SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ठाणं-६ [५७९] छ कप्पस्स पत्थारा पन्नत्ता तं जहा- पाणातिवायस्स वयं वयमाणे, मसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपरिसवायं वयमाणे, दासवायं वयमाणे इच्चेते छ कप्पस्स पत्थारे पत्थारेत्ता सम्ममपडिपूरेमाणे तट्ठाणपत्ते । [५८०] छ कप्पस्स पलिमंथू पन्नत्ता तं जहा- कोकुइते संजमस्स पलिमंथू, मोहरिए सच्चवयणस्स पलिमंथू, चक्खुलोलुए ईरियावहियाए पलिमंथू, तितिणिए एसणागोयरस्स पलिमंथू, इच्छालोभिते मोत्तिमग्गस्स पलिमंथू, भिज्जानिदाणकरणे मोक्खमग्गस्स पलिमंथू, सव्वत्थ भगवता अनिदाणता पसत्था । [५८१] छव्विहा कप्पद्विती प० तं० -सामाइयकप्पद्विती छेओवट्ठावणियकप्पद्विती निव्विसमाणकप्पद्विती निविट्ठकप्पट्टिती जिणकप्पद्विती थेरकप्पद्विती । [५८२] समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए । समणस्स णं भगवओ महावीरस्स छटेणं भत्तेणं अपाणएणं अनंते अनुत्तरे जाव समुप्पण्णे। समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे | [५८३] सणंकमार-माहिंदेसु णं कप्पेस विमाणा छ जोयणसयाई उड्ढंउच्चत्तेणं पण्णत्ता सणंकुमार-माहिंदेस् णं कप्पेस् देवाणं जोयणसयाइं उड्ढंउच्चत्तेणं पन्नत्ता | सणंकमारमाहिंदेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरगा उक्कोसेणं छ रयणीओ उड्ढे उच्चत्तेणं पन्नत्ता । [५८४] छव्विहे भोयणपरिणामे पण्णत्ते तं जहा- मणुण्णे रसिए पीणणिज्जे दीवणिज्जे मयणिज्जे दप्पणिज्जे । छव्विहे विसपरिणामे पण्णत्ते तं जहा- डक्के भुत्ते निवतिते मंसाणुसारी सोणिताणुसारी अद्विमिंजाणुसारी । [५८५] छव्विहे पट्टे पन्नत्ता तं जहा संसयपढे वुग्गहपढे अणुजोगी अणुलोमे तहनाणे अतहनाणे । [५८६] चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिया उववातेणं । एगमेगे णं इंद-वाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं सिद्धगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । [५८७] छव्विधे आउयबंधे पण्णत्ते तं जहा- जातिनामनिधत्ताउए गतिनामनिधत्ताउए ठितिनामनिधत्ताउए ओगाहणानामनिधत्ताउए पएसनामनिधत्ताउए अणुभागनामनिहत्ताउए । नेरइयाणं छव्विहे आउयबंधे पण्णत्ते तं जहा- जातिनामनिहत्ताउए जाव अणुभागनामनिहत्ताउए एवं जाव वेमाणियाणं । नेरइया नियमा छम्मासावसेताउया परभवियाउंयं पगरेंति, एवं असुरकुमारावि जाव थणियकुमारा, [मुनि दीपरत्नसागर संशोधित:] [97] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy