SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सवत्तिसमाणे; ठाणं-४, उद्देसो-३ चत्तारि समणोवासगा प० तं०- अद्दागसमाणे पडागसमाणे खाण्समाणे खरकंडय-समाणे । [३४४] समणस्स णं भवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता । [३४५] चउहिं ठाणेहिं अहणोववण्णे देवे देवलोगेस् इच्छेज्जा माणसं लोग हव्वमागच्छित्तए नो चेव णं संचातेति हव्वमागच्छित्तए, तं जहा- (१) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मच्छिते गिद्धे गढिते अज्झोववण्णे से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति नो अटुं बंधड़ नो नियाणं पगरेति नो ठितिपगप्पं पगरेति (२) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए पेमे वोच्छिण्णे दिव्वे संकंते भवति, (३) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं एवं भवति-इण्हिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, (४) अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छित्ते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे यावि भवति उड्डंपि य णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति; इच्चेतेहिं चउहिं ठाणेहिं अहणोववण्णे देवे देवलोएस् इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणुसं लोग हव्वमागच्छित्तए संचाएति हव्वमागच्छित्तए तं जहा (१)अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे, तस्स णं एवं भवति- अत्थि खलु मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति गणावच्छेदेति वा जेसिं पभावेणं मए इमा पतारूवा दिव्वा देविड्ढी दिव्वा देवजती दिव्वे देवाणभावे लद्धे पत्ते अभिसमण्णागते, तं गच्छामि णं ते भगवंते वंदामि नमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेईयं पज्जवासामि, ___ (२)अहुणोववण्णे देवे देवलोएसु जाव अणज्झोववण्णे तस्स णमेवं भवति- एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा अइक्कर-दुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि, (३)अहणोववण्णे देवे देवलोएस् जाव अणज्झोववण्णे तस्स णमेव भवति- अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंत् ता मे इममेतारूवं दिव्वं देविड्ढं दिव्वं देवत्तिं दिव्वं देवाणभावं लद्धं पत्तं अभिसमण्णागतं, (४)अणोववण्णे देवे देवलोगेसु जाव अणज्झोववण्णे तस्स णमेवं भवति- अत्थि णं मम माणुस्सए भवे मित्तेति वा सहाति वा जाव सहाएति वा संगइएति वा, तेसिं च णं अम्हे अण्णमण्णस्स संगारे पडिस्ते भवति, जो मे पव्विं चयति से संबोहेतव्वे इच्चेतेहिं जाव संचाएति हव्वमागच्छित्तए । [३४६] चउहिं ठाणेहिं लोगंधगारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे, जायतेजे वोच्छिज्जमाणे । [मुनि दीपरत्नसागर संशोधित:] [63] [३-ठाणं]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy