SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठाविता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवति समणाउसो, केइ महच्चे दरिद्दं समुक्कसेज्जा, तए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमण्णागते यावि विहरेज्जा, तए णं से महच्चे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भट्टिं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति समणाउसो । केति कहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवणं सोच्चा निसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववण्णे, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगांतकेणं अभिभूतं समाणं विमोएज्जा तेणाविं तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्टं समाणं भुज्जोवि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परुवइत्ता ठावइता भवति, तेणामेव तस्स धम्मायरियस्स सुपण्डियारं भवति समणाउसो । [१४४] तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, तं जहा- अनिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । [१४५] तिविहा ओसप्पिणी पण्णत्ता तं जहा- उक्कोसा मज्झिमा जहण्णा, एवं छप्पि समाओ भाणियव्वाओ जाव दूसम दूसमा । तिविहा उस्सप्पिणी पण्णत्ता तं जहा- उक्कोसा मज्झिमा जहण्णा एवं छप्पि समाओ भाणि० जाव सुसम सुसमा । [१४६] तिहिं ठाणेहिं अच्छिण्णे पोग्गले चलेज्जा तं जहा- आहारिज्जमाणे वा पोग्गले चलेज्जा विकुव्वमाणे वा पोग्गले चलेज्जा ठाणाओ वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा । तिविहे उवधी पण्णत्ते तं जहा- कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं-एगिंदियनेरइयवज्जं जाव वेमाणियाणं । अहवा - तिविहे उवधी पण्णत्ते तं जहा- सचित्ते, ठाणं-३, उद्देसो-१ अचित्ते मीसए, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । तिविहे परिग्गहे पण्णत्ते तं जहा- कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्त परिग्गहे, एवं- असुरकुमाराणं एवं- एगिंदियनेरइयवज्जं जाव वेमाणियाणं । अहवा-तिविहे परिग्गहे पण्णत्ते तं जहासचित्ते अचित्ते मीसए एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । [१४७] तिविहे पणिहाणे पण्णत्ते जं जहा- मणपणिहाणे वयपणिहाणे कायपणिहाणे एवंपंचिदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पण्णत्ते तं जहा- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पण्णत्ते तं जहा- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे पण्णत्ते तं जहा- मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे एवं पंचिदियाणं जाव वेमाणियाणं । [मुनि दीपरत्नसागर संशोधितः ] [26] [ ३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy