________________
[९९५] वाससताउयस्स णं परिसस्स दस दसाओ पन्नत्ताओ (तं जहा)[९९६] बाला किड्डा मंदा बला पण्णा हायणी ।
__ पवंचा पब्भारा मम्मही सायणी तधा ।। [९९७] दसविधा तणवणसतिकाइया प० तं० मूले कंदे जाव पुप्फे फले बीये ।
[९९८] सव्वाओवि णं विज्जाहरसेढीओ दस-दस जोयणाई विक्खंभेणं पन्नत्ता सव्वाओवि णं आभिओगसेढीओ दस-दस जोयणाई विक्खंभेणं पन्नत्ता ।
[९९९] गेविज्जगविमाणा णं दस जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता ।
[१०००] दसहिं ठाणेहिं सह तेयसा भासं कुज्जा, तं जहा- केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकविते, तस्स तेयं निसिरेज्जा, से तं परितावेति, से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा ।
केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा से तं परितावेंति से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा ।
केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकविते देवे वि च परिकविते ते दहओ पडिण्णा तस्स तेयं निसिरेज्जा ते तं परितावेंति ते तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा |
केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छंति ते फोडा भिज्जति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा ।
__ केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छति ते फोडा भिज्जंति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा ।
केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चसातिते समाणे परिकुविए देवेवि य परिकुविए ते दुहओ पडिण्णा तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिज्जति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा ।
केइ तहारूवं समणं वा माहणं वा अच्चासतेज्जा से य अच्चासातिते समाणे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छंति सेसं तहेव जाव भासं कज्जा ।
केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छति ते फोडा भिज्जति तत्थ पुला संमुच्छंति ते पुला भिज्जंति ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा एते तिन्नि आलावगा भाणितव्वा |
__ केइ तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेयं निसिरेज्जा से य तत्थ नो कम्मति नो पकम्मति अंचियं अंचियं करेति करेत्ता आयाहिणपयाहिणं करेति करेत्ता उड्ढं वेहासं उप्पतति
उप्पतेत्ता ठाणं-१०
से णं ततो पडिहते पडिणियत्तति पडिणियत्तिता तमेव सरीरगं अणुदह-माणे-अणुदहमाणे सह तेयसा भासं कुज्जा-जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेए । [मुनि दीपरत्नसागर संशोधित:] [139]
[३-ठाण]