SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा पडिक्कमेज्जा जाव पडिवज्जेज्जा, तं जहामायि णं अस्सिं लोगे गरहिए भवति उववाए गरहिए भवति आयाती गरहिया भवति । तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा तं जहा- अमाइस्स णं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवति आयाती पसत्था भवति । तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा तं जहा- नाणट्ठयाए दंसणट्ठयाए चरित्तट्ठयाए । [१८२] तओ परिसजाया पन्नत्ता तं जहा- सत्तधरे अत्थधरे तद्भयधरे । [१८३] कप्पति निग्गंथाण वा निग्गंथीण वा तओ वत्थाइं धारित्तए वा परिहरित्तए वा तं जहा- जंगिए भंगिए खोमिए, कप्पति निग्गंथाण वा निग्गंथीण वा तओ पायाई धारित्तए वा परिहरित्तए वा तं जहा- लाउयपादे वा दारुपादे वा मट्टियापादे वा । [१८४] तिहिं ठाणेहिं वत्थं धरेज्जा तं जहा- हिरिपत्तियं दुगुंछापत्तियं परीसहवत्तियं । [१८५] तओ आयरक्खा पन्नत्ता तं जहा- धम्मयाए पडिचोयणाए पडिचोएत्ता भवति तुसिणीए वा सिया उद्वित्ता वा आताए एगंतमंतमवक्कमेज्जा निग्गंथस्स नं गिलायमाणस्स कप्पंति तओ वियडदतीओ पडिग्गाहित्तते तं जहा- उक्कोसा मज्झिमा जहण्णा । [१८६] तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे नातिक्कमति तं जहा- सयं वा दटुं, सड्ढयस्स वा निस्सम, तच्चं मोसं आउट्टति, चउत्थं नो आउट्टति । [१८७] तिविधा अणुण्णा पन्नत्ता तं जहा- आयरियत्ताए उवज्झायत्ताए गणित्ताए, तिविधा समण्ण्णा पन्नत्ता तं जहा- आयरियत्ताए उवज्झायत्ताए गणित्ताए, एवं उवसंपया, एवं विजहणा । [१८८] तिविहे वयणे पण्णत्ते तं जहा- तव्वयणे तदण्णवयणे नोअवयणे, तिविहे अवयणे प० तं० जहा- नोतव्वयणे नोतदण्णवयणे अवयणे । तिविहे मणे पण्णत्ते तं जहा- तम्मणे तयण्णमणे नोअमणे, तिविहे अमणे पण्णते तं जहा- नोतम्मणे नोतयण्णमणे अमणे । [१८९] तिहिं ठाणेहिं अप्पयुट्ठीकाए सिया तं जहा- तस्सिं च णं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उववज्जंति, देवा नागा जक्खा भूता नो सम्ममाराहित्ता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अण्णं देसं साहरंति अब्भवद्दलगं च णं समद्वितं परिणतं वासित्कामं वाउकाए विधुणति इच्चेतेहिं तिहिं ठाणेहिं अप्पट्ठिगए सिया । तिहिं ठाणेहिं महावुट्ठीकाए सिया तं जहा- तंसि च णं देसंसि वा पदेसंसि वा बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमति चयंति उववज्जंति देवा नागा जक्खा भूता सम्ममाराहिता भवंति, अन्नत्थ समट्टितं उदगपोग्गलं परिणय वासिउकामं तं देसं साहरंति अब्भवद्दलगं च नं समुट्ठितं परिणयं वासितुकामं नो वाउआए विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महा-वुठाणं-३, उद्देसो-३ द्विकाए सिया । [मुनि दीपरत्नसागर संशोधित:] [32] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy