SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ [७९९] जीवा णं अट्ठठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिस् वा चिणंति वा चिणिस्संति वा तं जहा- पढमसमयनेरइयनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं-चिण-उवचिण जाव निज्जरा चेव अट्ठपएसिया खंधा अनंता पण्णत्ता । अट्ठपएसोगाढा पोग्गला अनंता पण्णत्ता जाव अट्ठणलक्खा पोग्गला अनंता पण्णत्ता । • अद्वमं ठाणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . [] नवम-ठाणं [] [८००] नवहिं ठाणेहिं समणे निग्गंथे संभोइयं विसंभोइयं करेमाणे नातिक्कमति तं जहाआयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । [८०१] नव बंभचेरा पण्णत्ता तं जहा- सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महापरिण्णा । ठाणं-९ [८०२] नव बंभचेरगुत्तीओ पण्णत्ताओ तं जहा- विवित्ताइं सयणासणाइं सेवित्ता भवति-नो इत्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई, नो इत्थीणं कहं कहेत्ता भवति, नो इत्थिठाणाई सेवित्ता भवति, नो इत्थीणमिंदियाई मणोहराई मनोरमाई आलोइत्ता निज्झाइता भवति, नो पणीतरसभोई भवती, नो पाणभोयणस्स अतिमत्तमाहारए सया भवति, नोपव्वरतं पव्वकीलियं सरेत्ता भवति, नो सद्दाणवाती नो रूवाणवाती नो सिलोगाणवाती भवति, नो सातसोक्खपडिबद्धे यावि भवति, नव बंभचेरअगत्तीओ पण्णत्ताओ तं जहा- नो विवित्ताई सयणासणाई सेवित्ता भवति संसत्ताई पसुसंसताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवति इत्थिठाणाई सेवित्ता भवति, इत्थीणं इंदियाइ जाव निज्झाइत्ता भवति, पणीयरसभोइ भवति, पाणभोयणस्स अइमायमाहारए सया भवति, पुव्वरयं पुव्वकीलियं सरित्ता भवति, सद्दाणुवाई रूवाणुवाई सिलोगाणुवाई भवति, सायासोक्खपडिबद्धे यावि भवति । [८०३] अभिनंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीइक्कंतेहिं समुप्पण्णे | [८०४] नव सब्भावपयत्था पण्णत्ता तं जहा- जीवा अजीवा पुण्णं पावं आसवो संवरो निज्जरा बंधो मोक्खो । [८०५] नवविहा संसारसमावण्णगा जीवा पण्णत्ता तं जहा- पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचिंदियत्ति । पुढविकाइया नवगतिया नवआगतिया पण्णत्ता तं जहा- पुढविकाइए पुढविकाइएसु उववज्ज-माणे पढविकाइएहिंतो वा जाव पंचिंदिएहिंतो वा उववज्जेज्जा । से चेव णं से पुढविकाइए पुढविकायत्तं विप्पजहमाणे पुढविकाइत्ताए वा जाव पंचिंदियत्ताए वा गच्छेज्जा, एवमाउकाइयावि जाव पंचिंदियत्ति । [मुनि दीपरत्नसागर संशोधित:] [119] [३-ठाण]
SR No.003705
Book TitleAgam 03 Thanam Taiam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages141
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy