SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [६८६] सत्तविहे विनए पण्णत्ते तं जहा- नाणविनए दंसणविनए चरित्तविनए मणविनए वइविनए कायविनए लोगोवयारविनए, पसत्थमणविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे अकिरिए निरुवक्के से अणण्हयकरे अच्छविकरे अभूताभिसंकणे, अपसत्थमणविनए सत्तविधे पन्नत्ते तं जहा- पावए सावज्जे सकिरिए सउवक्के से अण्हयकरे छविकरे भूताभिसंकणे, पसत्थवइविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे जाव अभूताभिसंकणे अपसत्थवइविणए सत्तविधे पण्णत्ते तं जहा- पावए जाव भूताभिसंकणे । पसत्थकायविणए सत्तविधे प० तं जहा- आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उल्लंधणं आउत्तं पल्लंधणं आउत्तं सव्विंदियजोगजुंजणता, अपसत्थकायविणए सत्तविधे पण्णत्ते तं जहा- अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजंजणता, ठाणं-७ लोगोवयारविणए सत्तविधे पण्णत्ते तं जहा- अब्भासवत्तितं परच्छंदाणवत्तितं कज्जहउँ कतपडिकतिता अत्तगवसणता देसकालण्णुता सव्वत्थेसु य अपडिलोमता | [६८७] सत्त समुग्धाता प० तं० वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्घाए वेउव्वियसमुग्धाए तेजससमुग्धाए आहारगसमुग्धाए केवलिसमुग्घाए, मणुस्साणं सत्त समुग्धाता पन्नत्ता, एवं चेव । [६८८] समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवयणनिण्हगा पन्नत्ता तं जहाबहरता जीवपएसिया अवत्तिया सामुच्छेइया दोकिरिया तेरासिया अबद्धिया, एएसि णं सत्तण्हं पवयण निन्हगाणं सत्त धम्मायरिया हत्था तं०-जमाली तीसगत्ते आसाढे आसमित्ते गंगे छलए गोट्ठामाहिले, एतेसि णं सत्तण्हं पवयणनिन्हगाणं सत्तउप्पत्तिनगरा हत्था तं. । [६८९] सावत्थी उसभर सेयविया मिहिलउल्लगातीरं । पुरिमंतरंजि दसपुरं निण्हगउप्पत्तिनगराइं ॥ [६९०] सातावेयणिज्जस्स णं कम्मस्स सत्तविधे अनुभावे पन्नत्ता तं जहा- मणुण्णा सद्दा मणुण्णा रूवा मणुण्णा गंधा मणुण्णा रसा मणुण्णा फासा मणोसुहता वइसुहता, ___ असातावेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पन्नत्ता तं जहा- अमणुण्णा सद्दा जाव वइदुहता । [६९१] महानक्खत्ते सत्ततारे पन्नत्ता, अभिईयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तं जहा- अभिई सवणो घणिट्ठा सतभिसया पुव्वभद्दवया उत्तरभद्दवया रेवती, अस्सिणियादिणा णं सत्त नक्खत्त । दाहिणदारिया पन्नत्ता तं जहा- अस्सिणा भरणी कित्तिया रोहिणी मिगसिरे अद्दा पुणव्वसू, पुस्सादिया णं सत्त नक्खत्ता अवरदारिया पन्नत्ता तं जहा- पुस्सो असिलेसा मघा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सातियाइया णं सत्त नक्खत्ता उतरदारिया पतं०-साति विसाहा अणराहा जेट्ठा मूलो पव्वासाढा उत्तरासाढा । [६९२] जंबुद्दीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा प० तं० - [६९३] सिद्धे सोमणसे या बोद्धव्वे मंगलावतीकूडे । [मुनि दीपरत्नसागर संशोधित:] [108] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy