________________
अभिमुंजिय-अभिमुंजिय परियारेति नो अप्पणिज्जिताओ देवीओ अभिमुंजिय-अभिमुंजिय परियारेति अप्पाणमेव अप्पाणं विउव्विय-विउव्विय परियारेति ।
१३१] तिविहे मेहुणे पण्णत्ते तं जहा- दिव्वे माणुस्सए तिरिक्खजोणिए, तओ मेहुणं गच्छंति तं जहा- देवा मणुस्सा तिरिक्खजोणिया, तओ मेहणं सेवंति तं जहा- इत्थी पुरिसा नपुंसगा ।
[१३२] तिविहे जोगे पण्णत्ते तं जहा- मणजोगे वइजोगे कायजोगे एवं नेरइयाणं विगलिंदिय वज्जाणं जाव वेमाणियाणं,
तिविहे पओगे पण्णत्ते तं जहा- मणपओगे वइपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं जाव तहा पओगोवि,
तिविहे करणे पण्णत्ते तं जहा- मणकरणे वइकरणे कायकरणे एवं- विगलिंदियवज्जं जाव वेमाणियाणं, तिविहे करणे पण्णत्ते तं जहा- आरंभकरणे संरंभकरणे समारंभकरणे निरंतरं जाव वेमाणियाणं ।
[१३३] तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मे पगरेंति तं जहा- पाणे अतिवातित्ता भवति मुसं वइत्ता भवति तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति, इच्चेतेहि तिहिं ठाणेहिं जाव अप्पाउयत्ताए कम्म पगरेंति ।।
तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति तं जहा- नो पाणे अतिवातित्ता भवइ नो मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति । ठाणं-३, उद्देसो-१
तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तं जहा पाणे अतिवातित्ता भवइ मसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता निंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणन्नेणं अपीतिकारतेणं असणं० पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभ दीहाउयत्ताए कम्मं पगरेंति
तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं पगरेंति तं जहा- नो पाणे अतिवातित्ता भवइ नो मुसं वदित्ता भवइ तहारूवं समणे वा माहणं वा वंदित्ता णमंसित्ता सक्कारित्ता सम्माणित्ता कल्लाणं मंगलं देवतं चेतितं पज्जवासेत्ता मणण्णेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइइच्चेतेहिं तिहिं ठाणेहिं जीवा सहदीहाउयत्ताए कम्मं पगरेंति ।
___ [१३४] तओ गुत्तीओ पण्णत्ताओ तं जहा- मणगुत्ती वइगुत्ती कायगुत्ती, संजयमणुस्साणं तओ गुत्तीओ पण्णत्ताओ तं जहा- मणगुत्ती वइगुत्ती कायगुत्ती ।
तओ अगुत्तीओ पण्णत्ताओ तं जहा- मणअगुती वइअगुत्ती कायअगुत्ती, एवं- नेरइयाणं जाव थणियकमाराणं, पंचिदियतिरिक्खजोणियाणं असंजत मणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं
तओ दंडा पण्णत्ता तं जहा- मणदंडे वइदंडे कायदंडे, नेरइयाणं तओ दंडा पण्णत्ता तं जहामणदंडे वइदंडे कायदंडे, विगलिंदियवज्जं जाव वेमाणियाणं ।
[मुनि दीपरत्नसागर संशोधित:]
[23]
[३-ठाण]