SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [३२७] नंदीसरवरस्स णं दीवस्स चक्कवाल-विक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता तं जहा- पुरथिमिल्ले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वते पच्चत्थिमिल्ले अंजणपगपव्वते उत्तरिल्ले अंजणगपव्वते, ते णं अंजणगपव्वता चउरासीतिं जोयणसहस्साई उड्ढं उच्चत्तेणं एगं जोयण सहस्सं उव्वेहेणं मूले दसजोयणसहस्साई विक्खंभेणं तदणंतरं च णं मायाए-मायाए परिहायमाणा-परिहायमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पन्नत्ता मूले इक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं उवरिं तिण्णि-तिण्णि जोयणसहस्साइं एगं च छावटुं जोयणसतं परिक्खेणं, मूले विच्छिण्णा मज्झे संखेत्ता, उप्पिं तणुया० गोपुच्छंसंठाणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकड-च्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धायतणा पन्नत्ता, ते णं सिद्धायतणा एगं जोयणसयं आयामेणं पण्णासं जोयणाइं विक्खंभेणं बावत्तरि जोयणाई उड्ढं उच्चत्तेणं, तेसिं सिद्धायतणाणं चउदिसिं चत्तारि दारा पन्नत्ता तं जहा- देवदारे असुरदारे नागदारे सुवण्णदारे, तेसु णं दारेसु चउव्विहा देवा परिवति तं जहा- देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पन्नत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसि णं पेच्छाधरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया उक्खाडा पन्नत्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहमज्झदेसभागे चत्तारि मणिपेढियातो पन्नत्ताओ, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उवरिं चत्तारिं विजयदूसा पन्नत्ता, तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया अंकुसा पन्नत्ता, तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पन्नत्ता, ते णं कुंभिका मुत्तादामा पत्तेयं-पत्तेयं अण्णेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं, सव्वतो समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपढियाओ पनत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि-चत्तारि वेइयथभा पन्नत्ता, तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ सव्वरयणामईओ संपलियंकणिसण्णाओ थूभाभिमुहाओ चिटुंति तं जहा- रिसभा वद्धमाणा चंदानना वारिसेणा, तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरुक्खा पन्नत्ता, तेसि णं चेइयरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पन्नत्ता, तेसि णं महिंदज्झयाणं पुरओ चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ, तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तं जहा- पुरत्थिमेणं दाहिणे पच्चत्थिमे णं उत्तरे णं । [३२८] पव्वे णं असोगवणं दाहिणओ होइ सत्तवण्णवणं । अवरे णं चंपगवणं चूतवणं उत्तरे पासे ।। ठाणं-४, उद्देसो-२ [३२९] तत्थ णं जे से पुरथिमिल्ले अंजणगपव्वते तस्स ण चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ तं ज नंदा आणंदा नंदिवद्धणा, ताओ णं नंदाओ पक्खरिणीओ एगं [मुनि दीपरत्नसागर संशोधित:] [57] [३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy