SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [१५३] अह भंते सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं- एतेसि णं णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिता केवइयं कालं जोणी संचिट्ठति ? जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण पुरं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पण्णत्ते । [१५४] दोच्चाए णं सक्करप्पभाए पुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठी पण्णत्ता, तच्चाए णं वालुयप्पमाए पुढवीए जहण्णेणं नेरइयाणं तिण्णि सागरोवमाइं ठिती पण्णत्ता । [१५५] पंचमाए णं धूमप्पभाए पुढवीए तिण्णि निरयावाससयसहस्सा पण्णत्ता, तिसु णं पुढवीसु नेरइयाणं उसिणवेयणा पण्णत्ता तं जहा- पढमाए दोच्चाए तच्चाए तिसु णं पुढवीसु नेरइया उसिणवेयणं पच्चणुभवमाणा विहरंति तं जहा- पढमाए दोच्चाए तच्चाए । [१५६] तओ लोगे समा सपक्खिं सपडिदिसिं पण्णत्ता तं जहा- अप्पइट्ठाणे नरए जंबुद्दीवे दीवे सव्वट्ठिसिद्धे महा विमाणे, तओ लोगे समा सपक्खिं सपडिदिसिं पण्णत्ता तं जहा- सीमंतए णं नरए समयक्खेत्ते ईसीपब्भारा पुढवी । [१५७] तओ समुद्दा पगईए उदगरसेणं पण्णत्ता तं जहा- कालोदे पुक्खरोदे सयंभुरमणे, तओ समुद्दा बहुमच्छकच्छभाइण्णा पण्णत्ता तं जहा- लवणे कालोदे सयंभुरमणे । [१५८] तओ लोगे निस्सीला निव्वता निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे नरए नेरइयत्ताए उवव्वज्जंति, तं जहा- रायाणो मंडलीया जे य महारंभा कोडुबी, तओ लोए सुसीला सुव्वया सग्गुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे विमाणे देवत्ताए उववत्तारो भवंति तं जहा - रायाणो परिचत्तकामभोगा सेणावती पसत्थारो । [१५९] बंभलोग-लंतएसु णं कप्पेसु विमाणा तिवण्णा पण्णत्ता तं जहा- किण्हा नीला लोहिया, आणयपाणयारणच्चुतेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं तिण्णि रयणीओ उड्ढ उच्चतेणं पण्णत्ता । [१६०] तओ पन्नत्तीओ कालेणं अहिज्जंति तं जहा- चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती | • तइए ठाणे पदमो उद्देसो समत्तो • ठाणं- ३, उद्देसो-२ 0 बीओ - उद्देसो 0 [१६१] तिविहे लोगे पण्णत्ते तं जहा- नामलोगे ठवणलोगे दव्वलोगे, तिविहे लोगे पण्णत्ते तं जहा- नाणलोगे दंसणलोग चरित्तलोगे, तिविहे लोगे पण्णत्ते तं जहा- उड्ढलोगे अहोलोगे तिरियलोगे । [१६२] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पण्णत्ताओ तं जहासमिता चंडा जाया, अब्भिंतरिता समिता मज्झिमिता चंडा बाहिरिता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सामाणिताणं देवाणं तओ परिसाओ पण्णत्ताओ तं जहा- समिता जहेव चमरस्स, एवं [मुनि दीपरत्नसागर संशोधितः ] [28] [३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy