________________
[३०९] चउहिं ठाणेहिं निग्गंथे निग्गंथि आलावमाणे वा संलवमाणे वा नातिक्कमति तं जहापंथं पुच्छमाणे वा, पंथं देसमाणे वा, असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा, असणं वा पाणं वा खाइमं वा साइम वा दलावेमाणे वा ।
[३१०] तमक्कायस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहा- तमेति वा तमक्ककातेति वा अंधकारेति वा महंधकारेति वा । तमक्कायस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहा- लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमक्कासस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहावातफलिहेति वा वातफलिहखोभेति वा देवरण्णेति वा देववूहेति वा ।
तमक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति तं जहा- सोधम्मीसाणं सणंकमार-माहिंदं ।
[३११] चत्तारि परिसजाया पन्नत्ता तं जहा- संपागडपडिसेवी नाममेगे, पच्छण्णपडिसेवी नाममेगे, पडुप्पण्णनंदी नाममेगे, निस्सरणनंदी नाममेगे ।
चत्तारि सेणाओ पन्नत्ताओ तं जहा- जइत्ता नाममेगा नो पराजिणित्ता, परिजिणित्ता नाममेगे नो जइत्ता, एगा जइत्तावि पराजिणित्तावि, एगा नो जइत्ता नो पराजिणित्ता; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जइत्ता नाममेगे नो पराजिणित्ता-४ | चत्तारि सेणाओ पन्नत्ताओ तं जहाजइत्ता नाममेगा जयई, जइत्ता नाममेगा पराजिणति, पराजिणित्ता नाममेगे जयइ, पराजिणित्ता नाममेगा पराजिणति; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जइत्ता नाममेगे जयइ-४ ।
[३१२] चत्तारि केतणा पन्नत्ता तं जहा- वंसीमूलकेतणए मेंढविसाणकेतणए गोमुत्तिकेतणए अवलेहणियकेतणए; एवामेव चउविधा माया पन्नत्ता तं जहा- वंसीमूलकेतणासमणा जाव अवलेहणियकेतणासमाणा; वंसीमूलकेतणासमाणं मायामणपविढे जीवे कालं करेति नेरइएस् उववज्जति, मेंढविसाणकेतनासमाणं मायामणपविढे जीवे कालं करेति तिरिक्खजोणिएस् उववज्जति, गोमत्ति० कालं करेति मणुस्सेसु उववज्जति, अवलेहणिय जाव देवेसु उववज्जति ।
चत्तारि थंभा पन्नत्ता तं जहा- सेलथंभे अद्विथंभे दारुथंभे तिणिसलताथंभे; एवामेव चउव्विधे माणे पण्णत्ते तं जहा- सेलथंभसमाणे जाव तिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरइएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे कालं करेति देवेसु उववज्जति ।
चत्तारि वत्था पन्नत्ता तं जहा- किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिद्दरागरत्ते; एवामेव चउव्विधे लोभे पण्णत्ते तं जहा- किमिरागरत्तवत्थसमाणे कद्दमरागरत्त-वत्थसमाणे खंजणरागरत्तवत्थ समाणे हलिद्दरागरत्तवत्थसमाणे; किमिरागरत्तवत्थसमाणं लोभमणपविढे जीवे कालं करेइ
नेरइएसु ठाणं-४, उद्देसो-२
उववज्जइ तहेव जाव हलिद्दरागरत्तवत्थ-समाणं लोभमणपविढे जीवे कालं करेइ देवेस् उववज्जइ ।
[३१३] चउव्विहे संसारे पण्णत्ते तं जहा- नेरइयसंसारे जाव देवसंसारे ।
चउव्विहे आउए पण्णत्ते तं जहा- नेरइयआउए जाव देवाउए ।
चउव्विहे भवे पण्णत्ते तं जहा- नेरइयभवे जाव देवभवे ।
[३१४] चउव्विहे आहारे पण्णत्ते तं जहा- असणे पाणे खाइमे साइमे; चउव्विहे आहारे पण्णत्ते तं जहा- उवक्खसरसंपण्णे उवक्खडसंपण्णे सभावसंपण्णे परिजसियसंपण्णे |
[मुनि दीपरत्नसागर संशोधित:]
[53]
[३-ठाण]