SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अहावरे तच्चे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं पासति पाणे अतिवातेमाणे मसं वयमाणे अदिन्नामाठाणं-७ दियमाणे मेहणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भंजमाणे पावं च णं कम्मं कीरमाणं नो पासति, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पा पणे किरियावरणे जीवे, संतेगइया समणा वा माहणा वा एवमाहंस- नो किरियावरणे जीवे, जे ते एवमाहंस मिच्छं ते एवमाहंस, तच्चे विभंगनाणे । अहावरे चउत्थे विभंगनाणे- जया णं तधारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले अपरियाइत्ता पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विकुव्वित्ता णं चिहित्तए, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे सम्प्पण्णे- मदग्गे जीवे, संतेगइया समणा वा माहणा वा एवमाहंसु- अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंस्, चउत्थे विभंगनाणे । अहावरे पंचमे विभंगनाणे, जधाणं तधारूवस्स समणस्स जाव समप्पज्जति, से णं तेणं विभंग-नाणेणं सम्प्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गलए अपरियादित्ता पढे गत्तं नाणत्तं जाव विउव्वित्ताणं चिट्ठित्तए तस्स णं एवं भवति- अत्थि जाव सम्प्पन्ने अमदग्गे जीवे, संतगतिता समणा वा माहणा एवमाहंसु- मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगनाणे । अहावरे छढे विभंगनाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पज्जति, से णं तेणं विभंगनाणेणं समुप्पण्णेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विव्वित्ता णं चिहित्तए तस्स णं एवं भवति-अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे-रूवी जीवे, संतेगइया समणा वा माहणा वा एवमाहंस- अरूवी जीवे जे ते एवमाहंस् मिच्छं ते एवमाहंस्, छढे विभंगनाणे अहावरे सत्तमे विभंगनाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगनाणे सम-प्पज्जति, से णं तेणं विभंगनाणेणं समुप्पण्णेणं पासई सुहमेणं वायुकाएणं फुडं पोग्गलकायं एयंतं वेयंतं चलंतं खुब्भंतं फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णं एवं भवति-अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे, सव्वमिणं जीवा संतेगइया समणा वा माहणा वा एवमाहंस- जीवा चेव अजीवा चेव जे ते एवमाहंस मिच्छं ते एवमाहंस, तस्स णं इमे चत्तारि जीवनिकाया नो सम्मेमवगता भवंति, तं० पढवीकाइया आऊ तेऊ वाउकाइया इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छदंडं पवत्तेइ-सत्तमे विभंगनाणे । [५९४] सत्तविधे जोणिसंगहे पण्णत्ते तं जहा- अंडजा पोतजा जराउजा रसजा संसेयगा संमुच्छिमा उब्भिगा, अंडगा सत्तगतिया सत्तागतिया पन्नत्ता तं जहा- अंडगे अंडगेस् उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उब्भिगेहिंतो वा उव्वज्जेज्जा सेच्चेव णं से अंडए अंडगत्तं विप्पजहमाणे अंडगत्ताए वा पोतगत्ताए वा जाव उब्भिगत्ताए वा गच्छेज्जा । पोतगा सत्तगतिया सत्तागतिया, एवं चेव सत्तण्हवि गतिरागती भाणियव्वा जाव उब्भियत्ति । [मुनि दीपरत्नसागर संशोधित:] [99] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy