SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ असंखेज्जवासाउया सण्णिपंचिदियतिरिक्खजोणिया नियम छम्मासावसेसाउया परभवियाउयं पगरेंति, असंखेज्जवासाउया सन्निमणुस्सा नियम छम्मसावसेसाउया परभवियाउयं पगरेंति वाणमंतरा, ठाणं-६ जोतिसवासिया वेमाणिया जहा नेरइया । [५८८] छविहे भावे पण्णत्ते तं जहा- ओदइए उवसमिए खइए खओवसमिए पारिणामिए सण्णिवातिए | [५८९] छव्विहे पडिक्कमणे पण्णत्ते तं जहा- उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिए आवकहिए जंकिंचिमिच्छा सोमणंतिए । [५९०] कत्तियानक्खत्ते छत्तारे पण्णत्ते, असिलेसानक्खत्ते छत्तारे पन्नत्ते । [५९१] जीवा णं छट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंस् वा चिणंति वा चेणिस्संति वा तं जहा- पढविकाइयनिव्वत्तिए जाव तसकायनिव्वत्तिए, एवं-चिण-उवचिण-बंध-उदीर-वेय तह निज्जरा चेव । छप्पएसिया णं खंधा अनंता पन्नत्ता, छप्पएसोगाढा पोग्गला अनंता पन्नत्ता, छसमयद्वितीया पोग्गला अनंता पन्नत्ता, छगणकालगा पोग्गला जाव छगणलक्खा पोग्गला अनंता पन्नत्ता । . छदं ठाणं समत्तं. ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छडं ठाणं समत्तं . [] सत्तम-ठाणं [] [५९२] सत्तविहे गणावक्कमणे पण्णत्ते तं जहा- सव्वधम्मा रोएमि, एगइया रोएमि एगइया रोएमि एगइया नो रोएमि, सव्वधम्मा वितिगिच्छामि, एगइया वितिगिच्छामि एगइया नो वितिगिच्छामि, सव्वधम्मा जुहुनामि, एगइया जुहुनामि एगइया नो जुहुनामि, इच्छामि णं भंते एगल्लविहार-पडिमं उवसंपिज्जत्ता णं विहरित्तए । [५९३] सत्तविहे विभंगनाणे पण्णत्ते तं जहा- एगदिसिं लोगाभिगमे, पंचदिसिं लोगाभिगमे. किरियावरणे जीवे, मुदग्गे जीवे, अमदग्गे जीवे, रूवी जीवे, सव्वमिणं जीवा । तत्थ खल इमे पढमे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं सम्प्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे- एगदिसिं लोगाभिगमे, संतेगइया समणा वा माहणा वा एवमाहंस- पंचदिसिं लोगाभिगमे, जे ते एवमाहंस मिच्छं ते एवमाहंस् पढमे विभंगनाणे । अहावरे दोच्चे विभंगनाणे- जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे- पंचदिसिं लोगाभिगमे, संतेगइया समणा वा माहणा वा एवमाहंस- एगदिसिं लोगाभिगमे, जे ते एवम म मिच्छं ते एवमाहंसु- दोच्चे विभंगनाणे । [मुनि दीपरत्नसागर संशोधित:] [98] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy