SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पंच ठाणाइं समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- अरसजीवी विसरजीवी अंतजीवी पंतजीवी लूहजीवी, पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- ठाणातिए उक्कुडुआसणिए पडिमट्ठाई वीरासणिए नेसज्जिए, पंच ठाणाइं समणेणं भगवता जाव अब्भणुण्णाताई भवंति तं जहा- दंडायतिए लगंडसाई आतावए अवाउडए अकुंडयए | [४३१] पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं जहा अगिलाए आयरियवेयावच्चं करेमाणे, अगिलाए उवज्झायवेयावच्चं करेमाणे, अगिलाए थेरवेयावच्चं करेमाणे, अगिलाए तवस्सिवेयावच्चं करेमाणे, अगिलाए गिलाणवेयावच्चं करेमाणे, पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवंति तं जहा- अगिलाए सेहवेयावच्चं करेमाणे, अगिलाए कलवेयावच्चं करेमाणे, अगिलाए गणवेयावच्चं करेमाणे, अगिलाए संघवेयावच्चं करेमाणे, अगिलाए साहम्मियवेयावच्चं करेमाणे । [४३२] पंचहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोइयं विसंभोइयं करेमाणे नातिक्कमति, तं जहा- सकिरियट्ठाणं पडिसेवित्ता भवति, पडिसेवित्ता नो आलोएड्, आलोइत्ता नो पट्ठवेति, पट्ठवेत्ता नो निव्विसति, जाइं इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय-अतियंचिय पडिसेवेति से हंदऽहं पडिसेवामि किं मं थेरा करेस्संति ? पंचहिं ठाणेहिं समणे निग्गंथे साहम्मियं पारंचित्तं करेमाणे नातिक्कमति, तं जहा- कुले वसति कुलस्स भेदाए अब्भुट्टित्ता भवति, गणे वसति गणस्स भेदाए अब्भुढेत्ता भवति, हिंसप्पेहि, छिद्दप्पेही, अभिक्खणं अभिक्खणं पसिणायतणाइं पउंजित्ता भवति । [४३३] आयरियउवज्झायस्स णं गणंसि पंचा वग्गहट्ठाणा प० तं० - आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति, आयरियउवज्झाए णं गणंसि आधारातिणियाए कितिकम्मं नो सम्म पउंजित्ता भवति, आयरियउवज्झाए णं गणंसि से सत्तपज्जवजाते धारेति ते काले सम्ममणुप्पवाइत्ता भवति, आयरियउवज्झाए णं गणंसि गिलाणसेहवेयावच्चं नो सम्ममब्भुद्वित्ता भवति, आयरियउवज्झाए णं गणंसि अणापच्छियचारी यावि हवड़ नो आपच्छियचारी । ठाणं-५, उद्देसो-१ आयरियउवज्झायस्स णं गणंसि पंचावुग्गहढाणा पन्नत्ता तं जहा- आयरियउवज्झाए णं गणंसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं आधारतिणिताए सम्मं किइकम्मं पउंजित्ता भवति आयरियउवज्झाए णं गणंसि से सुत्तपज्जवजाते धारेति ते काले-काले सम्म अणुपवाइत्ता भवति आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चं सम्म अब्भुट्टित्ता भवति, आयरियउवज्झाए गणंसि आपुच्छियचारी यावि भवति नो अणापुच्छियचारी । [४३४] पंच निसिज्जाओ प० उक्कुडुया गोदोहिया समपायपुत्ता पलियंका अद्धपलियंका | पंच अज्जवट्ठाणा प० तं०- साधुअज्जवं साधुमद्दवं साधुलाघवं साधुखंति साधुमुत्ती । [४३५] पंचविहा जोइसिया पण्णत्ता तं जहा- चंदा सूरा गहा नक्खत्ता ताराओ | [मुनि दीपरत्नसागर संशोधित:] [79] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy