SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ [३५५] चउहिं अत्थिकाएहिं लोगे फुडे पण्णत्ते तं जहा- धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं; चउहिं बादरकाएहिं उववज्जमाणेहिं लोगे फुडे पण्णत्ते तं जहा- पुढविकाठाणं-४, उद्देसो-३ इएहिं, आउकाइएहिं, वाउकाइएहिं, वणस्सकाइएहिं । [३५६] चत्तारि पएसग्गेणं तुल्ला पन्नत्ता तं जहा- धम्मत्थिकाए, अधम्मत्थिकाए, लोगागासे, एगजीवे | [३५७] चउण्हमेगं सरीरं नो सुपस्सं भवइ तं जहा- पुढविकाइयाणं, आउकाइयाणं, तेउकाइयाणं, वणस्सइकाइयाणं । [३५८] चत्तारि इंदियत्था पुट्ठा वेदेंति तं जहा- सोइंदियत्थे घाणिंदियत्थे जिब्भिंदियत्थे फासिंदियत्थे । [३५९] चउहिं ठाणेहिं जीवा य पोग्गला य नो संचाएंति बहिया लोगंता गमणयाए, तं जहागतिअभावेणं, निरुवग्गहयाए, लुक्खताए, लोगाणुभावेणं । [३६०] चउव्विहे णाते प० तं०- आहरणे आहारणतद्देसे आहरणतद्दोसे उवण्णासोवणए, आहरणे चउव्विहे पण्णत्ते तं जहा- अवाए उवाए ठवणाकम्मे पडुप्पण्णविणासी; आहरणतद्देसे चउव्विहे पण्णत्ते तं जहा- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे; आहारणतद्दोसे चउव्विहे पण्णत्ते तं जहाअधम्मजुत्ते पडिलोभे अत्तोवणीते दुरुवणीते; उवण्णासोवणए चउव्विहे पण्णत्ते तं जहा- तव्वत्थुते तवण्णत्थुते पडिणिभे हेतू, हेऊ चउव्विहे पण्णत्ते तं जहा- जावए थावए वंसए लूसए, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा - पच्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा- अत्थितं अत्थि सो हेऊ, अत्थितं नत्थि सो हेऊ, नत्थित्तं अत्थि सो हेऊ, नत्थित्तं नत्थि सो हेऊं । [३६१] चउव्विहे संखाणे पण्णत्ते तं जहा- परिकम्मं ववहारे रज्जू रासी । अहोलोगे णं चत्तारि अंधगारं करेंति तं जहा- नरगा नेरइया पावाइं कम्माई असुभा पोग्गला, तिरियलोगे णं चत्तारि उज्जोतं करेंति तं जहा चंदा सूरा मणी जोती, उड्ढलोगे णं चत्तारि उज्जोतं करेंति तं जहा- देवा देवीओ विमाणा आभरणा । ॰ चउत्थे ठाणे तइओ उद्देसो समत्तो • 0 चउत्थो - उद्देसो ० [३६२] चत्तारि पसप्पगा पन्नत्ता तं जहा - अणुप्पन्नणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पओगेणं एगे पसप्पए अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्प पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । [३६३] णेरइयाणं चउव्विहे आहारे पण्णत्ते तं जहा - इंगालोवमे मुम्मुरोवमे सीतले हिमसीतले । तिरिक्खजोणियाणं चउव्विहे आहारे प० तं०- कंकोवमे बिलोवमे नाममंसोवमे पुत्तमंसोवमे | [ मुनि दीपरत्नसागर संशोधितः ] [67] [ ३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy