SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सक्कस्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । [४३९] सक्कस्स णं देविंदस्स देवरण्णो अब्भंतरपरिसाए देवाणं पंच पलिओवमाइं ठिती पन्नत्ता ईसाणस्स णं देविंदस्स देवरण्णो अब्भंतरपरिसाए देवीणं पंच पलिओवमाइं ठिती पन्नत्ता । [४४०] पंचविहा पडिहा पन्नत्ता तं जहा- गतिपडिहा ठितिपडिहा बंधणपडिहा भोगपडिहा बल-वीरिय-पुरिसयार-परक्कमपडिहा । [४४१] पंचविधे अजीवे प० तं० जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे । [४४२] पंच रायककुधा पतं०- खग्गं छत्तं उप्फेसं पाणहाओ वालवीअणी । [४४३] पंचहिं ठाणेहिं छउमत्थे णं उदिण्णे परिस्सहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा, तं जहा (१) उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोडेति वा निब्भंछेति वा बंधेति वा रूभति वा छविच्छेदं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमच्छिंदति वा विच्छिंदति वा भिदति वा अवहरति वा, (२) जक्खाइट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा, (३) ममं च णं तब्भव-वेयणिज्जे कम्मे उतिण्णे भवति, तेण में एस पुरिसे अक्कोसति वा जाव अवहरति वा, (४) ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधियासमाणस्स किं मण्णे कज्जति ? एगंतसो मे पावे कम्मे कज्जति, (५) ममं च णं सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मण्णे कज्जति ? एगंतसो मे निज्जरा कज्जति, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिण्णे परिसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिण्णे परिसहोवसग्गे सम्मं सहेज्जा जाव तहेव जाव अवहरति वा, अहियासेज्जा, तं जहा (१) खित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा (२) दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा । (३) जक्खाइट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा । ठाणं-५, उद्देसो- १ (४) ममं च णं तब्भववेयणिज्जे कम्मे उदिण्णे भवति तेण मे एस पुरिसे जाव अवहरति (५) ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अ छउमत्था समणा निग्गंथा उदिण्णे-उदिण्णे परीसहोव सग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिण्णे परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । [४४४] पंच हेऊ पन्नत्ता तं जहा- हेउं न जाणति, हेउ न पासति, हेउ न बुज्झति, उ नाभिगच्छति, हे अन्नाणमरणं मरति | पंच हेऊ पन्नत्ता तं जहा- हेउणा न जाणति जाव हेउणा अन्नाणमरणं मरति| [81] वा | [ मुनि दीपरत्नसागर संशोधितः ] [३-ठाणं ]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy