SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं वेयणं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मण्णे कज्जति? एगंतसोमे ठाणं-४, उद्देसो-३ पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ वक्कमियं वेयणं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मण्णे कज्जति? एगंतसो मे निज्जरा कज्जति चउत्था सहसेज्जा [३४८] चत्तारि अवायणिज्जा प०-अविणीए विगईपडिबद्धे अविओसवितपाहुड़े माई । चत्तारि वायणिज्जा प०-विणीते अविगतिपडिबद्धे विओसवितपाहडे अमाई । [३४९] चत्तारि पुरिसजाया पन्नत्ता तं जहा- आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरेवि परंभरेवि, एगे नो आतंभरे नो परंभरे । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुग्गए, दुग्गए नाममेगे सुग्गए, सुग्गए नाममेगे दुग्गए, सुग्गए नाममेगे सुग्गए । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुव्वए, दुग्गए नाममेगे सुव्वए, सुग्गए नाममेगे दुव्वए, सुग्गए नाममेगे सुव्वए, __चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुप्पडिताणंदे, दुग्गए नाममेगे सुप्पडिताणंदे-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नामेगे दुग्गतिगामी, दुग्गए नाममेगे सुग्गतिगामी-४ । __ चत्तारि पुरिसजाया पन्नत्ता० तं जहा- दुग्गए नाममेगे दुग्गतिं गते, दुग्गए नाममेगे सुग्गतिं गते-४ चत्तारि परिसजाया पन्नत्ता तं जहा- तमे नाममेगे तमे, तमे नाममेगे जोती, जोती नाममेगे तमे जोती नाममेगे जोती। चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबले, तमे नाममेगे जोतिबले, जोती नाममेगे तमबले, जोती नाममेगे जोतिबले, चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबलपलज्जणे, तमे नाममेगे जोतिबलपलज्जणे-४ ।। चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातकम्मे नाममेगे नो परिणातसण्णे, परिण्णातसण्णे नाममेगे नो परिण्णातकम्मे, एगं परिणातकम्मेवि परिणात०-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- परिण्णातकम्मे नाममेगे नो परिण्णातगिहावासे, परिणातगिहावासे नाममेगे नो परिणातकम्मे, एगे परिणातकम्मेवि०-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातसण्णे नाममेगे नो परिण्णातगिहावासे. परिणातगिहावासे नाममेगे नो परिणतसण्णे-४ । चत्तारि पुरिसजाया पन तं० जहा-इहत्थे नाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- एगेणं नाममेगे वड्ढति, एगेणं हायति एगेणं, एगेण नाममेगे वड़ढति, दोहिं हायति दोहिं नाममेगे वड़ढति एगेणं हायति एगे दोहिं नाममेगे वड़ढति दोहिं हायति । [मुनि दीपरत्नसागर संशोधित:] [65] [३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy