SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [६३५] पुण्णं रत्तं च अलंकियं च वत्तं तहा अविधुढे । मधुरं समं सुललियं अट्ठ गुणा होति गेयस्स ।। [६३६] उर-कंठ-सिर-पसत्थं च गिज्जते मध्य-रिभिअ-पदबद्धं । समतालपदुक्खेवं सत्तसरसीहरं गेयं ॥ ठाणं-७ [६३७] निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीतं सोवयारं च मितं मधुरमेव य ।। [६३८] सममद्धसमं चेव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराइं चउत्थं नोपलब्भती ॥ [६३९) सक्कता पागता चेव दोण्णि य भणिति आहिया । सरमंडलंमि गिज्जंते पसत्था इसिभासिता ।। [६४०] केसी गायति मधुरं केसि गायति खरं च रूक्खं च । केसी गायति चउरं केसि विलंब दत्तं केसी ।। [६४१] विस्सरं पण केरिसी? सामा गायइ मधुरं काली गयइ खरं च । रूक्खं च गोरी गायि चउरं काण विलंबं दुतं अंधा ।। [६४२ विस्सरं पुण पिंगला तंतिसमं तालसमं पादसमं लयसमं गहसमं च | नीससिऊससियसमं संचारसमा सरा सत्त ।। [६४३] सत्त सरा तओ गामा मुच्छणा एकविंसती । ताणा एगूणपन्नासा समत्तं सरमंडलं ॥ [६४४] सत्तविधे कायकिलेसे पण्णत्ते तं जहा- ठाणातिए उक्कुड्यासणिए पडिमठाई वीरसणिए नेसज्जिए दंडायतिए लगंडसाई । [६४५] जंबुद्दीवे दीवे सत्त वासा पन्नत्ता तं जहा- भरहे एरवते हेमवते हेरम्णवते हरिवासे रम्मगवासे महाविदेहे । जंबुद्दीवे दीवे सत्त वासहरपव्वता पन्नत्ता तं जहा- चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पी सिहरी मंदरे । जंबुद्दीवे दीवे सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समप्पंति तं जहा- गंगा रोहिता हरी सीता नरकंता सुवण्णकूला रत्ता, जंबुद्दीवे दीवे सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुई समति तं जहा- सिंधू रोहितंसा हरिकंता सीतोदा नारिकता रूप्पकूला रत्तावती घायइसंडदीवपुरत्थिमद्धे णं सत्त वासा पन्नत्ता तं जहा- भरहे जाव महाविदहे | घायइसंडदीवपुरत्थिमद्धे णं सत्त वासहरपव्वता पन्नत्ता तं जहा- चुल्लहिमवंते जाव मंदरे घायइसंडदीवपुरत्थिमद्धे णं सत्त महानदीओ पुरत्थाभिमुहीओ कालोयसमुई समप्पेंति तं जहा- गंगा जाव रत्ता धायइसंडदीवपत्थिमद्धे णं सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुई समप्पेंति तं जहा- सिंधू जाव रत्तवती, [मुनि दीपरत्नसागर संशोधित:] [103] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy