SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ घरणस्स णं नागकुमारिंदिस्स नागकुमाररण्णो कालवास्स महारण्णो महाकालप्पभे उप्पातपव्वते जोयणसयाई उड्ढं उच्चत्तेणं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालणवि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिणामगा | सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई उड्ढं उच्चत्तेणं दस गाउयसहस्साइं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महरण्णो जघा सक्कस्स तघा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चयत्ति, सव्वेसिं पमाणमेगं । [९२०] बायरवणस्सइकाइयाणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पन्नत्ता, जलचर-पंचिंदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताइं सरीरोगाहणा प० उरपरिसप्प-थलचर-पंचिदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता । [९२१] संभवाओ णं अरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतहस्सेहिं वीतिक्कंतेहिं सम्प्पन्ने । [९२२] दसविहे अनंतए पन्नत्ता तं जहा- नामानंतए ठवणाणंतए दव्वाणंतए गणणाणंतए पएसाणंतए एगतोणतए दुहतोणंतए देसवित्थाराणंतए सव्वित्थिराणंतए सासताणतए । [९२३] उप्पायपुव्वस्स णं दस वत्थू पन्नत्ता अत्थिनत्थिप्पवायपुव्वस्स णं दस चूलवत्थू पन्नत्ता । [९२४] दसविहा पडिसेवणा पन्नत्ता तं जहा- । [९२५] दप्प पमायऽणाभोगे आउरे आवतीस् य । संकिते सहसक्कारे भयप्पओसा य वीमंसा ।। ठाणं-१० [९२६] दस आलोयणादोसा पन्नत्ता तं जहा- | [९२७] आकंपइत्ता अणुमाणइत्ता जं दिलु बायरं च सुहुमं वा | ___ छण्णं सद्दाउलगं बहुजण उव्वत्तं तस्सेवी ।। [९२८] दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए तं जहा- जाइसंपण्णे कुलसंपण्णे एवं जधा अट्ठाणे जाव खंते दंते अमायी अपच्छाण्तावी, दसहिं ठाणेहिं संपण्णे अणगारे अरिहति आलोयणं पडिच्छित्तए तं जहा- आयारवं आहारवं जाव अवायदंसी पियधम्मे दढधम्मे । दसविधे पायच्छित्ते पन्नत्ता तं जहा- आलोयणारिहे जाव अणवढप्पारिहे पारंचियारिहे । [९२९] दसविधे मिच्छत्ते पन्नत्ता तं जहा- अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, अमग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेस् जीवसण्णा, जीवेस् अजीवसण्णा, असाहुस् साहसण्णा, सासु असाहसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा । [९३०] चंदप्पभे णं अरहा दस पव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव सव्वदुक्खप्पहीणे, [मुनि दीपरत्नसागर संशोधित:] [132] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy