SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [२६१] चत्तारि झाणा पन्नत्ता तं जहा- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, [१] अट्टे झाणे चउव्विहे पण्णत्ते तं जहा- अमणुण्ण-संपओग-संपत्ते तस्स विप्पओगसति-समण्णागते यावि भवति, मणुण्ण-संपओग-संपत्ते तस्स अविप्पओग-सति-समण्णागते यावि भवति, आतंक-संपओग-संपउत्ते तस्स विप्पओग-सति-समण्णगते यावि भवति, परिजुसित-काम-भोग-संपओगसंपत्ते तस्स अविप्पओग-सति-समण्णागते यावि भवति, अट्टस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- कंदणता सोयणता तिप्पणता परिदेवणता, [२] रोद्दे झाणे चउव्विहे पण्णत्ते तं जहा - हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खनाणुबंधि । रुद्दस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- ओसण्णदोसे बहुदोसे अन्नादोसे आमरणंतदोसे । [३] धम्मे झाणे चउविहे चउप्पडोयारे पण्णत्त तं जहा- आणाविजए अवायविजए विवागविजए संठाणविजए । धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- आणारुई निसग्गरुइ सुतरुई ओगाढरुई । धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता तं जहा- वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ तं जहा अणि ठाणं-४, उद्देसो-१ च्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, [४] सुक्के झाणे चउव्विहे चउप्पडोआरे पण्णत्ते तं जहा- पुहत्तवितक्के सवियारी एगत्तवितक्के अवियारी, सुहुमकिरिए अणयट्टी, समुच्छिण्णकिरिए अप्पडिवाती सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- अव्वहे असम्मोहे विविगे विउस्सग्गे सुक्कस्स णं झाणस्स चार आलंबणा पन्नत्ता तं जहा - खंती मुत्ती अज्जवे मद्दवे । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ तं जहा- अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा । [२६२] चउव्विहा देवाण ठिती पन्नत्ता तं जहा- देवे नाममेगे, देवसिणाते नाममेगे, देवपुरोहिते नाममेगे, देवपज्जलणे नाममेगे । चउव्विहे संवासे पण्णत्ते तं जहा- देवे नाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे नाममेगे छवीए सद्धिं संवासं गच्छेज्जा, छवी नाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी नाममेगे छवीए सद्धिं संवासं गच्छेज्जा । [२६३] चत्तारि कसाया पन्नत्ता तं जहा- कोहकसाए माणकसाए मायाकसाए लोभकसाए एवं-नेरइयाणं जाव वेमाणियाणं । चउपतिट्ठिते कोहे पण्णत्ते तं जहा- आतपतिट्ठिते परपतिट्ठिते तदुभयपतिट्ठिते अपतिट्ठिते एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे, जाव वेमाणियाणं । चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं जहा- खेत्तं पडुच्चा वत्थं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं-नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे० जाव वेमाणियाणं । चउव्विधे कोहे पण्णत्ते तं जहा- अनंताणुबंधीकोहे अपच्चक्खाणकोहे, पच्चक्खाणावरणे कोहे, संजलणे कोहे, एवं-नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे० जाव वेमाणियाणं । [मुनि दीपरत्नसागर संशोधितः ] [44] [३-ठाणं ]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy