए उववत्तारो भवंति तं जहा- महिइढिएस् जाव चिरद्वितिएस्, से णं तत्थ देवे भवति महिइढिए जाव चिरहितिए हार-विराइय-वच्छे कडक-तुडित-थंभित-भुए अंगद-कुंडल-मट्ठ-गंडतल-कण्णपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणग-पवर-वत्थ-परिहिते कल्लाणग-पवर-गंधमल्ला-णुलेवणधरे भासुरबोंदी पलंब-वणमालधरे दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उज्जोवेमाणे पभासेमाणे महयाहत-नट्टगीतवादित-तंती-तल-ताल-तुडित-धण-मुइंग-पडुप्प-वादित-रवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ जावि य से [मुनि दीपरत्नसागर संशोधित:] [110] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy