SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [१९०] तिहिं ठाणेहिं अहणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए तं जहा- अहणोववण्णे देवे देवलोगेस् दिव्वेस् कामभोगेस् मुच्छिते गिद्धे गढिते अज्झोववण्णे से न माणस्सए कामभोगे नो आढाति नो परियाणाति नो अटुं बंधति नो नियाणं पगरेति नो ठिइपकप्पं पगरेति, अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकंते भवति । अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं एवं भवति-इण्हिं गच्छं मुहत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए संचाएइ हव्वमागच्छित्तए-अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे तस्स णमेव भवति-अत्थि णं मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिवे देवाणुभावे लद्धे पत्ते अभिसमण्णागते तं गच्छामि णं तं भगवंते वंदामि नमसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्ज्वासामि । __ अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए अगिद्धे अगढित्ते अणज्झोववण्णे तस्स णं एवं भवति- एस णं माणस्सए भवे नाणीति वा तवस्सीति वा अतिदक्करदुक्करकारगे तं गच्छामि णं ते भगवते वंदामि नमसामि जाव पज्जुवासामि, अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए अगिद्धे अगढिते अणज्झोववण्णे तस्स णमेवं भवति-अत्थि णं मम माणस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविढिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं इच्चेतेहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए संचाएति हव्वमागच्छित्तए । [१९१] तओ ठाणाई देवे पीहेज्जा तं जहा- माणुस्सगं भवं, आरिए खेत्ते जम्म, सुकुल पच्चायाति । तिहिं ठाणेहिं देवे परितप्पेज्जा तं जहा- अहो णं मए संते बले संते वीरिए संते परिसक्कारपरक्कमे खेमंसि भिक्खंसि आयरिय-उवज्झाएहिं विज्जमाणेहिं कल्लसरीरेणं नो बहए सुते अहीते, अहो णं मए इहलोगपडिबद्धेणं परलोगपरंमहेणं विसयतिसितेणं नो दीहे सामण्णपरिया अणपालिते, अहो णं मए इइढि-रस-साय-गरुएणं भोगासंसगिद्धेणं नो विसुद्धे चरिते फासिते, इच्चेतेहिं तिहिं ठाणेहिं देवे परितप्पेज्जा [१९२] तिहिं ठाणेहिं देवे चइस्सामित्ति जाणइ तं जहा- विमाणाभरणाइं निप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेएहिं तिहिं ठाणेहिं देवे ठाणं-३, उद्देसो-३ चइस्सामित्ति जाणइ । [मुनि दीपरत्नसागर संशोधित:] [33] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy