________________
रूव-गंधाइं अवहरइ, (४) अमणुण्णाई मे सद्द-फरिस - रस- रूव-गंधाइं उवहरति (५) मणुण्णाई मे सद्द-फरिस - रस-रूव-गंधाइं अवहरिस्सति, (६) अमणुण्णाइं मे सद्द- जाव उवहरिस्सति, (७) मणुण्णाई मे सद्द-जाव अवहरिस्सति, (८) अमणुण्णाई मे सद्द जाव उवहरिंसु वा उवहरति वा उवहरिस्सति वा (९) मणुण्णामणुण्णाइं मे सद्द-जाव गंधाई अवहरिंसु वा अवहरति वा अवहरिस्सति, (१०) अहं च णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरिय उवज्झाया मिच्छं विप्पडिवन्ना ।
[८९४] दसविधे संजमे पन्नत्ता तं जहा- पुढविकाइयसंजमे जाव वणस्सतिकाइयसंजमे बेइंदियसंजमे तेइंदियसंजमे चउरिंदियसंजमे पंचिंदियसंजमे अजीवकायसंजमे ।
दसविधे असंजमे पन्नत्ता तं जहा- पुढविकाइयअसंजमे आउकाइयअसंजमे तेउकाइअसंजमे वाउकाइयअसंजमे वणस्सतिकाइयअसंजमे जाव अजीवकायअसंजमे ।
दसविधे संवरे पन्नत्ता तं जहा- सोतिंदियसंवरे जाव फासिंदियसंवरे मणसंवरे वयसंवरे कायसंवरे उवकरणसंवरे सूचीकुसग्गसंवरे
दसविधे असंवरे पन्नत्ता तं जहा- सोतिंदियअसंवरे जाव सूचीकुसग्गअसंवरे ।
[८९५] दसहिं ठाणेहिं अहमंतीति थंभिज्जा तं जहा जातिमएण वा कुलमण वा जाव इस्सरियमएण वा, नागसुवण्णा वा मे अंतियं हव्वमागच्छंति, पुरिसधम्मातो वा मे उत्तरिए आहोधिए नाणंदसणे समुप्पणे ।
[८९६] दसविधा समाधी प० तं०- जहा- पाणातिवायवेरमणे मुसावायवेरमणे अदिन्नादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरियासमिति भासासमिति एसणासमिति आयाणभंडमत्त निक्खेवणा समिती, उच्चार पासवण खेल सिंधाणग जल्ल पारिट्ठावणिया समिती,
ठाणं - १०
दसविधा असमाधी पन्नत्ता तं जहा- पाणातिवाते जाव परिग्गहे, इरियाऽसमिती जाव उच्चार-पासवण-खेलसिंधाणग- जल्ल-पारिट्ठावणियाऽसमिती ।
[८९७] दसविधा पव्वज्जा पन्नत्ता (तं जहा )
[८९८] छंदा रोसा परिजुण्णा सुविणा पडिस्सुता चेव 1 सारणिया रोगिणिया अणाढिता देवसण्णत्ती वच्छानुबंधिता
||
[८९९] दसविधे समणधम्मे पन्नत्ता तं जहा - खंती मुत्ती अज्जवे भद्दवे लाघवे सच्चे संजमे तवे चियाए बंभचेरवासे
दसविधि वेयावच्चे प० तं० जहा- आयरियवेयावच्चे उवज्झायवेयावच्चे थेरवेयावच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे सेहवेयावच्चे कुलवेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मियवेयावच्चे | [९००] दसविधे जीवपरिणामे पन्नत्ता तं जहा- गतिपरिणामे इंदियपरिणामे कसायपरिणामे सापरिणामे जोगपरिणामे उवओगपरिणामे नाणपरिणामे दंसणपरिणामे चरित्तपरिणामे वेयपरिणामे,
दसविधे अजीवपरिणामे पन्नत्ता तं जहा- बंधणपरिणामे गतिपरिणामे संठाणपरिणामे भेदपरिणामे वण्णपरिणामे रसपरिणामे गंधपरिणामे फासपरिणामे अगुरुलहुपरिणामे सद्दपरिणामे ।
[९०१] दसविधे अंतलिक्खए असज्झाइए पन्नत्ता तं जहा- उक्कावाते दिसिदाधे गज्जिते विज्जुते निग्धाते जुवए जक्खालित्ते धूमिया महिया रयुग्धाते,
[मुनि दीपरत्नसागर संशोधितः ]
[129]
[ ३-ठाणं]