SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [७१५] निद्देसे पढमा होती बितिया उवएसणे । ततिया करणम्मि कता चउत्थी संपदावणे ।। [७१६] पंचमी य अवादाणे छट्ठी सस्साभिवादणे । सत्तमी सण्णिहाणत्थे अट्ठमी आमंतणी भवे ।। [७१७] तत्थ पढमा विभत्ती निद्देसे-सो इमो अहं वत्ति । बितिया उण उवएसे-भण कण व इमं व तं वत्ति ।। [७१८] ततिया करणंमि कया-नीतं व कतं व तेण व मए वा । हंदि नमो साहाए हवति चउत्थी पदाणंमि ।। [७१९] अवणे गिण्हस् तत्तो इत्तोत्ति वा पंचमी अवादाणे । छट्ठी तस्स इमस्स व गतस्स वा सामि-संबंधे ।। [७२०] हवइ पण सत्तमी तमिमम्मि आहारकालभावे य । आमंतणी भवे अट्ठमी उ जह हे जुवाण त्ति ।। ठाणं-८ [७२१] अट्ठ ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति तं जहा- धम्मत्थिकायं जाव गंधं वातं, एताणि चेव उप्पन्ननाणदंसणणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ तं जहाधम्मत्थिकायं जाव वातं । [७२२] अट्ठविधे आउवेदे पन्नत्ता तं जहा- कुमारभिच्चे कायतिगिच्छा सालाई सल्लहत्ता जंगोली भूतवेज्जा खारतंते रसायणे । [७२३] सक्कस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ तं जहा- पउमा सिवा सची अंजू अमला अच्छरा नवमिया रोहिणी । ईसाणस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ तं जहा- कण्हा कण्हराई रामा रामरक्खित्ता वसू वसुगुत्ता वसुमित्ता वसुंधरा । सक्कस्स णं देविंदस्स देवररण्णो सोमस्स महाररण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, ईसाणस्स णं देविंदस्स देवररण्णो वेसमणस्स महारण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, अट्ठ महग्गहा पण्णत्ता तं जहा- चंदे सूरे सक्के बहे बहस्सती अंगारे सणिंचरे केऊ | [७२४] अट्ठविधा तणवणस्सतिकाइया पण्णत्ता तं जहा- मूले कंदे खंधे तया साले पवाले पत्ते पप्फे । [७२५] चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति तं जहा- चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमएणं दुक्खेणं असंजोएत्ता भवति एवं जाव फासामातो सोक्खातो अववरोवेतता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति तं जहा- चक्खुमातो सोक्खातो ववरोवेत्ता, भवति चक्खुमएणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो ववरोवेत्ता भवति फासामएणं दुक्खेणं संजोगेत्ता भवति । ___[७२६] अट्ठ सुहुमा पण्णत्ता तं जहा- पाणसुहुमे पणगसुहुमे बीयसुहुमे हरितसुहुमे पुप्फसुहुमे अंडसुहुमे लेणसुहुमे सिणेहसुहुमे । [मुनि दीपरत्नसागर संशोधित:] [112] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy