________________
[६८६] सत्तविहे विनए पण्णत्ते तं जहा- नाणविनए दंसणविनए चरित्तविनए मणविनए वइविनए कायविनए लोगोवयारविनए,
पसत्थमणविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे अकिरिए निरुवक्के से अणण्हयकरे अच्छविकरे अभूताभिसंकणे, अपसत्थमणविनए सत्तविधे पन्नत्ते तं जहा- पावए सावज्जे सकिरिए सउवक्के से अण्हयकरे छविकरे भूताभिसंकणे,
पसत्थवइविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे जाव अभूताभिसंकणे अपसत्थवइविणए सत्तविधे पण्णत्ते तं जहा- पावए जाव भूताभिसंकणे ।
पसत्थकायविणए सत्तविधे प० तं जहा- आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उल्लंधणं आउत्तं पल्लंधणं आउत्तं सव्विंदियजोगजुंजणता,
अपसत्थकायविणए सत्तविधे पण्णत्ते तं जहा- अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजंजणता, ठाणं-७
लोगोवयारविणए सत्तविधे पण्णत्ते तं जहा- अब्भासवत्तितं परच्छंदाणवत्तितं कज्जहउँ कतपडिकतिता अत्तगवसणता देसकालण्णुता सव्वत्थेसु य अपडिलोमता |
[६८७] सत्त समुग्धाता प० तं० वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्घाए वेउव्वियसमुग्धाए तेजससमुग्धाए आहारगसमुग्धाए केवलिसमुग्घाए, मणुस्साणं सत्त समुग्धाता पन्नत्ता, एवं चेव ।
[६८८] समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवयणनिण्हगा पन्नत्ता तं जहाबहरता जीवपएसिया अवत्तिया सामुच्छेइया दोकिरिया तेरासिया अबद्धिया, एएसि णं सत्तण्हं पवयण निन्हगाणं सत्त धम्मायरिया हत्था तं०-जमाली तीसगत्ते आसाढे आसमित्ते गंगे छलए गोट्ठामाहिले,
एतेसि णं सत्तण्हं पवयणनिन्हगाणं सत्तउप्पत्तिनगरा हत्था तं. । [६८९] सावत्थी उसभर सेयविया मिहिलउल्लगातीरं ।
पुरिमंतरंजि दसपुरं निण्हगउप्पत्तिनगराइं ॥ [६९०] सातावेयणिज्जस्स णं कम्मस्स सत्तविधे अनुभावे पन्नत्ता तं जहा- मणुण्णा सद्दा मणुण्णा रूवा मणुण्णा गंधा मणुण्णा रसा मणुण्णा फासा मणोसुहता वइसुहता,
___ असातावेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पन्नत्ता तं जहा- अमणुण्णा सद्दा जाव वइदुहता ।
[६९१] महानक्खत्ते सत्ततारे पन्नत्ता, अभिईयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तं जहा- अभिई सवणो घणिट्ठा सतभिसया पुव्वभद्दवया उत्तरभद्दवया रेवती, अस्सिणियादिणा णं सत्त नक्खत्त । दाहिणदारिया पन्नत्ता तं जहा- अस्सिणा भरणी कित्तिया रोहिणी मिगसिरे अद्दा पुणव्वसू, पुस्सादिया णं सत्त नक्खत्ता अवरदारिया पन्नत्ता तं जहा- पुस्सो असिलेसा मघा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सातियाइया णं सत्त नक्खत्ता उतरदारिया पतं०-साति विसाहा अणराहा जेट्ठा मूलो पव्वासाढा उत्तरासाढा ।
[६९२] जंबुद्दीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा प० तं० -
[६९३] सिद्धे सोमणसे या बोद्धव्वे मंगलावतीकूडे ।
[मुनि दीपरत्नसागर संशोधित:]
[108]
[३-ठाण]