SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पंचिदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पण्णत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा, पंचिदियतिरक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ पण्णत्ताओ तं जहा तेउलेसा पम्हलेसा सक्कलेसा, एवं मणुस्साणं वि । जहा- कण्हलेसा नीललेसा काउलेसा [मणुस्साणं तओ लेसाओ असंकिलि-ढाओ पण्णत्ताओ तं० जहा- वाणमंतराणं जहा असुरकुमाराणं । वेमाणियाणं तओ लेस्साओ पण्णत्ताओ तं०- तेउलेसा पम्हलेसा सक्कलेसा | [१४१] तिहिं ठाणेहिं तारारुवे चलेज्जा तं जहा- विकव्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विज्जुयारं करेज्जा तं जहा- विकुव्वमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इढिं जुतिं जसं बलं वीरियं पुरिसक्कार-परक्कम उवदंसेमाणे-देवे विज्जुयार करेज्जा । तिहिं ठाणेहिं देवे थणिय-सदं करेज्जा तं जहा- विकव्वमाणे वा, एवं जहा विज्जुतारे तहेव थणियसबंपि । [१४२] तिहिं ठाणेहिं लोगंधयारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे पव्वगते वोच्छिज्जमाणे, तिहिं ठाणेहिं लोगज्जोते सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमाम् । तिहिं ठाणेहिं देवंधकारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पव्वगते वोच्छिज्जमाणे, तिहिं ठाणेहिं देवज्जोते सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु । तिहिं ठाणेहिं देवसण्णिवाए सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु एवं देवक्कलिया, देवकहकहए | तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु, एवं- सामाणिया, तायत्तीसगा, लोगपाला देवा अग्गमहिसीओ ठाणं-३, उद्देसो-१ देवीओ, परिसोववण्णगा देवा, अणियाहिवई देवा, आयरक्खा देवा, माणुसं लोगं हव्वमगच्छंति । तिहिं ठाणेहिं देव अब्भट्ठिज्जा तं जहा- अरहंतेहिं जायमाणेहिं जाव तं चे व | एवं आसणाई चलेज्जा, सीहणायं करेज्जा, चेलक्खेवं करेज्जा, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा तं जहा- अरहंतेहिं जायमाणेहिं [अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमास्] । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणप्पायमहिमास् । [१४३] तिण्हं दुप्पडियारं समणाउसो! तं जहा- अम्मपिउणो भट्टिस्स धम्मायरियस्स, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सव्वालंकारविभूसियं करेत्ता मणण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, [मुनि दीपरत्नसागर संशोधित:] [25] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy