Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003705/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः ठाणं- तईअं अंगसुत्तं मुनि दीपरत्नसागर Date : //2012 Jain Aagam Online Series-3 Page #2 -------------------------------------------------------------------------- ________________ | ३ गंथाणुक्कमो कमको उद्देसका गाहा अज्झयणं पढमं ठाणं सुत्तं १-५६ अणुक्कमो पिढेको १-५६ ००२ १-४ ५७-११८ १-७ ५७-१२६ ००५ बीअं ठाणं तइयं ठाणं चउत्थं ठाणं १- ४ ११९-२३४ ८-१३ १२७-२४८ ३ ४ ०२१ २३५-३८८ १४-३४ २४९-४२२ ०४० ५ पंचमं ठाणं १-३ ३८९-४७४ ३५-३९ ४२३-५२७ ०७४ छटुं ठाणं ४७५-५४० ४०-४४ ५२८-५९१ ____०८८ ७ सत्तमं ठाणं ५४१-५९३ ४५-८६ ५९२-६९८ | ०९५ ८ अट्ठमं ठाणं ५९४-६६० ८७-१०८ ६९९-७९९ १०६ नवमं ठाणं ६६१-७०३ १०९-१४१ ८००-८८७ ११५ १० दसमं ठाणं ७०४-७८३ १४२-१६९ ८८८-१०१० १२४ [मुनि दीपरत्नसागर संशोधित:] [३-ठाण] Page #3 -------------------------------------------------------------------------- ________________ बालब्रहमचारी श्री नेमिनाथाय नमः ३ ठाणं - तइयं नमो नमो निम्मलदंसणस्स [] पढमं ठाणं ॥ सुयं मे आउस तेणं भगवता एवमक्खायं । एगे आया । एगे दंडे । एगा किरिया । एगे लोए । एगे अलोए । एगे धम्मे । एगे अहम्मे । एगे बंधे । [१] [२] [3] [४] [५] [६] [७] [८] [९] [१०] एगे मोक्खे | [११] एगे पुण्णे | [१२] एगे पावे | [१३] एगे आसवे । [१४] एगे संवरे । [१५] एगा वेयणा । [१६] एगा निज्जरा । [१७] एगे जीवे पाडिक्कएणं सरीरएणं । [१८] एगा जीवाणं अपरिआइत्ता विगुव्वणा । [१९] एगे मणे | [२०] एगा वई । [२१] एगे काय वायामे | [२२] एगा उप्पा । [२३] एगा वियती । [२४] एगा वियच्चा | [ २५ ] एगा गती । [२६] एगा आगती । [२७] एगे चयणे । [२८] एगे उववाए । [ मुनि दीपरत्नसागर संशोधितः ] अंगसुत्तं [2] ॐ ह्रीं नमो पवयणस्स [३-ठाणं] Page #4 -------------------------------------------------------------------------- ________________ ठाणं-१, उद्देसो [२९] एगा तक्का । [३०] एगा सण्णा । [३१] एगा मन्ना । [३२] एगा विन्न । [३३] एगा वेयणा । [३४] एगे छेयणे । [३५] एगे भेयणे । [३६] एगे मरणे अंतिमसारीरियाणं । [३७] एगे संसुद्धे अहाभूए पत्ते । [३८] एगे दुक्खे जीवाणं एगभूए । [३९] एगा अहम्मपडिमा जं से आया परिकिलेसति । [४०] एगा धम्मपडिमा जं से आया पज्जवजाए । [४१] एगे मणे देवासुरमणुयाणं तंसि तंसि समयंसि, एगा वई देवासुरमणुयाणं तंसि तंसि समयंसि, एगे काय-वायामे देवासुरमण्याणं तंसि तंसि समयंसि | [४२] एगे उट्ठाण-कम्म-बल-वीरिय-पुरिसकार-परक्कमे देवासुरमण्याणं तंसि तंसि समयंसि [४३] एगे नाणे एगे दंसणे एगे चरित्ते । [४४] एगे समए । [४५] एगे पएसे, एगे परमाणू । [४६] एगा सिद्धि, एगे सिद्धे, एगे परिनिव्वाणे, एगे परिनिव्वए । [४७] एगे सद्दे, एगे रूवे, एगे गंधे, एगे रसे, एगे फासे, एगे सुब्भिसद्दे, एगे दुब्भिसद्दे, एगे सुरूवे, एगे दुरूवे, एगे दीहे, एगे हस्से, एगे वट्टे, एगे तंसे, एगे चउरंसे, एगे पिहले, एगे परिमंडले, एगे किण्हे, एगे नीले, एगे लोहिए, एगे हालिद्दे, एगे क्किल्ले, एगे सब्भिगंधे, एगे दुब्भिगंधे, एगे तित्ते, एगे कडुए, एगे कसाए, एगे अंबिले, एगे महरे, एगे कक्खडे, जाव एगे लक्खे । [४८] एगे पाणातिवाए, [एगे मुसावाए एगे अदिण्णादाणे एगे मेहणे एगे] परिग्गहे, एगे कोहे, [एगे माने एगा माया एगे] लोभे, एगे पेज्जे, एगे दोसे, एगे कलहे, एगे अब्भक्खाणे, एगे पेसुन्ने, एगे परपरिवाए, एगा अरतिरती, एगे मायामोसे, एगे मिच्छादंसणसल्ले । [४९] एगे पाणाइवाय-वेरमणे, [एगे मुसावाय-वेरमणे एगे अदिन्नादाण-वेरमणे एगे मेहणवेरमणे एगे] परिग्गह-वेरमणे, एगे कोह-विवेगे, [एगे मान-विवेगे एगे माया-विवेगे एगे लोभ-विवेगे एगे पेज्ज-विवेगे एगे दोस-विवेगे एगे कलह-विवेगे एगे अब्भक्खाण-विवेगे एगे पेसुन्न-विवेगे एगे परपरिवायविवेगे एगे अरतिरति-विवेगे एगे मायामोस-विवेगे एगे] मिच्छादंसणसल्ल-विवेगे। [५०] एगा ओसप्पिणी, एगा सुसम-स्समा, [एगा सुसमा एगा सुसम-दूसमा एगा दूसमसुसमा एगा दूसमा] एगा दूसम-दूसमा, एगा उस्सप्पिणी, एगा दुस्सम-दुस्समा, [एगा दुस्समा एगा दुस्सम- सुसमा एगा सुसम-दुस्समा एगा सुसमा एगा], स्सम-सुसमा । [मुनि दीपरत्नसागर संशोधित:] [3] [३-ठाण] Page #5 -------------------------------------------------------------------------- ________________ ठाणं-१, उद्देसो [५१] एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, [एगा नागकुमाराणं वग्गणा एगा सुवण्णकुमाराणं वग्गणा एगा विज्जुकुमाराणं वग्गणा एगा अग्गिकुमाराणं वग्गणा एगा दीवकुमाराणं वग्गणा एगा उदहिकुमाराणं वग्गणा एगा दिसाकुमाराणं वग्गणा एगा वायुकुरामाणं वग्गणा एगा थणियकुमाराणं वग्गणा । एगा पुढविकाइयाणं वग्गणआ एगा आउकाइयाणं वग्गणा एगा तेउकाइयाणं वग्गणआ एगा वाउकाइयाणं वग्गणा एगा वणस्स इकाइयाणं वग्गणआ एगा बेइंदियाणं वग्गणा एगा तेइंदियाणं वग्गणा एगा चउरिंदियाणं वग्गणा एगा पंचिदियतिरिक्खजोणियाणं वग्गणा एगा मणुस्साणं वग्गणा एगा वाणमंतराणं वग्गणा एगा जोइसियाणं वग्गणा एगा ] वेमाणियाणं वग्गणा, एगा भवसिद्धियाणं वग्गणा, एगा अभवसिद्धियाणं वग्गणा, एगा भविसिद्धियाणं नेरइयाणं वग्गणा, एगा अभवसिद्धियाणं नेरइयाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा । एगा सम्मद्दिट्ठियाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं वग्गणा एगा सम्ममिच्छद्दिट्ठियाणं वग्गणा । एगा सम्मद्दिट्ठियाणं नेरइयाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एगा सम्ममिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा । एगा मिच्छद्दिट्ठियाणं पुढविक्काइयाणं वग्गणा एवं जाव वणस्सइकाइयाणं । एगा सम्मद्दिट्ठियाणं बेइदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइदियाणं वि, चउरिंदियाणं वि । सेसा जहा नरइया जाव एगा सम्ममिच्छद्दिट्ठियाणं वेमाणियाणं वग्गणा । एगा कण्हपक्खियाणं वग्गण एगा, सुक्कपक्खियाणं वग्गणा एगा कण्हपक्खियाणं नेरइयाणं वग्गणा, एगा सुक्कपक्खियाणं नेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो । एगा कण्हलेस्साणं वग्गणा, एगा नीललेसाणं वग्गणा, एवं जाव सुक्कलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा, जाव एगा काउलेसाणं नेरइयाणं वग्गणा एवं जस्स जड़ लेसाओ, भवणवइवाणमंतर-पुढवि-आउ-वणस्सइकाइयाणं च चत्तारि लेसाओ तेउ वाउ - बेइंदिय-तेइंदिय- चउरिंदियाणं तिन्नि लेसाओ, पंचिदियतिरिक्खजोणियाणं मणुस्साणं छल्लेस्साओ जोतिसियाणं एगा तेउलेसा वेमाणियाणं तिण्णि उवरिमलेसाओ, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवंछसुवि लेसासु दो दो पयाणिभाणियव्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा एवं जस्स जति लेसाओ तस्स ततियाओ भाणियव्वाओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्ठियाणं वग्गणा, एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जड़ दिट्ठिओ । गा कण्हलेसाणं-कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्क पक्खियाणं वग्गणा जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया | एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, [एगा तित्थगरसिद्धाणं वग्गणा एगा सयंबुद्धसिद्धाणं वग्गणा एगा पत्तेयबुद्धसिद्धाणं वग्गणा एगा बुद्धबोहियसिद्धाणं वग्गणा एगा इत्थीलिंगसिद्धाणं वग्गणा एगा पुरिसलिंगसिद्धाणं वग्गणा एगा नपुंसकलिंगसिद्धाणं वग्गणा एगा अन्नलिंगसिद्धाणं वग्गणा एगा गिहिलिंगसिद्धाणं वग्गणा, एगा ] एक्क सिद्धाणं वग्गणा, एगा अणिक्कसिद्धाणं [ मुनि दीपरत्नसागर संशोधित: ] [4] [३-ठाणं] Page #6 -------------------------------------------------------------------------- ________________ ठाणं-१, उद्देसो वग्गणा, एगा अपढमसमयसिद्धाणं वग्गणा एवं जाव अणंत-समयसिद्धाणं वग्गणा | एगा परमाणपोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा | एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जसमयठितियाणं पोग्गलाणं वग्गणा | एगा एगगणकालगाणं पोग्गलणं वग्गणा जाव एगा असंखेज्ज-गणकालगाणं पोग्गलाणं वग्गणा, एगा अनंतगणकालगाणं पोग्गलाणं वग्गणा । एवं-वण्णा गंधा रसा फासा भाणियव्वा जाव एगा अनंतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगा जहण्णपएसियाणं खंधाणं वग्गणा, एगा उक्कस्सपएसियाणं खंधाणं वग्गणा, एगा अजहण्णक्कस्सपएसियाणं खंधाणं वग्गणा, एवं जहण्णोगाहणगाणं, उक्कोसोगाहणगाणं, अजहण्णक्कोसोगाहणगाणं, जहण्णठितियाणं, उक्कस्सठितियाणं, अजहण्णक्कोसठितियाणं, जहण्णगुणकालगाणं, उक्कस्सगणकालगाणं, अजहण्णक्कस्सगणकालगाणं खंधाणं वग्गणा, एवं-वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहण्णुक्कस्सगुणगुक्खाणं पोग्गलाणं खंधाणं वग्गणा । [१२] एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए [सव्वखुड्डाए वट्टे तेल्लापूय संठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपण्णचंदसं-ठाणसंठिए एग जोयणसयसहस्सं आयामविक्खभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाइं] अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं [५३] एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्खप्पहीणे । [१४] अनुत्तरोववाइया णं देवा एगं रयणि उड्ढं उच्चत्तेणं पण्णत्ता । [५५] अदानक्खत्ते एगतारे पण्णत्ते, चित्तानक्खत्ते एगतारे पण्णत्ते, सातिनक्खत्ते एगतारे पण्णत्ते । [१६] एगपदेसोगाढा पोग्गला अनंता पण्णत्ता, एगसमयठितिया पोग्गला अनंता पण्णत्ता, एगगणकालगा पोग्गला अनंता पण्णत्ता जाव एगग्णलक्खा पोग्गलाअनंता पण्णत्ता । पढ़मं ठाणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं ठाणं समत्तं . () बीअं-ठाणं () 0 पढमो-उद्देसो 0 [५७] जदत्थि णं लोगे तं सव्वं दुपओआरं तं जहा- जीवच्चेव अजीवच्चेव । तसच्चेव थावरच्चेव, सजोणियच्चेव अजोणियच्चेव, साउयच्चेव अणाउयच्चेव, सइंदियच्चेव अणिंदियच्चेव, सवेयगा चेव अवेयगा चेव, सरूवी चेव अरूवी चेव, सपोग्गला चेव अपोग्गला चेव, संसारसमावण्णगा चेव असंसारसमावण्णगा, चेव सासया चेव असासया चेव । [५८] आगासे चेव नोआगासे चेव, धम्मे चेव अधम्मे चेव । [मुनि दीपरत्नसागर संशोधित:] [5] [३-ठाण] Page #7 -------------------------------------------------------------------------- ________________ ठाणं-२, उद्देसो- १ निज्जरा चेव । [५९] बंधे चेव मोक्खे चेव, पुण्णे चेव पावे चेव, आसवे चेव संवरे चेव, वेयणा चेव [६०] दो किरियाओ पण्णत्ताओ तं जहा- जीवकिरिया चेव अजीवकिरिया चेव, जीवकिरिया दुविहा पण्णत्ता तं जहा सम्मत्तकिरिया चेव मिच्छत्तकिरिया चेव, अजीवकिरिया दुविहा पण्णत्ता तं जहा - इरियावहिया चेव संपराइगा चेव । दो किरियाओ पण्णत्ताओ तं जहा- काइया चेव आहिगरणिया चेव, काइया किरिया दुविहा पण्णत्ता तं जहा- अणुवरयकायकिरिया चेव दुपउत्तकायकिरिया चेव, आहिगरणिया किरिया दुविहा पण्णत्ता तं जहा- संजोयणाधिकरणिया चेव निव्वत्तणाधिकरणिया चेव । दो किरियाओ पण्णत्ताओ तं जहा- पाओसिया चेव पारियावणिया चेव, पाओसिया किरिया दुविहा पण्णत्ता तं जहा- जीवपाओसिया चेव अजीवपाओसिया चेव, पारियावणिया किरिया दुविहा पण्णत्ता तं जहा- सहत्थपारियावणिया चेव परहत्थपारियावणिया चेव । दो किरियाओ पण्णत्ताओ तं जहा- पाणातिवायकिरिया चेव अपच्चक्खाणकिरिया चेव, पाणातिवायकिरिया दुविहा पण्णत्ता तं जहा- सहत्थपाणातिवायकिरिया चेव परहत्थपाणातिवायकिरिया चेव, अपच्चक्खाणकिरिया दुविहा पण्णत्ता तं जहा- जीवअपच्चक्खाणकिरिया चेव अजीवअपच्चकअखाणकिरिया चेव । दो किरियाओ पण्णत्ताओ तं जहा- आरंभिया चेव पारिग्गहिया चेव, आरंभिया किरिया दुविहा पण्णत्ता तं जहा- जीवआरंभिया चेव अजीव आरंभिया चेव, पारिग्गहिया किरिया दुविहा पण्णत्ता तं जहा- जीवपारिग्गहिया चेव अजीवपारिग्गहिया चेव । दो किरियाओ पण्णत्ताओ तं जहा- मायावत्तिया चेव मिच्छादंसणवत्तिया चेव, मायावत्तिया किरिया दुविहा पण्णत्ता तं जहा - आयभाववंकणता चेव परभाव-वंकणता चेव, मिच्छादंसणवत्तिया किरिया दुविहा पण्णत्ता तं जहा- ऊणाइरियामिच्छादंसणवत्तिया तव्वइरित्तमिच्छादंसणवत्तिया चेव । चेव दो किरियाओ पण्णत्ताओ तं जहा- दिट्ठिया चेव पुट्ठिया चेव, दिट्ठिया किरिया दुविहा पण्णत्ता तं जहा- जीवदिट्ठिया चेव अजीवदिट्ठिया चेव, पुट्ठिया किरिया दुविहा पण्णता तं जहा- जीवपुट्ठिया चेव अजीवपुट्ठिया चेव । दो किरियाओ पण्णत्ताओ तं जहा- पाडुच्चिया चेव सामंतोवणियाइया चेव, पाडुच्चिया किरिया दुविहा पन्नत्ता, तं जहा- जीव पाडुच्चिया चेव अजीव पाडुच्चिया चेव, एवं सामंतोवणियाइया वि I दो किरियाओ पण्णत्ताओ तं जहा- साहत्थिया चेव नेसत्थिया चेव, साहत्थिया किरिया दुविहा पण्णत्ता तं जहा- जीवसाहत्थिया चेव अजीवसाहत्थिया चेव, एवं नेसत्थिया वि, दो किरियाओ पण्णत्ताओं तं जहा आणवणिया चेव वेयारणिया चेव, आणवणिया किरिया दुविहा पण्णत्ता तं जहा- जीवआणवणिया चेव अजीवआणवणिया चेव, एवं वेयारणिया वि । दो किरियाओ पण्णत्ताओ तं जहा- अनाभोगवत्तिया चेव अणवकंखवत्तिया चेव, अनाभोगवत्तिया किरिया दुविहा पण्णत्ता तं जहा- अनाउत्तआइयणता चेव अनाउत्तपमज्जणता चेव, [मुनि दीपरत्नसागर संशोधितः ] [ ३-ठाणं] [6] Page #8 -------------------------------------------------------------------------- ________________ अणवकंखवत्तिया किरिया दुविहा पण्णत्ता तं जहा- आयसरीरअणवकंखवत्तिया चेव परसरीरअणवकंखवत्तिया चेव ।। दो किरियाओ पण्णत्ताओ तं जहा- पेज्जवत्तिया चेव दोसवत्तिया चेव, पेज्जवत्तिया किरिया ठाणं-२, उद्देसो-१ दुविहा पण्णत्ता तं जहा- मायावत्तिया चेव लोभवत्तिया चेव, दोसवत्तिया किरिया दुविहा पण्णत्ता तं जहा- कोहे चेव माणे चेव । __६१] दुविहा गरिहा पण्णत्ता तं जहा- मणसा वेगे गरहति वयसा वेगे गरहति, अहवा गरहा दुविहा पण्णत्ता तं जहा- दीहं वेगे अद्धं गरहति रहस्सं वेगे अद्धं गरहति । [६२] दुविहे पच्चक्खाणे प० तं० -मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे विहे प० तं०- दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्खाति । [६३] दोहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवयग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतिवएज्जा तं जहा- विज्जाए चेव चरणेण चेव । [६४] दो ठाणाइं अपरियाणेत्ता आया नो केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, तं जहा-आरंभे चेव परिग्गहे चेव, दो ठाणाई अपरियाणेत्ता आया नो केवलं बोधिं बुज्झेज्जा तं जहा-आरंभे चेव परिग्गहे चेव, दो ठाणाई अपरियाणेत्ता आया नो केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइज्जा तं जहा-आरंभे चेव परिग्गहे चेव, एवं नो केवलं बंभचेरवासमावसेज्जा, नो केवलं संजमेणं संजमेज्जा, नो केवलेणं संवरेणं संवरेज्जा, नो केवलं आभिणिबोहियनाणं उप्पाडेज्जा | एवं सुयनाणं, ओहिनाणं, मनपज्जवनाणं, केवलनाणं| [६५] दो ठाणाइं परियाणेत्ता आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए तं जहा-आरंभे चेव परिग्गहे चेव जाव उप्पाडेज्जा तं जहा- आरंभे चेव परिग्गहे चेव । [६६] दोहं ठाणेहिं आया केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए तं जहा सोच्च-च्चेव अभिसमेच्च-च्चेव जाव दोहिं ठाणेहिं आया केवलं केवलनाणं उप्पाडेज्जा तं जहा-सोच्चच्चेव अभिसमेच्चच्चेव । [६७] दो समाओ प० तं०- ओसप्पिणी समा चेव उस्सप्पिणी समा चेव । [६८] विहे उम्माए पण्णत्ते तं जहा- जक्खाएसे चेव मोहणिज्जस्स चेव कम्मस्स उदएणं तत्थ णं जे से जक्खाएसे से णं सुहवेयतराए चेव सहविमोयतराए चेव, तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोयतराए चेव । [६९] दो दंडा पण्णत्ता तं जहा-अट्ठादंडे चेव अणट्ठादंडे चेव, नेरइयाणं दो दंडा पण्णत्ता तं जहा- अट्ठादंडे य अणट्ठादंडे य, एवं- चउवीसा दंडओ जाव वेमाणियाणं । [७०] दुविहे दंसणे पण्णत्ते तं जहा-सम्मइंसणे चेव मिच्छादसणे चेव । सम्मइंसणे दुविहे पण्णत्ते तं जहा-निसग्गसम्मइंसणे चेव अभिगमसम्मइंसणे चेव, निसग्गसम्मईसणे दुविह पण्णत्ते तं जहा-पडिवाइ चेव अपडिवाइ चेव, अभिगमसम्मइंसणे विहे पण्णत्ते तं जहा-पडिवाइ चेव अपडिवाइ चेव, [मुनि दीपरत्नसागर संशोधित:] । [7] [३-ठाण] Page #9 -------------------------------------------------------------------------- ________________ मिच्छादंसणे दुविहे पण्णत्ते तं जहा- अभिग्गहियमिच्छादंसणे चेव अणभिग्गहियमिच्छादंससणे चेव, अभिग्गहियमिच्छादंसणे दुविहे पण्णत्ते तं जहा सपज्जवसिते चेव अपज्जवसिते चेव, एवं अणभिग्गहिय-मिच्छादंसणेऽवि । [७१] दुविहे नाणे पण्णत्ते तं जहा पच्चक्खे चेव परोक्खे चेव । पच्चक्खे नाणे दुविहे पण्णत्ते तं जहा- केवलनाणे चेव नोकेवलनाणे चेव, केवलनाणे दुवि ठाणं-१, उद्देसो पण्णत्ते तं जहा-भवत्थकेवलनाणे चेव सिद्धकेवलनाणे चेव । भवत्थकेवलनाणे दुविहे पण्णत्ते तं जहा सजोगिभवत्थ केवलनाणे चेव अजोगिभवत्थकेवलनाणे चेव सजोगिभवत्थकेवलनाणे दुविहे पण्णत्ते तं जहा- पढमसमयसजोगिभवत्थकेवलनाणे चेव अपढमसमयसजोगिभवत्थ-केवलनाणे चेव अहवा- चरिमसमयसजोगिभवत्थकेवलनाणे चेव अचरिमसमयसमजोगिभवत्थकेवल - नाणे चेव, एवं अजोगिभवत्थकेवलनाणे वि । सिद्धकेवलणाणे दुविहे पण्णत्ते तं जहा - अणंतरसिद्धकेवलनाणे चेव परंपरसिद्धकेवलनाणे चेव, अणंतरसिद्ध-केवलनाणे दुविहे पण्णत्ते तं जहा- एक्काणंतरसिद्धकेवलनाणे चेव अणेक्काणंतरसिद्धकेवलनाणे चेव, परंपर-सिद्धकेवलनाणे दुविहे पण्णत्ते तं जहा एक्कपरंपरसिद्धकेवलणामे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव नोकेवलनाणे दुविहे पण्णत्ते तं जहा - ओहिनाणे चेव मणपज्जवनाणे चेव । ओहिनाणे दुविहे पण्णत्ते तं जहा-भवपच्चइए चेव खओवसमिए चेव, दोण्हं भवपच्चइए पण्णत्ते तं जहा-देवाणं चेव नेरइयाणं चेव, दोन्हं खओवसमिए पण्णत्ते तं जहा - मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव, मणपज्जवनाणे दुविहे पण्णत्ते तं जहा- उज्जुमति चेव विउलमति चेव परोक्खे नाणे दुविहे पण्णत्ते तं जहा- आभिणिबोहियनाणे चेव सुयनाणे चेव, आभिणिबोहिय- नाणे दुविहे पण्णत्ते तं जहा - सुयणिस्सिए चेव असुयणिस्सिए चेव, सुयणिस्सिए दुवि पण्णत्ते तं जहा-अत्थोग्गहे चेव वंजणोग्गहे चेव, असुयणिस्सिएऽवि एमेव । सुयनाणे दुविहे पं० तं० जहा अंगपविट्टे चेव अंगबाहिरे चेव, अंगबाहिरे दुविहे पण्णत्ते तं जहा- आवस्सए चेव आवस्सयवतिरित्ते चेव, आवस्सयवतिरित्ते दुविहे पण्णत्ते तं जहा- कालिए चेव उक्का लिए चेव । [७२] दुविहे धम्मे पण्णत्ते तं जहा सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुवि पण्णत्ते तं जहा- अगारचरित्तधम्मे चेव अणगारचरित्त धम्मे चेव, दुविहे संजमे पण्णत्ते तं जहा- सरागसंजमे चेव वीतरागसंजमे चेव, सरागसंजमे दुवि पण्णत्ते तं जहा- सुहुमसंपरायसरागसंजमे चेव बादर-संपरायसरागसंजमे चेव, सुहुमसंपरायसरागसंजमे दुविहे पण्णत्ते तं जहा- पढमसमय सुहुमसंपरायसराग-संजमे चेव अपढमसमय सुहुमसंपरायसरागसंजमे चेव, अहवा-सुहुमसंपरायसरागसंजमे दुविहे पण्णत्ते तं जहा- संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमे दुविए पण्णत्ते तं जहा- पढमसमय बादरसंपरायसरागसंजमे चेव अपढमसमय बादरसंपरायसरागसंजमे चेव, अहवा-चरिमसमयबादरसंपरायसरागसंजमे चेव अचरिमसमयबादरसंपरायसरागसंजमे चेव, अहवा - बादरसंपरायसरागजमे दुविहे पण्णत्ते तं जहा- पडिवातिए चेव अपड वातिए चेव, वीयरागसंजमे दुविहे पण्णत्ते तं जहा - उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयराग[मुनि दीपरत्नसागर संशोधितः ] [8] [ ३-ठाणं] Page #10 -------------------------------------------------------------------------- ________________ संजमे चेव उवसंतकसायवीयरागसंजमे दुविहे पण्णत्ते तं जहा- पढमसमयउवसंतकसायवीयरागसंजमे चेव अपढमसमय-उवसंतकसायवीयरागसंजमे चेव अहवा चरिमसमयउवसंतकसायवीयरागसंजमे चेव अचरिमसमयउवसंतकसायवीयरागसंजमे चेव, खीणकसायवीयरागसंजे दुविहे पण्णत्ते तं जहा- छउमत्थखीणकसाय-वीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव, ठाणं २, उद्देसो- १ छउमत्थखीणकसायवीयरागसंजमे दुविहे पण्णत्ते तं जहा- सयंबुद्धछउमत्थ खीणकसायवीतरागसंजमे चेव बुद्धबोहियछउमत्थ खीणकसायवीतरागसंजमे चेव, सयंबुद्धछउमत्थ खीणकसायवीयरागसंज दुविहे पण्णत्ते तं जहा- पढमसमयसयंबुद्धछउमत्थ खीणकसाय- वीतरागसंजमे चेव अपढमसमयसयंबुद्धछउमत्थ खीणकसायवीतरागसंजमे चेव, अहवा - चरिमसमयसयंबुद्ध छ - उमत्थखीण कसायवीतरागसंजे चेव अचरिमसमयसयंबुद्धछउमत्थ खीणकसायवीतरागसंजमे चेव | बुद्धबोहिय छउमत्थ खीणकसायवीतरागसंजमे दुविहे पण्णत्ते तं जहा- पढमसमयबुद्धबोहि छउमत्थखीणकसाय-वीतरागसंजमे चेव अपढमसमयबुद्धबोहिय छउमत्थखीणकसायवीतरागसंजमे चेव, अहवा-चरिमसमयबुद्ध-बोहिय छउमत्थखीणकसायवीयरागसंजमे चेव अचरिमसमयबुद्धबोहियछउमत्थ खीणकसायवीयरागसंजमे चेव, केवलिखीणकसायवीयरागसंजमे दुविहे पण्णत्ते तं जहा- सजोगिकेवलि खीणकसायवीयरागसंजमे चेव अजोगिकेवलि खीणकसायवीयरागसंजमे चेव, सजोगिकेवलि खीणकसायवीयरागसंजमे दुविहे पण्णत्ते तं जहा- पढमसमयसजोगिकेवलिखीणकसायवीयरागसंजमे चेव अपढमसमयसजोगिकेवलिखीणकसायवीयराग-संजमे चेव अहवा चरिमसमयसजोगि०, अचरिमसमयसजोगि केवलिखीणकसाय-वीयरागसंजमे चेव, अजोगिकेवलिखीणकसायवीयरागसंजमे दुविहे पण्णत्ते तं जहा- पढमसमयअजोगि०, अपढमसमयअजोगि केवलिखीणकसायवीयरागसंजमे चेव, अहवा चरिमसमय-अजोगि०, अचरिमसमयअजोग केवलिखीणकसाय- वीयरागसंजमे चेव । [७३] दुविहा पुढविकाइया पण्णत्ता तं जहा- सुहुमा चेव बायरा चेव, एवं वणस्सइकाइया पण्णत्ता तं जहा- सुहुमा चेव बायरा चेव, दुविहा पुढविकाइया पण्णत्ता तं जहा- पज्जत्तगा चेव अपज्जत्तगा चेव, एवं जाव वणस्सइ- काइया पण्णत्ता तं जहा- पज्जत्तगा चेव अपज्जत्तगा चेव । दुविहा पुढविकाइया पण्णत्ता तं जहा- परिणया चेव अपरिणया चेव एवं जाव वणस्सइकाइया, दुविहा दव्वा पण्णत्ता तं जहा- परिणया चेव अपरिणया चेव । दुविहा पुढविकाइया पण्णत्ता तं जहा गतिसमावण्णगा चेव अगतिसमावण्णगा चेव एवं जाव वणस्सइकाइया, दुविहा दव्वा पण्णत्ता तं जहा- गतिसमावण्णगा चेव अगतिसमावण्णगा चेव । दुविहा पुढविकाइया पण्णत्ता तं जहा- अणंतरोगाढा चेव परंपरोगाढा चेव जाव दुविहा दव्वा पण्णत्ता तं जहा- अणंतरोगाढा चेव परंपरोगाढा चेव । [७४] दुविहे काले पण्णत्ते तं जहा- ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पण्णत्ते तं जहा- लोगागासे चेव अलोगागासे चेव । [मुनि दीपरत्नसागर संशोधितः ] [9] [३-ठाणं] Page #11 -------------------------------------------------------------------------- ________________ [७५] नेरइयाणं दो सरीरगा पण्णत्ता तं जहा- अब्भंतरगे चेव बाहिरगे चेव, अब्भंतर ए कम्मए बाहिरए वेउव्विए, एवं देवाणं भाणियव्वं पुढविकाइयाणं दो सरीरगा पण्णत्ता तं जहा- अब्भंतरगे चेव बाहिरगे चेव अब्भंतरगे कम्मए बाहिरगे ओरालिए जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पण्णत्ता तं जहा- अब्भंतरगे चेव बाहिरगे चेव अब्भंतरगे कम्मए, अट्ठमंससोणितबद्धे बाहिरगे ओरालिए, एवं जाव चउरिंदियाणं० ठाणं-२, उद्देसो- १ पंचिदियतिरिक्खजोणियाणं दो सरीरगा पण्णत्ता तं जहा- अब्भंतरगे चेव बाहिरगे चेव, अब्भंतरगे कम्मए अट्ठिमंससोणियणहारुछिराबद्धे बाहिरगे ओरालिए, मणुस्साणं वि एवं चेव । विग्गहगइसमावण्णगाणं नेरइयाण दो सरीरगा पण्णत्ता तं जहा - तेयए चेव कम्मए चेव, निरंतरं जाव वेमाणियाणं । नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तं जहा- रागेण चेव दोसेण चेव, जाव वेमाणियाणं । नेरइयाणं दुट्ठाणणिव्वत्तिए सरीरगे पण्णत्ते तं जहा- रागणिव्वत्तिए चेव दोसणिव्वत्तिए चेव जाव वेमाणियाणं, दो काया पण्णत्ता तं० जहा तसकाए चेव थावरकाए चेव, तसकाए दुविहे पण्णत्ते तं जहा - भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाएऽवि । [७६] दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा पव्वावित्तए - पाइणं चेव उदीणं चेव । एवं- मुंडावित्तए सिक्खावित्तए उट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्त सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्ठित्तए अहारिहे पायच्छित्तं तवोकम्मं पडिवज्जित्तए पाईणं चेव उदीणं चेव I दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा अपच्छिम मारणंतियसंलेहणा-जूसणा-जूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए तं जहा- पाईणं चेव उदीणं चेव । • बीए ठाणे पढमो उद्देसो समत्तो • 0 बीओ उद्देसो 0 - [७७] जे देवा उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारट्ठितिया गतिरतिया गतिसमावण्णगा, तेसिणं देवाणं सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेंति अण्णत्थगतावि एगतिया वेदणं वेदेंति, नेरइयाणं सता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेंति अण्णत्थगतावि एगतिया वेदणं वेदेंति, जाव पंचेदियातिरिक्खजोणियाणं मणुस्साणं सता समित्तं जे पावे कम्मे कज्जति इरगतावि एगतिया वेदणं वेदेंति अण्णत्थगतावि गत वेद वेदेति मणुस्वज्जा सेसा एक्कगमा । [७८] नेरतिता नेरइया दुगतिया दुयागतिया प० तं०- नेरइए नेरइएस उववज्जमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, स चेव णं से नेरइए नेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचिदियतिरिक्ख - जोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, नवरं- से [मुनि दीपरत्नसागर संशोधितः ] [10] [३-ठाणं] Page #12 -------------------------------------------------------------------------- ________________ चेव णं से असुरकुमारे असुर- कुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं सव्वदेवा पुढविकाइया दुगतिया दुयागतिया प० तं० - पुढविकाइए पुढविकाइएस उववज्जमा पुढविकाइएहिंतो वा नो पुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा नो एवं जाव मणुस्सा | [ ७९] दुविहा नेरइया पण्णत्ता तं जहा - भवसिद्धिया चेव अभवसिद्धिया चेव जाव वेमाणिया | दुविहा नेरइया पण्णत्ता तं जहा अणंतरोववण्णगा चेव परंपरोववण्णगा चेव जाव वेमाणिया । दुविहा नेरइया ठाणं-२, उद्देसो-२ पण्णत्ता तं जहा- गतिसमावण्णगा चेव अगतिसमावण्णगा चेव जाव वेमाणिया । दुविहा नेरइया पण्णत्ता तं जहा- पढमसमओववण्णगा चेव अपढमसमओववण्णगा चेव जाव वेमाणिया । दुविहा नेरड्या पण्णत्ता तं जहा - उस्सासगा चेव नोउस्सासगा चेव जाव वेमाणिया । दुविहारइया पण्णत्ता तं जहा सइंदिया चेव अनिंदिया चेव जावं वेमाणिया । दुविहा नेरइया पण्णत्ता तं जहा- पज्जत्तगा चेव अपज्जत्तगा चेव जाव वेमाणिया । दुविहा नेरइया पण्णत्ता तं जहा सण्णी चेव असण्णी चेव एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा । दुविहा नेरइया पण्णत्ता तं जहा भासगा चेव अभासगा चेव एवमेगिंदियवज्जासव्वे दुविहा नेरइया पण्णत्ता तं जहा सम्मद्दिट्ठिया चेव मिच्छाद्दिट्ठिया चेव एगिंदियवज्जा सव्वे । दुविहा णेरड्या पण्णत्ता तं जहा - परित्तसंसारिता चेव अनंतसंसारिता चेव जाव वेमाणिया दुविहा नेरइया पण्णत्ता तं जहा- संखेज्जकालसमयद्वितिया चेव असंखेज्जकालसमयट्ठितिया चेव, एवंपंचेंदिया एगिंदियाविंगलिंदियावज्जा जाव वाणमंतरा । दुविहा नेरइया पण्णत्ता तं जहा - सुलभबोधिया चेव दुलभबोधिया चेव जाव वेमाणिया । दुविहा नेरइया पण्णत्ता तं जहा- कण्हपक्खिया चेव सुक्कपक्खिया चेव जाव वेमाणिया दुविहा नेरइया पण्णत्ता तं जहा- चरिमा चेव अचरिमा चेव जाव वेमाणिया । [८०] दोहिं ठाणेहिं आया अहेलोगं जाणइ पासइ तं जहा- समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ-पासइ असमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ-पासइ, आहोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ । एवं तिरियलोगं, उड्ढलोगं, केवलकप्पं लोगं जाणइ - पास । दोहिं ठाणेहिं आया अहेलोगं जाणइ-पासइ तं जहा - विउव्वितेणं चेव अप्पाणेणं आता अहे - लोगं जाणइ-पासइ अविउव्वितेणं चेव अप्पाणेणं आता अहेलोगं जाणइ-पा० आहोहि विउव्विया विउव्वितेणं चेव अप्पाणेणं आया अहेलोगं जाणइ-पासइ एवं तिरियलोगं, उड्ढलोगं केवल - कप्पलोगं जाणइ-पासइ । दोहिं ठाणेहिं आया सद्दाइं सुणेति तं जहा- देसेण वि आया सद्दाइं सुणेति सव्वेणवि आया सद्दाइं सुणेति एवं रूवाई पासइ, गंधाई अग्घाति, रसाइं आसादेति, फासाइं पडिसंवेदेति । दोहिं ठाणेहिं आया ओभासति तं जहा- देसेण वि आया ओभासति सव्वेण वि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासं भासति आहारेतिं परिणामेति वेदेति निज्जरेति । दोहिं ठाणेहिं देवे सद्दाई सुणेतिं तं जहा- देसेणवि देवे सद्दाई सुणेति सव्वेणवि देवे सद्दाइं सुणेति जाव निज्जरेति । [मुनि दीपरत्नसागर संशोधितः ] [11] [ ३-ठाणं] Page #13 -------------------------------------------------------------------------- ________________ मरुया देवा दुविहा पण्णत्ता तं जहा- एगसरीरी चेव दुसरीरी चेव, एवं किन्नरा किंपुरिसा गंधव्वा नागकुमारा सुवण्णकुमारा अग्गिकुमारा वायुकुमारा देवा दुविहा पण्णत्ता तं जहा- एगसरीरी चेव दुसरीरी चेव । .बीए ठाणे बीओउद्वेसो समत्तो .. 0 तइओ-उद्देसो 0 [८१] विहे सद्दे पण्णत्ते तं जहा- भासासद्दे चेव नोभासासद्दे चेव, भासासद्दे विहे पण्णत्ते तं जहा- अक्खरसंबद्धे चेव नोअक्खरसबंद्धे चेव, नोभासासद्दे विहे पण्णत्ते तं जहा- आउज्जसद्दे चेव ठाणं-२, उद्देसो-२ नोआउज्जसद्दे चेव, आउज्जसद्दे दुविहे पण्णत्ते तं जहा- तते चेव वितते चेव । तते दुविहे पण्णत्ते तं जहा- घणे चेव सुसिरे चेव, एवं वितते वि नोआउज्जसद्दे दुविहे पण्णत्ते तं जहा- भूसणसद्दे चेव नोभूसणसद्दे चेव, नोभूसणसद्दे विहे पण्णत्तं तं जहा- तालसद्दे चे लत्तियासद्दे चेव, दोहिं ठाणेहिं सद्दप्पाते सिया तं जहा- साहण्णंताणं चेव पोग्गलाणं सद्दप्पाए सिया भिज्जंताणं चेव पोग्गलाणं सद्दप्पाए सिया ।। [८२] दोहिं ठाणेहिं पोग्गला साहण्णंति तं जहा- सई वा पोग्गला साहण्णंति परेणं वा पोग्गला साहण्णंति । दोहिं ठाणेहिं पोग्गला भिज्जति तं जहा- सई वा पोग्गला भिज्जंति परेण वा पोग्गला भिज्जति । दोहिं ठाणेहिं पोग्गला परिसडंति तं जहा- सई वा पोग्गला परिसडंति परेणं वा पोग्गला परिसडंति । एवं परिवडंति, विद्धंसंति । विहा पोग्गला पण्णत्ता तं जहा- भिण्णा चेव अभिण्णा चेव । विहा पोग्गला पण्णत्ता तं जहा- मेउरधम्मा चेव नोभेउरधम्मा चेव । दुविहा पोग्गला पण्णत्ता तं जहा- परमाणुपोग्गला चेव नोपरमाणपोग्गला चेव । विहा पोग्गला पण्णत्ता तं जहा- सुहमा चेव बायरा चेव । दुविहा पोग्गला पण्णत्ता तं जहा- बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव । दुविहा पोग्गला पण्णत्ता तं जहा- परियादितच्चेव अपरियादितच्चेव । दुविहा पोग्गला पण्णत्ता तं जहा- अत्ता चेव अणत्ता चेव । दुविहा पोग्गला पं. तं जहा- इट्ठा चेव अणिट्ठा चेव, कंता चेव अकंता चेव, पिया चेव अपिया चेव, मणुण्णा चेव अमणुण्णा चेव, मणामा चेव अमणामा चेव । [८३] विहा सद्दा पण्णत्ता तं जहा- अत्ता चेव अणत्ता चेव, इट्ठा चेव अणिट्ठा चेव जाव मणामा चेव अमणामा चेव । विहा रूवा पण्णत्ता तं जहा- अत्ता चेव अणत्ता चेव जाव मणामा चेव अमणामा चेव, एवं गंधा रसा फासा, एवं इक्किक्के छ आलावगा भाणियव्वा । [८४] दुविहे आयारे पण्णत्ते तं जहा- नाणायारे चेव नोनाणायारे चेव । नोनाणायारे दुविहे पण्णत्ते तं जहा- दंसणायारे चेव नोदंसणायारे चेव । नोदंसणायारे दुविहे पण्णत्ते तं जहा- चरित्तायारे चेव नोचरित्तायारे चेव | नोचरित्तायारे विहे पण्णत्ते तं जहा- तवायारे चेव वीरियायारे चेव । दो पडिमाओ पण्णत्ताओ तं जहा- समाहिपडिमा चेव उवहाणपडिमा चेव । दो पडिमाओ पण्णत्ताओ तं जहा- विवेगपडिमा चेव विउसग्गपडिमा चेव । दो पडिमाओ पण्णत्ताओ तं जहा- भद्दा चेव [मुनि दीपरत्नसागर संशोधित:] [12] [३-ठाणं] Page #14 -------------------------------------------------------------------------- ________________ सुभद्दा चेव । दो पडिमाओ पण्णत्ताओ तं जहा- महाभद्दा चेव सव्वतोभद्दा चेव | दो पडिमाओ पण्णत्ताओ तं जहा- खुडिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा । दो पडिमाओ पण्णत्ताओ तं जहाजवमज्झा चेव चंदपडिमा वइरमज्झा चेव चंदपडिमा । विहे सामाइए पं० तं० जहा- अगारसामाइए चेव अणागारसामाइए चेव । [८५] दोण्हं उववाए पण्णत्ते तं जहा- देवाणं चेव नेरइयाणं चेव । दोण्हं उव्वट्टणा पण्णत्ता तं जहा- नेरइयाणं चेव भवणवासीणं चेव । दोण्हं चयणे पण्णत्ते तं जहा- जोइसियाणं चेव वेमाणियाणं चेव । दोण्हं गब्भवक्कंती पण्णत्ता तं जहा- मणस्साणं चेव पंचेंदियतिरिक्ख जोणियाणं चेव । दोण्हं गब्भत्थाणं आहारे पण्णत्ते तं जहा- मणस्साणं चेव पंचेदियतिरिक्खजोणियाणं चेव । ठाणं-२, उद्देसो-३ दोण्हं गब्भत्थाणं वुड्ढी पण्णत्ता तं जहा- मणुस्साणं चेव पंचेदियतिरिक्खजोणियाणं चेव, एवं निवुड्ढी, विगुव्वणा, गतिपरियाए समग्घाते, कालसंजोगे, आयाती, मरणे । दोण्हं छवि पव्वा पण्णत्ता तं जहा- मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव । दो सुक्कसोणितसंभवा पण्णत्ता तं जहा- मणस्साणं चेव पंचिदियतिरिक्खजोणिया चेव । विहा ठिती पण्णत्ता तं जहा- कायद्विती चेव भवद्विती चेव । दोण्हं कायद्विती पण्णत्ता तं जहा- मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव । दोण्हं भवद्विती पण्णत्ता तं जहा- देवाणं चेव नेरइयाणं चेव । विहे आउए पण्णत्ते तं जहा- अखाउए चेव भवाउए चेव | दोण्हं अद्धाउए पण्णत्ते तं जहामणस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव दोण्हं भवाउए पण्णत्ते तं जहा- देवाणं चेव नेरडयाणं चेव । विहे कम्मे पण्णत्ते तं जहा- पदेसकम्मे चेव अणभावकम्मे चेव । दो अहाउयं पालेंतिं तं जहादेवच्चेव नेरइयच्चेव । दोण्हं आउय-संवट्टए पण्णत्ते तं जहा- मणुस्साणं चेव पंचेदियतिरिक्खजोणियाणं चेव । [८६] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर-दाहिणे णं दो वासा पण्णत्ता- बहसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं नातिवटुंति आयाम-विक्खंभ-संठाणपरिणाहेणं तं जहा- भरहे चेव एरवए चेव, एवमेएणमभिलावेणं- हेमवते चेव हेरण्णवए चेव, हरिवासे चेव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमे णं दो खेत्ता पण्णत्ता बहुसमतुल्ला अविसेस जाव पव्वविदेहे चेव अवरविदेहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर-दाहिणे णं दो कुराओ पण्णत्ताओ बहसमतुल्लाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया गहादुमा पण्णत्ता- बहुसमतुल्ला अविसेमणाणत्ता अण्णमण्णं नाइवटुंति आयाम-विक्खंभुच्चत्तोव्वेह-संठाण-परिणाहेणं तं जहा- कूडसामली चेव जंबू चेव सुंदसणा । तत्थ णं दो देवा महिइढिया जाव महासोक्खा पलिओवमद्वितीया परिवति तं जहा- गरुले चेव वेणुदेवे अणाढिते चेव जंबुद्दीवाहिवती । [८७] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स य उत्तर-दाहिणे णं दो वासहरपव्वया पण्णत्ता बहसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवद॒ति आयाम-विक्खंभच्चतोव्वेह-संठाण-परिणाहेणं तं जहा- चुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंते चेव रूप्पिच्चेव, एवं-निसढे चेव नीलवंते चेव, [मुनि दीपरत्नसागर संशोधित:] [13] [३-ठाण] Page #15 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर - दाहिणेणं हेमवत- हेरण्णवतेसु वासेसु दो वट्टवेयड्ढपव्वता पण्णत्ता-बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावती चेव वियडावाती चेव, तत्थ णं दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तं जहा साती चेव पभासे चेव । जंबुद्दीवेदीवे मंदरस्स पव्वयस्स उत्तर- दाहिणेणं हरिवास-रम्मएसु वासेसु दो वट्टवेयड्ढपव्वया पण्णत्ता- बहुसमतुल्ला जाव तं जहा- गंधावाती चेव मालवंतपरियाए चेव, तत्थ णं दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तं जहा अरुणे चेव पउमे चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं देवकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंद-संठाण - संठिया दो वक्खारपव्वया पण्णत्ता बहुसमतुल्ला जाव तं जहा- सोमणसे चेव विज्जुप्पभे चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं उत्तरकुराए कुराए पुव्वावरे पासे एत्थ णं आसठाणं-२, उद्देसो-३ क्खंध-गसरिसा अद्धचंद-संठाण - संठिया दो वक्खारपव्वया पण्णत्ता - बहुसमतुल्ला जाव तं जहा- गंधमायणे चेव मालवंते चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर- दाहिणे णं दो दीहवेयड्ढपव्वया पण्णत्ताबहुसमतुल्ला जाव तं जहा- भारहे चेव दीहवेयड्ढे एरवते चेव दीहवेयड्ढे, भारहे णं दीहवेयड्ढे दो गुहाओ पण्णत्ताओ- बहुसमतुल्लाओ अविसेसमणाणत्ताओ अण्णमण्णं णातिवट्टंति आयाम - विक्खंभुच्चत्त-संठाण-परिणाहेणं तं जहा- तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तं जहा कयमालए चेव नट्टमालए चेव, एरवए णं दीहवेयड्ढे दो गुहाओ पण्णत्ताओ जाव तं जहा- कयमालए चेव नट्टमालए चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पण्णत्ताबहुसमतुल्ला जाव विक्खंभुच्चत्त-संठाणपरिणाहेणं, तं जहा- चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं महाहिमवंते वासहरपव्वए दो कूडा पण्णत्ताबहुसमतुल्ला जाव तं जहा- महाहिमवंतकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपव्वए दो कूडा पण्णत्ता-बहुसमतुल्ला जाव तं जहा- निसढकूडे चेव रुयगप्पभे चेव । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं नीलवंते वासहरपव्वए दो कूडा पण्णत्ताबहुसमतुल्ला जाव तं जहा- नीलवंतकूडे चेव उवदंसणकूडे चेव, एवं- रुप्पिमि वासहरपव्वए दो कूडा पण्णत्ता-बहुसमतुल्ला जाव तं जहा- रुप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिंमि वासहरपव्वते दो कूडा पण्णत्ता-बहुसमतुल्ला जाव तं जहा- सिहरिकूडे चेव तिगिंछकूडे चेव । [८८] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर- दाहिणे णं चुल्लहिमवंत - सिहरीसु वासहर पव्वसु दो महद्दहा पण्णत्ता- बहुसमतुलला अविसेसमणाणत्ता अण्णमण्णं णातिवहंति आयाम - विक्खंभउव्वेह-संठाण-परिणाहेणं तं जहा- पउमद्दहे चेव पोंडरीयद्दहे चेव, तत्थ णं दो देवयाओ महिड्ढियाओ जाव पलिओवमद्वितीयाओ परिवसंति तं जहा- सिरी चेव लच्छी चेव, एवं महाहिमवंत - रुप्पीसु वासहरपव्वसु दो महद्दहा पण्णत्ता-बहुसमतुल्ला जाव तं जहा- महापउमद्दहे चेव महापोंडरीयद्दहे चेव, तत्थ णं दो देवयाओ हिरिच्चेव बुद्धिच्चेव, एवं निसढ - नीलवंतेसु तिगिंछद्दहे चेव केसरिद्दहे चेव, तत्थ णं दो देवताओ धिती व कित्ती चेव । [मुनि दीपरत्नसागर संशोधितः ] [14] [३-ठाणं] Page #16 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं महाहिमवंताओ वासहरपव्वयाओ महापउमहाओ दहाओ दो महानईओ पवहंति तं जहा- रोहियच्चेव हरिकंतच्चेव एवं निसढाओ वासहरपव्वयाओ तिगिंछिद्दहाओ दहाओ दो महानईओ पवहंति तं जहा- हरिच्चेव सीतोदच्चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं नीलवंताओ वासहरपव्वताओ केसरिद्दहाओ हाओ दो महानईओ पवहंति तं जहा- सीता चेव नारिकंता चेव, एवं- रुप्पीओ वासहरप्पताओ महापोंडरीयद्दहाओ दहाओ दो महानईओ पवहंति तं जहा- नरकंता चेव रुप्पकूला चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं भरहे वासे दो पवायद्दहा पण्णत्ता-बहुसमतुल्ला तं जहा- गंगप्पवायद्दहे चेव सिंधुप्पवायद्दहे चेव एवं हेमवए वासे दो पवायद्दहा पण्णत्ता - बहुसमतुल्ला तं जहा- रोहियप्पवायद्दहे चेव रोहियंसप्पवायद्दहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं हरिवासे वासे दो पवायद्दहा पण्णत्ता बहुसमतुल्ला ठाणं-२, उद्देसो-३ तं जहा- हरिपवायद्दहे चेव हरिकंतप्पवायद्दहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर दाहिणेणं महाविदेहे वासे दो पवायद्दहा पण्णत्ताबहुसमतुल्ला जाव तं जहा- सीतप्पवायद्दहे चेव सीतोदप्पवायद्दहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रम्मए वासे दो पवायद्दहा पण्णत्ता-बहुसमतुल्ला जाव तं जहा- नरकंतप्पवायद्दहे चेव नारिकंतप्पवायद्दहे चेव, एवं हेरण्णवते वासे दो पवायद्दहा पण्णत्ताबहुसमतुल्ला जाव तं जहा- सुवण्णकूलप्पवायद्दहे चेव रुप्पकूलप्पवायद्दहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं एरवए वासे दो पवायद्दहा पण्णत्ता बहुसमतुल्ला जाव तं जहा- रत्तप्पवायद्दहे चेव रत्तावईपवायद्दहे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं भरहे वासे दो महानईओ पण्णत्ताओबहुसमतुल्लाओ जाव तं जहा- गंगा चेव सिंधू चेव, एवं जहा पवातद्दहा एवं नईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पण्णत्ताओ - बहुसमतुल्लाओ जाव तं जहा- रत्ता चेव रत्तवती चेव । [८९] जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमद्समा समाए दो सागरोवमकोडीओ काले होत्था । एवं इमीसे ओसप्पिणीए जाव पन्नत्ते, एवं आगमिस्साए उस्सप्पिणीए जाव भविस्सति । जंबुद्दीवे दीवे भरहेरवएस वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उड्ढं उच्चत्तेणं होत्था, दोण्णि य पलिओवमाइं परमाउं पालइत्था, एवमिमीसे ओसप्पिणीए जाव पालइत्था, एवमागमेस्साए उस्सप्पिणीए जाव पालयिस्संति । जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरहंतवंसा उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा एवं दो चक्कवट्टिवंसा, एवं दो दसारवंसा उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा । जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरहंता उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा एवं चक्कवट्टिणों एवं बलदेवा एवं वासुदेवा [दसारवंसा] जाव उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा । [मुनि दीपरत्नसागर संशोधितः ] [15] [ ३-ठाणं] Page #17 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे दोसु कुरासु मणुया सया सुसमसुसममुत्तमं इढिं पत्ता पच्चणुभवमाणा विहरंति तं जहा देवकुराए चेव उत्तरकुराए चेव । जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इढिं पत्ता पच्चणुभवमाणा विहरंति तं जहा- हरिवासे चेव रम्मगवासे चेव । जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसमदूसममुत्तममिढिं पत्ता पच्चणुभवमाणा विहरंति तं जहा- हेमवए चेव हेरण्णवए चेव । जंबुद्दीवे दीवे दोसु खेत्तेसु मणुया सया दूसमसुसममुत्तममिढिं पत्ता पच्चणुभवमाणा विहरंति तं जहा- पुव्वविदेहे चेव अवरविदेहे चेव । जंबुद्दीवे दीवे दोसु वासेसु मणुया छव्हिपि कालं पच्चणुभवमाणा विहरंति तं जहा- भरहे चेव एरवते चेव । __ [१०] जंबुद्दीवे दीवे-दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तविसुं ठाणं-२, उद्देसो-३ वा तवंति वा तविस्संति वा, दो कत्तियाओ, दो रोहिणीओ, दो मग्गसिराओ, दो अदाओ, एवं गाहाणुसारेण नेयव्वं जाव दो भरणीओ । [९१] कत्तिया रोहिणि मगसिर अद्दा य पुणव्वसू अ पूसो य । तत्तेऽवि अस्सलेसा महा य दो फग्गुणीओ य ।। [९२] हत्थो चित्ता साई विसाहा तह य होति अणुराहा । जेट्ठा मूलो पुव्वाय आसाढा तह उत्तरा चेव ।। [९३] अभिई सवणे घणिट्ठा सयभिसया दो य होति भद्दवया । रेवति अस्सिणि भरणी नेयव्वा आण्पव्वीए । [९४] दो अग्गी दो पयावती दो सोमा दो रुद्दा दो अदिती दो बहस्सती दो सप्पा दो पिती दो भगा दो अज्जमा दो सविता दो तट्ठा दो वाऊ दो इंदग्गी दो मित्ता दो इंदा दो णिरती दो आऊ दो विस्सा दो बम्हा दो विण्ह दो वसू दो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो यमा । दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिच्चरा दो आहणिया दो पाहणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा दो कणगसंताणगा दो सोमा दो सहिया दो आसासणा दो कज्जोवगा दो कब्बडगा दो अयकरगा दो दंभगा दो संखा दो संखवण्णा दो संखवण्णाभा दो कंसा दो कंसवण्णा दो कंसवण्णाभा दो रुप्पी दो रुप्पाभासा दो नीला दो नीलोभासा दो भासा दो भासरासी दो तिला दो तिलप्प्फवण्णा दो दगा दो दगपंचवण्णा दो काका दो क्ककंधा । दो इंदग्गी दो धूमकेऊ दो हरी दो पिंगला दो बुद्धा दो सुक्का दो बहस्सती दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दो धुरा दो पम्हा दो विगडा दो विसंधी दो णियल्ला दो पइल्ला दो जडियाइलगा दो अरुणा दो अग्गिल्ला दो काला दो महाकालगा दो सोत्थिया दो सोवत्थिया दो वद्धमाणगा दो पूससमाणगा दो अंकुसा दो पलंबा दो णिच्चालोगा दो णिच्चुज्जेता दो सयंपभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो विमला दो वितता दो वितत्था दो विसाला दो साला दो सुव्वता दो अणियट्टी दो एगजडी दो दुजडी दो करकरिगा दो रायग्गला दो पुप्फुकेतू दो भावकेऊ । [मुनि दीपरत्नसागर संशोधितः] [16] [३-ठाणं] Page #18 -------------------------------------------------------------------------- ________________ [९५] जंबुद्दीवस्स णं दीवस्स वेइया दो गाउयाई उड्ढं उच्चत्तेणं पण्णत्ता । लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णत्ते । लवणस्स णं समद्दस्स वेइया दो गाउयाई उड्ढं उच्चत्तेणं पण्णत्ता । [९६] घायइसंडे दीवे पुत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तर-दाहिणे णं दो वासा पण्णत्ता-बहसमतुल्ला जाव तं जहा-भरहे चेव एरवए चेव, एवं-जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जाव दोस वासेस मणया छव्विहंपि कालं पच्चणभवमाणा विहरंति तं जहा- भरहे चेव एरवए चेव, नवरंकूडसाली चेव घायईरुक्खे चेव, देवा-गरुले चेव वेणुदेवे सुदंसणे चेव, घायइसंडे दीवे पच्चत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तर-दाहिणे णं दो वासा पण्णत्ताबहुसमतुल्ला जाव तं जहा- भरहे चेव एरवए चेव एवं-जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जाव छव्विहंपि कालं पच्चणभवमाणा विहरंति तं जहा- भरहे चेव एरवए चेव, नवरं-कूडसामली चेव महाधायईरुक्खे चेव, देवा-गरुले चेव वेणदेवे पियदंसणे चेव । ठाणं-२. उद्देसो-३ घायइसंडे णं दीवे दो भरहाइं दो एरवयाई दो हेमवयाइं दो हेरन्नववाइं दो हरिवासाइं दो रम्मगवासाइं दो पुव्वविदेहाइं दो अवरविदेहाइं दो देवकुराओ दो देवकुरुमहद्दुमा दो देवकुरुमहद्दुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहदुमा दो उत्तरकुरुमहद्दमवासी देवा दो चूल्लहिमवंता दो महाहिमवंता दो निसढा दो नीलवंता दो रुप्पी दो सिहरी दो सद्दावाती दो सद्दावातिवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंधावाती दो गंधावातासी अरुणा देवा दो मालवंतपरियागा दो मालवंतपरियागवासी पउमा देवा दो मालवंता दो चित्तकूडा दो पम्हकूडा दो नलिणकूडा दो एगसेला दो तिकूडा दो वेसम-णकूडा दो अंजणा दो मातंजणा दो सोमणसा दो विज्जुप्पभा दो अंकावती दो पम्हावती दो आसीविसा दो सुहावहा दो चंदपव्वता दो सूरपव्वता दो नापगव्वता दो देवपव्वता दो गंधमायणा दो उसगारपव्वया दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेरुलियकूडा दो निसढकूडा दो रुयगकूडा दो नीलवंतकूडा दो उवदंसणकूडा दो रुप्पिकूडा दो मणिकंचणकूडा दो सिहरिकूडा दो तिगिछिकूडा दो पउमद्दहा दो पउमद्दहवासिणीओ सिरीओ देवीओ दो महापउमद्दहा दो महापउमद्दहवासिणीओ हिरीओ देवीओ एवं जाव दो पंडरीयद्दहा दो पोंडरीयद्दहवासिणीओ लच्छीओ देवीओ दो गंगप्पवायदहा जाव दो रत्तावतीपवातद्दहा दो रोहियाओ जाव दो रुप्पकूलाओ दो गाहवतीओ दो दहवतीओ दो पंकवतीओ दो तत्तजलाओ दो मत्तजलाओ दो उम्मत्तजलाओ दो खीरोयाओ दो सीहसोताओ दो अंतोवाहिणीओ दो उम्मिमालिणीओ दो फेणमालिणीओ दो गंभीरमालिणीओ दो कच्छा दो सुकच्छा दो महाकच्छा दो कच्छावती दो आवत्ता दो मंगलवत्ता दो पुक्खला दो पुक्खलावई दो वच्छा दो सुवच्छा दो महावच्छा दो वच्छगावती दो रम्मा दो रम्मगा दो रमणिज्जा दो मंगलावती दो पम्हा दो सुपम्हा दो महपम्हा दो पम्हगावती दो संखा दो नलिणा दो कुमुया दो सलिलावती दो वप्पा दो सुवप्पा दो महावप्पा दो वप्पगावती दो वग्गू दो सुवग्गू दो गंधिला दो गंधिलावती ।। दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिट्ठपुरीओ दो खग्गीओ दो मंजूसाओ दो ओसधीओ दो पोंडरिगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पभंकराओ दो अंकावईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो [मुनि दीपरत्नसागर संशोधित:] [17] [३-ठाण] Page #19 -------------------------------------------------------------------------- ________________ अवराजिताओ दो अवराओ दो असोयाओ दो विगयसोगाओ दो वियजाओ दो वेजयंतीओ दो जयंतीओ दो अपराजियाओ दो चक्कप्राओ दो खग्गपुराओ दो अवज्झावओ दो अउज्झाओ दो भद्दसालवणा दो नंदणवणा दो सोमणसवणा दो पंडगवणाई दे पंड्कंबलसिलाओ दो अतिपंड्कंबलसिलाओ दो रत्तकंबलसिलाओ दो अइरत्तकंबलसिलाओ दो मंदरा दो मंदरचलिआओ, घायइसंडस्स णं दीवस्स वेदिया दो गाउयाई उड्ढमच्चत्तेणं पण्णत्ता । [९७] कालोदस्स णं समुदस्स वेइया दो गाउयाइं उड्ढे उच्चत्तेणं पण्णत्ता । पक्खरवरदीवड्ढ पुरत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तर-दाहिणे णं दो वासा पण्णत्ता-बहसमतुल्ला जाव तं जहा- भरहे चेव एरवए चेव तहेव जाव दो कुराओ पण्णत्ताओ-देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया महद्दमा पण्णत्ता तं जहा- कूडसामली चेव पउमरुक्खे चेव, देवा-गरुले चेव वेणुदेवे पउमे चेव, जाव छव्विहंपि कालं पच्चणुभवमाणा विहरति । पक्खरवरदीवड्ढपच्चत्यिमद्धे णं मंदरस्स पव्वयस्स उत्तर-दाहिणेणं दो वासा पण्णत्तातहेव णाणत्तं कूडसामली चेव महापउमरुक्खे चेव, देवा-गरुले चेव वेणुदेवे पुंडरीओ चेव, ठाणं-२. उद्देसो-३ पुक्खरवरदीवड्ढे णं दीवे दो भरहाइं दो एरवयाइं जाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्ढमच्चत्तेणं पण्णत्ता, सव्वेसिपि णं दीवसमद्दाणं वेदियाओ दो गाउयाई उड्ढमुच्चत्तेणं पण्णत्ताओ। [९८] दो असुरकुमारिंदा पण्णत्ता तं जहा- चमरे चेव बली चेव, दो नागकुमारिंदा पण्णत्ता तं जहा- धरणे चेव भूयाणंदे चेव, दो सुवण्णकुमारिंदा पण्णत्ता तं जहा- वेणुदेवे चेव वेणुदाली चेव, दो विज्जुकुमारिंदा पण्णत्ता तं जहा- हरिच्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पण्णत्ता तं जहा- अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पण्णत्ता तं जहा- पुण्णे चेव विसिढे चेव, दो उदहिकुमारिंदा पण्णत्ता तं जहा- जलकंते चेव जलप्पभे चेव, दो दिसाकुमारिंदा पण्णत्ता तं जहा- अमियगती चेव अमितवाहणे चेव, दो वायुकुमारिंदा पण्णत्ता तं जहा- वेलंबे चेव पभंजणे चेव, दो थणियकुमारिंदा पन्नत्ता तं जहा- घोसे चेव महाघोसे चेव, दो पिसाइंदा पण्णत्ता तं जहा- काले चेव महाकाले चेव, दो भूइंदा पण्णत्ता तं जहा- सुरूवे चेव पडिरूवे चेव, दो जक्खिंदा पण्णत्ता तं जहा- पुण्णभद्दे चेव माणिभद्दे, चेव दो रक्खसिंदा पण्णत्ता तं जहा- भीम चेव महाभीमे चेव, दो किन्नरिंदा पण्णत्ता तं जहा- किन्नरे चेव किंपरिसे चेव, दो किंपरिसिंदा पण्णत्ता तं जहा- सपरिसे चेव महापरिसे चेव, दो महोरगिंदा पण्णत्ता तं जहा- अतिकाए चेव महाकाए चेव, दो गंधव्विंदा पण्णत्ता तं जहा- गीतरती चेव गीयजसे चेव, दो अणपण्णिंदा पण्णत्ता तं जहासण्णि-हिए चेव सामण्णे चेव, दो पणपण्णिंदा पण्णत्ता तं जहा- धाए चेव विहाए चेव, दो इसिवाइंदा पण्णत्ता तं जहा- इसिच्चेव इसिवालए चेव, दो भूतवाइंदा पण्णत्ता तं जहा- इस्सरे चेव महिस्सरे चेव, दो कंदिदा पण्णत्ता तं जहा- सुवच्छे चेव विसाले चेव, दो महाकंदिदा पण्णत्ता तं जहा हस्से चेव हस्सरती चेव, दो कुंभंडिंदा पण्णत्ता तं जहा- सेए चेव महासेए चेव, दो पतइंदा पण्णत्ता तं जहा- पत्तए तेव पतयवई चेव, जोइसियाणं देवाणं दो इंदा पण्णत्ता तं जहा- चंदे चेव सरे चेव । [मुनि दीपरत्नसागर संशोधित:] [18] [३-ठाण] Page #20 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेस् णं कप्पेस् दो इंदा पण्णत्ता तं जहा- सक्के चेव ईसाणे चेव, सणंकमारमाहिंदेसु कप्पेसु दो इंदा पण्णत्ता तं जहा- सणंकुमारे चेव माहिदे चेव, बंभलोग-लंतएसु णं कप्पेसु दो इंदा पण्णत्ता तं जहा- बंभे चेव लंतए चेव, महासुक्क-सहस्सारेसु णं कप्पेसु दो इंदा पण्णत्ता तं जहामहासुक्के चेव सहस्सारे चेव, आणत-पाणत-आरण-अच्चुतेसु णं कप्पेसु दो इंदा पण्णत्ता तं जहा- पाणते चेव अच्चते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पण्णत्ता तं जहा- हालिद्दा चेव सुकिल्ला चेव गेविज्जगा णं देवा दो रयणीओ उड्ढमुच्चत्तेणं पण्णत्ता । ० बीए ठाणे तइओ उद्देसो समत्तो . 0 चउत्थो-उद्देसो 0 [९९] समयाति वा आवलियाति वा जीवाति या अजीवाति या पवच्चति, आणापाणूति वा थोवेति वा जीवाति या अजीवाति या पवच्चति, खणाति वा लवाति वा जीवाति या आजीवाति या पवच्चति, एवं-महत्ताति वा अहोरत्ताति वा, पक्खाति वा मासाति वा, उति वा अयणाति वा, संवच्छराति वा जगाति वा, वाससयाति वा वाससहस्साइ वा, वाससतसहस्साइ वा वासकोडीइ वा, पव्वंगाति ठाणं-२, उद्देसो-४ पव्वाति वा, तुडियंगाति वा तुडियाति वा, अडडंगाति वा अडडाति वा, अववंगाति वा अववाति वा, हुहुअंगाति वा हुयाति वा, उप्पलंगाति वा उप्पलाति वा, पउमंगाति वा पउमाति वा, नलिणंगाति वा नलिणाति वा, अत्थणिकगाति वा अत्थणिकाति वा, अउअंगाति वा, अउआति वा णउअंगाति वा णउआति वा, पउतंगाति वा पउताति वा, चूलियंगाति वा चूलियाति वा, सीसपहेलियंगाति वा सीसपहेलियाति वा, पलिओवमाति वा सागरोवमाति वा, ओसप्पिणीति वा उस्सप्पिणीति वा जीवाति या अजीवाति या पवच्चति ।। गामाति वा नगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा सण्णिवेसाइ वा घोसाइ वा आरामाइ वा उज्जाणाति वा वणाति वा वणसंडाति वा वावीति वा पुक्खरणीति वा सराति वा सरपंतीति वा अगडाति वा तलागाति वा दहाति वा नदीति वा पुढवीति वा उदहीति वा वातखंधाति वा उवासंतराति वा वलयाति वा विग्गहाति वा दीवाति वा समद्दाति वा वेलाति वा वेइयाति वा दाराति वा तोरणाति वा नेरइयाति वा नेरइयावासाति वा जाव वेमाणियाति वा वेमाणियावासाति वा कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासधरपव्वताति वा कुडाति वा कुडगाराति वा विजयाति वा रायहाणीति वा जीवाति या अजीवाति या पवुच्चति । छायाति वा आतवाति वा दोसिणाति वा अंधकाराति वा ओमाणाति वा उम्माणाति वा अतिया-णगिहाति वा उज्जाणगिहाति वा अवलिंबाति वा सणिप्पवाताति वा जीवाति या अजीवाति या पवुच्चति । दो रासी पण्णत्ता तं जहा- जीवरासी चेव अजीवरासी चेव । [१००] दुविहे बंधे पण्णत्ते तं जहा- पेज्जबंधे चेव दोसबंधे चेव । [मुनि दीपरत्नसागर संशोधित:] [19] [३-ठाण] Page #21 -------------------------------------------------------------------------- ________________ जीवा णं दोहिं ठाणेहिं पावं कम्मं बंधंति तं जहा- रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति तं जहा- अब्भोवगामियाए चेव वेयणाए उवक्कमियाए चेव वेयणाए, एवं वेदेति, एवं निज्जरेंति जहा- अब्भोवगभियाए चेव वेयणाए, उवक्कमियाए चेव वेयणाए । [१०१] दोहिं ठाणेहिं आता सरीरं फुसित्ता णं णिज्जाति, तं जहा- देसेणवि आता सरीरं फसित्ता णं णिज्जाति सव्वेणवि आता सरीरगं फसित्ता णं णिज्जाति, एवं फरित्ता णं, एवं फडित्ता णं एवं संवदृतित्ता एवं निवदृतित्ता । [१०२] दोहिं ठाणेहिं आता केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए तं जहा- खएण चेव उवसमेण चेव एवं जाव मणपज्जवनाणं उप्पाडेज्जा तं जहा- खएण चेव उवसमेण चेव । [१०३] दुविहे अद्धोवमिए पण्णत्ते तं जहा- पलिओवमे चेव सागरोवमे चेव, से किं तं पलिओवमे? | [१०४] जं जोयणविच्छिण्णं पल्लं एगाहियप्परूढाणं । होज्ज निरंतरणिचितं भरितं वालग्गकोडीणं ।। [१०५] वाससए वाससए एक्केक्के अवहडंमि जो कालो । सो कालो बोद्धव्वो उवमा एगस्स पल्लस्स ।। [१०६] एएसिं पल्लाणं कोडाकोडी हवेज्ज दस गणिता । ठाणं-२, उद्देसो-४ तं सागरोवमस्स उ एगस्स भवे परीमाणं ।। [१०७] विहे कोहे पण्णत्ते तं जहा- आयपइट्ठिए चेव परपइट्ठिए चेव एवं नेरइयाणं जाव वेमाणियाणं एवं जाव मिच्छादसणसल्ले । [१०८] विहा संसारसमावण्णगा जीवा पण्णत्ता तं जहा- तसा चेव थावरा चेव, दुविहा सव्वजीवा पण्णत्ता तं जहा- सिद्धा चेव असिद्धा चेव, विहा सव्वजीवा पण्णत्ता तं जहा- सइंदिया चेव अणिंदिया चेव [सकायच्चेव अकायच्चेव सजोगी चेव अजोगी चेव सवेया चेव अया चेव सकसाया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव । [१०९] सिद्ध सइंदियकाए जोगे वेए कसाय लेसा य । नाणवओगाहारे भासग चरिमे य ससरीरी ।। [११०] दो मरणाई समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं नो णिच्चं वणियाई नो णिच्चं कित्तियाइं नो णिच्चं बुइयाइं नो मिच्चं पसत्थाई नो णिच्चं अब्भणण्णायाइं भवंति तं जहावलयमरणे चेव वसट्टमरणे चेव, एवं- नियाणमरणे चेव तब्भवमरणे चेव, गिरिपडणे चेव तरुपडणे चेव, जलप्पवेसे चेव जलणपवेसे चेव, विसभक्खणे चेव सत्थोवाडणे चेव, दो मरणाइं जाव नो णिच्चं अब्भण्ण्णायाई भवंति, कारणेण पुण अप्पडिट्ठाइं तं जहा- वेहाणसे चेव गिद्धपढे चेव । दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिच्चं वण्णियाइं जाव अब्भणण्णायाइ भवंति, तं जहा- पाओवगमणे चेव भत्तपच्चक्खाणे चेव, पाओवगमणे विहे पण्णत्ते तं जहा- नीहारिमे चेव अनीहारिमे चेव नियमं अपडिकम्मे, भत्तपच्चपक्खाणे दुविहे पण्णत्ते तं जहानीहारिमे चेव अनीहारिमे चेव नियमं सपडिकम्मे । [मुनि दीपरत्नसागर संशोधित:] [20] [३-ठाण] Page #22 -------------------------------------------------------------------------- ________________ [१११] के अयं लोगे?, जीवच्चेव अजीवच्चेव, के अनंता लोगे?, जीवच्चेव अजीवच्चेव के सासया लोगे?, जीवच्चेव अजीवच्चेव । [११२] दुविहा बोधी पण्णत्ता तं जहा- नाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पण्णत्ता तं जहा- नाणबुद्धा चेव दंसणबुद्धा चेव, दुविहे मोहे पण्णत्ते तं जहा- नाणमोहे चेव दंसणमोहे चेव, दुविहा मूढा पण्णत्ता तं जहा- नाणमूढा चेव दंसणमूढा चेव । [११३] नाणावरणिज्जे कम्मे दुविहे प० तं०- देसणाणावरणिज्जे चेव सव्वनाणावरणिज्जे चेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिज्जे कम्मे दुविहे पण्णत्ते तं जहा - सातावेयणिज्जे चेव असातावेयणिज्जे चेव, मोहणिज्जे कम्मे दुविहे पण्णत्ते तं जहा- दंसणमोहणिज्जे चेव चरित्तमोहणिज्जे चेव, आउ कम्मे दुविहे पण्णत्ते तं जहा- अद्धाउए चेव भवाउए चेव, नामे कम्मे दुविए प० तं० जहासुभनामे चेव असुभनामे चेव, गोत्ते कम्मे दुविहे पण्णत्ते तं जहा उच्चागोते चेव नीयागोते चेव, अंतराइए कम्मे दुविहे प० तं० जहा- पडुप्पण्णविणासिए चेव पिहति य आगामिपहं चेव । [११४] दुविहा मुच्छा पण्णत्ता तं जहा पेज्जवत्तिया चेव दोसवत्तिया चेव, पेज्जवत्तिया मुच्छा दुविहा प० तं०- माया चेव लोभे चेव दोसवत्तिया मुच्छा दुविहा पण्णत्ता तं जहा- कोहे चेव माणे चेव । [११५] दुविहा आराहणा प० तं०- धम्मियाराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पण्णत्ता तं जहा- सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पण्णत्ता तं ठाणं-२, उद्देसो-४ जहा- अंतकिरिया चेव कप्पविमाणोववत्तिया चेव । [११६] दो तित्थगरा नीलुप्पलसमा वण्णेणं पण्णत्ता तं जहा- मुणिसुव्वए चेव अरिट्ठनेमी चेव, दो तित्थगरा पियंगुसामा वण्णेणं पण्णत्ता जहा- मल्ली चेव पासे चेव, दो तित्थगरा पउमगोरा वण्णेणं पण्णत्ता तं जहा- पउमप्पहे चेव वासुपुज्जे चेव दो तित्थगरा चंदगोरा वण्णेणं पण्णत्ता तं जहाचंदप्पभे चेव पुप्फदंते चेव । [११७] सच्चप्पवायपुव्वस्स णं दुवे वत्थू पण्णत्ता । [१९८] पुव्वाभद्दवया नक्खत्ते दुतारे पण्णत्ते, उत्तराभद्दवया नक्खत्ते दुतारे पण्णत्ते, पुव्वफग्गुणी नक्खत्ते दुतारे पण्णत्ते, उत्तराफग्गुणी नक्खत्ते दुतारे पण्णत्ते । [११९] अंतो णं मणुस्सखेत्तस्स दो समुद्दा प० तं जहा- लवणे चेव कालोदे चेव । [१२०] दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमा पुढवी अपइट्ठाणे नरए नेरइयत्ताए उववण्णा तं जहा - सुभूमे चेव बंभदत्ते चेव । [१२१] असुरिंदवज्जियाणं भवणवसीणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइं ठिती पण्णत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाइं ठिती पण्णत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाइं दो सागरोवमाइं ठिती प०, सणकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाइं ठिती प०, माहिंदे कप्पे देवाणं जहणेणं साइरेगाइं दो सागरोवमाइं ठिती पण्णत्ता । [१२२] दोसु कप्पेसु कप्पित्थियाओ प० तं जहा- सोहम्मे चेव ईसाणे चेव । [१२३] दोसु कप्पेसु देवा तेउलेस्सा प० तं जहा- सोहम्मे चेव ईसाणे चेव । [ मुनि दीपरत्नसागर संशोधितः ] [21] [३-ठाणं] Page #23 -------------------------------------------------------------------------- ________________ [१२४] दोस् कप्पेस् देवा कायपरियारगा पण्णत्ता तं जहा- सोहम्मे चेव ईसाणे चेव, दोस् कप्पेसु देवा फासपरियारगा पण्णत्ता तं जहा- सणंकुमारे चेव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पण्णत्ता तं जहा- बंभलोगे चेव लंतगे चेव, दोस् कप्पेस् देवा सद्दपरियारगा पण्णत्ता तं जहा- महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगा पण्णत्ता तं जहा- पाणए चेव अच्चए चेव । [१२५] जीवा णं दुट्ठाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा तं जहा- तसकायणिव्वत्तिए चेव थावरकायणिव्वत्तिए चेव, एवं उवचिणिंसु वा उवचिणंति वा उवचि-णिस्संति वा, बंधिसु वा बंधेति वा बंधिस्संति वा, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा, वेटेंसु वा वेदेति वा वेदिस्संति वा, निज्जरिंस वा निज्जरेंति वा निज्जरिस्संति वा । [१२६] दुपएसिया खंधा अनंता पण्णत्ता, दुपदेसोगाढा पोग्गला अनंता पण्णत्ता, एवं जाव दुगुणलक्खा पोग्गला अनंता पण्णत्ता | • बीए ठाणे चउत्थो उद्देसो समत्तो . 0 बीअं ठाणं समत्तं ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीअं ठाणं समत्तं . [] तइयं-ठाणं । 0 पढमो-उद्देसो 0 [१२७] तओ इंदा पण्णत्ता तं जहा- नामिंदे ठवणिंदे दव्विंदे, तओ इंदा पण्णत्ता तं जहाठाणं-३, उद्देसो-१ नाणिंदे दंसणिंदे चरित्तिंदे, तओ इंदा पण्णत्ता तं जहा- देविंदे असुरिंदे मणुस्सिंदे । [१२८] तिविहा विकव्वणा पण्णत्ता तं जहा- बाहिरए पोग्गलए परियादित्ता एगा विकव्वणा बाहिरए पोग्गले अपरियादित्ता एगा विकव्वणा बाहिरए पोग्गले परियादित्तावि अपरियादित्तावि एगा विकव्वणा, तिविहा विकव्वणा पण्णत्ता तं जहा- अब्भंतरए पोग्गले परियादित्ता एगा विकव्वणा अब्भंतरए पोग्गले अपरियादित्ता विएगा विकव्वणा अब्भंतरए पोग्गले परियादित्तावि अपरियादित्तावि एगा विकुव्वणा, तिविहा विकव्वणा प० तं० जहा-बाहिरब्भंतरए पोग्गले परियादित्ता एगा विकव्वणा बाहिरब्भंतरए पोग्गले अपरियादित्ता एगा विकव्वणा बाहिरब्भंतरए पोग्गले परियादित्तावि अपरियादित्तावि एगा विकव्वणा । ___ [१२९] तिविहा नेरइया पण्णत्ता तं जहा- कतिसंचित्ता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवज्जा जाव वेमाणिया । [१३०] तिविहा परियारणा पण्णत्ता तं जहा- एगे देवे अण्णे देवे अण्णेसिं देवाणं देवीओ य अभिजंजिय-अभिजंजिय परियारेति अप्पणिज्जिआओ देवीओ अभिजंजिय अभिजंजिय परियारेति अप्पाणमेव अप्पणा विउव्विय-विउव्विय परियारेति, एगे देवे नो अण्णे देवे नो अण्णेसिं देवाणं देवीओ अभिमुंजिय-अभिमुंजिय परियारेति अत्तणिज्जिताओ देवीओ अभिमुंजिय-अभिजुजंजिय परियारेति अप्पाणमेव अप्पणा विउव्विय-विउव्विय परियारेति, एगे देवे नो अण्णे देवे नो अण्णेसिं देवाणं देवीओ [मुनि दीपरत्नसागर संशोधित:] [22] [३-ठाण] Page #24 -------------------------------------------------------------------------- ________________ अभिमुंजिय-अभिमुंजिय परियारेति नो अप्पणिज्जिताओ देवीओ अभिमुंजिय-अभिमुंजिय परियारेति अप्पाणमेव अप्पाणं विउव्विय-विउव्विय परियारेति । १३१] तिविहे मेहुणे पण्णत्ते तं जहा- दिव्वे माणुस्सए तिरिक्खजोणिए, तओ मेहुणं गच्छंति तं जहा- देवा मणुस्सा तिरिक्खजोणिया, तओ मेहणं सेवंति तं जहा- इत्थी पुरिसा नपुंसगा । [१३२] तिविहे जोगे पण्णत्ते तं जहा- मणजोगे वइजोगे कायजोगे एवं नेरइयाणं विगलिंदिय वज्जाणं जाव वेमाणियाणं, तिविहे पओगे पण्णत्ते तं जहा- मणपओगे वइपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं जाव तहा पओगोवि, तिविहे करणे पण्णत्ते तं जहा- मणकरणे वइकरणे कायकरणे एवं- विगलिंदियवज्जं जाव वेमाणियाणं, तिविहे करणे पण्णत्ते तं जहा- आरंभकरणे संरंभकरणे समारंभकरणे निरंतरं जाव वेमाणियाणं । [१३३] तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मे पगरेंति तं जहा- पाणे अतिवातित्ता भवति मुसं वइत्ता भवति तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति, इच्चेतेहि तिहिं ठाणेहिं जाव अप्पाउयत्ताए कम्म पगरेंति ।। तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति तं जहा- नो पाणे अतिवातित्ता भवइ नो मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति । ठाणं-३, उद्देसो-१ तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तं जहा पाणे अतिवातित्ता भवइ मसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता निंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणन्नेणं अपीतिकारतेणं असणं० पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभ दीहाउयत्ताए कम्मं पगरेंति तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं पगरेंति तं जहा- नो पाणे अतिवातित्ता भवइ नो मुसं वदित्ता भवइ तहारूवं समणे वा माहणं वा वंदित्ता णमंसित्ता सक्कारित्ता सम्माणित्ता कल्लाणं मंगलं देवतं चेतितं पज्जवासेत्ता मणण्णेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइइच्चेतेहिं तिहिं ठाणेहिं जीवा सहदीहाउयत्ताए कम्मं पगरेंति । ___ [१३४] तओ गुत्तीओ पण्णत्ताओ तं जहा- मणगुत्ती वइगुत्ती कायगुत्ती, संजयमणुस्साणं तओ गुत्तीओ पण्णत्ताओ तं जहा- मणगुत्ती वइगुत्ती कायगुत्ती । तओ अगुत्तीओ पण्णत्ताओ तं जहा- मणअगुती वइअगुत्ती कायअगुत्ती, एवं- नेरइयाणं जाव थणियकमाराणं, पंचिदियतिरिक्खजोणियाणं असंजत मणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं तओ दंडा पण्णत्ता तं जहा- मणदंडे वइदंडे कायदंडे, नेरइयाणं तओ दंडा पण्णत्ता तं जहामणदंडे वइदंडे कायदंडे, विगलिंदियवज्जं जाव वेमाणियाणं । [मुनि दीपरत्नसागर संशोधित:] [23] [३-ठाण] Page #25 -------------------------------------------------------------------------- ________________ [१३५] तिविहा गरहा पण्णत्ता तं जहा- मणसा वेगे गरहति वयसा वेगे गरहति कायसा वेगे गरहति-पावाणं कम्माणं अकरणयाए, अहवा- गरहा तिविहा पण्णत्ता तं जहा- दीहंपेगे अद्धं गरहति रहस्संपेगे अद्धं गरहति कायपेगे पडिसाहरति-पावाणं कम्माणं अकरणयाए | तिविहे पच्चक्खाणे पण्णत्ते तं० मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति कायसा वेगे पच्चक्खाति-पावाणं कम्माणं अकरणयाए, एवं जहा गरहा तहा पच्चक्खाणेवि दो आलावगा भा०| [१३६] तओ रुक्खा पण्णत्ता तं जहा- पत्तोवगे पप्फोवगे फलोवगे, एवामेव तओ पुरिसजाता पण्णत्ता तं जहा- पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे । तओ पुरिसज्जाया पण्णत्ता तं जहा- नामपुरिसे ठवणपुरिसे दव्वपुरिसे, तओ पुरिसज्जाया पण्णत्ता तं जहानाणपुरिसे दंसणपुरिसे चरित्तपुरिसे, तओ पुरिसज्जाया पण्णत्ता तं जहा- वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे । तिविहा परिसा पण्णत्ता तं जहा- उत्तमपरिसा मज्झिमपरिसा जहण्णपरिसा, उत्तमपरिसा तिविहा पण्णत्ता तं जहा- धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा वासुदेवा । मज्झिमपुरिसा तिविहा पण्णत्ता तं जहा- उग्गा भोगा राइण्णा, जहण्णपुरिसा तिविहा पं० तं जहा- दासा भयगा भाइल्लागा | [१३७] तिविहा मच्छा पण्णत्ता तं जहा- अंडया पोयया संमच्छिमा, अंडया मच्छा तिविहा पण्णत्ता तं०- इत्थी परिसा नपुंसगा, पोतया मच्छा तिविहा पण्णत्ता तं जहा- इत्थी परिसा नपुंसगा । तिविहा पक्खी पण्णत्ता तं जहा- अंडया पोयया समुच्छिमा, अंडया पक्खी तिविहा पण्णत्ता तं जहा- इत्थी पुरिसा नपुंसगा, पोयया पक्खी तिविहा पण्णत्ता तं जहा- इत्थी पुरिसा नपुंसगा एवमेतेणं अभिलावेणं उरपरिसप्पा वि भाणियव्वा, भुजपरिसप्पा वि भाणियव्वा । [१३८] एवं चेव तिविहाओ इत्थीओ पण्णत्ताओ तं०- तिरिक्खजोणित्थीओ मणस्सित्थीओ ठाणं-३, उद्देसो-१ देवित्थीओ | तिरिक्खजोणीओ इत्थीओ तिविहाओ पण्णत्ताओ तं जहा- जलचरीओ थलचरीओ खहचरीओ मस्सित्थीओ तिविहाओ पण्णत्ताओ तं जहा- कम्मभूमियाओ अकम्मभूमियाओ अंतरदीविगाओ । तिविहा पुरिसा पण्णत्ता तं जहा- तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा । तिरिक्खजोणियपुरिसा तिविहा पण्णत्ता तं जहा- जलचरा थलचरा खहचरा । मणुस्सपुरिसा तिविहा पण्णत्ता तं जहा- कम्मभूमिया अकम्मभूमिया अंतरदीवगा । तिविहा नपुंसगा पण्णत्ता तं जहानेरइयनपुंसगा तिरिक्खजोणियनपुसंगा मणुस्सनपुंसगा । तिरिक्खजोणियनपुसंगा तिविहा पण्णत्ता तं जहा- जलयरा थलयरा खहयरा, मणुस्स-नपुंसगा तिविधा पण्णत्ता तं जहा- कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा । [१३९] तिविहा तिरिक्खजोणिया पण्णत्ता तं जहा- इत्थी पुरिसा नपुंसगा | [१४०] नेरइयाणं तओ लेसाओ पण्णत्ताओ तं०- कण्हलेसा नीललेसा काउलेसा । असुरकुमाराणं तओ लेसाओ संकिलिट्ठाओ पण्णत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा, एवं जाव थणियकुमाराणं, एवं- पुढविकाइयाणं आउ-वणस्सतिकाइयाणवि, तेउकाइयाणं वाउकाइयाणं बंदियाणं तेंदियाणं चउरिंदियाणंवि तओ लेस्सा जहा नेरइयाणं । [मुनि दीपरत्नसागर संशोधित:] [24] [३-ठाण] Page #26 -------------------------------------------------------------------------- ________________ पंचिदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पण्णत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा, पंचिदियतिरक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ पण्णत्ताओ तं जहा तेउलेसा पम्हलेसा सक्कलेसा, एवं मणुस्साणं वि । जहा- कण्हलेसा नीललेसा काउलेसा [मणुस्साणं तओ लेसाओ असंकिलि-ढाओ पण्णत्ताओ तं० जहा- वाणमंतराणं जहा असुरकुमाराणं । वेमाणियाणं तओ लेस्साओ पण्णत्ताओ तं०- तेउलेसा पम्हलेसा सक्कलेसा | [१४१] तिहिं ठाणेहिं तारारुवे चलेज्जा तं जहा- विकव्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विज्जुयारं करेज्जा तं जहा- विकुव्वमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इढिं जुतिं जसं बलं वीरियं पुरिसक्कार-परक्कम उवदंसेमाणे-देवे विज्जुयार करेज्जा । तिहिं ठाणेहिं देवे थणिय-सदं करेज्जा तं जहा- विकव्वमाणे वा, एवं जहा विज्जुतारे तहेव थणियसबंपि । [१४२] तिहिं ठाणेहिं लोगंधयारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे पव्वगते वोच्छिज्जमाणे, तिहिं ठाणेहिं लोगज्जोते सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमाम् । तिहिं ठाणेहिं देवंधकारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पव्वगते वोच्छिज्जमाणे, तिहिं ठाणेहिं देवज्जोते सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु । तिहिं ठाणेहिं देवसण्णिवाए सिया तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु एवं देवक्कलिया, देवकहकहए | तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु, एवं- सामाणिया, तायत्तीसगा, लोगपाला देवा अग्गमहिसीओ ठाणं-३, उद्देसो-१ देवीओ, परिसोववण्णगा देवा, अणियाहिवई देवा, आयरक्खा देवा, माणुसं लोगं हव्वमगच्छंति । तिहिं ठाणेहिं देव अब्भट्ठिज्जा तं जहा- अरहंतेहिं जायमाणेहिं जाव तं चे व | एवं आसणाई चलेज्जा, सीहणायं करेज्जा, चेलक्खेवं करेज्जा, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा तं जहा- अरहंतेहिं जायमाणेहिं [अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमास्] । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा तं जहा- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणप्पायमहिमास् । [१४३] तिण्हं दुप्पडियारं समणाउसो! तं जहा- अम्मपिउणो भट्टिस्स धम्मायरियस्स, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सव्वालंकारविभूसियं करेत्ता मणण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, [मुनि दीपरत्नसागर संशोधित:] [25] [३-ठाण] Page #27 -------------------------------------------------------------------------- ________________ अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठाविता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवति समणाउसो, केइ महच्चे दरिद्दं समुक्कसेज्जा, तए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमण्णागते यावि विहरेज्जा, तए णं से महच्चे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भट्टिं केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति समणाउसो । केति कहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवणं सोच्चा निसम्म कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए उववण्णे, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगांतकेणं अभिभूतं समाणं विमोएज्जा तेणाविं तस्स धम्मायरियस्स दुप्पडियारं भवति, अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्टं समाणं भुज्जोवि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परुवइत्ता ठावइता भवति, तेणामेव तस्स धम्मायरियस्स सुपण्डियारं भवति समणाउसो । [१४४] तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, तं जहा- अनिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । [१४५] तिविहा ओसप्पिणी पण्णत्ता तं जहा- उक्कोसा मज्झिमा जहण्णा, एवं छप्पि समाओ भाणियव्वाओ जाव दूसम दूसमा । तिविहा उस्सप्पिणी पण्णत्ता तं जहा- उक्कोसा मज्झिमा जहण्णा एवं छप्पि समाओ भाणि० जाव सुसम सुसमा । [१४६] तिहिं ठाणेहिं अच्छिण्णे पोग्गले चलेज्जा तं जहा- आहारिज्जमाणे वा पोग्गले चलेज्जा विकुव्वमाणे वा पोग्गले चलेज्जा ठाणाओ वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा । तिविहे उवधी पण्णत्ते तं जहा- कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं-एगिंदियनेरइयवज्जं जाव वेमाणियाणं । अहवा - तिविहे उवधी पण्णत्ते तं जहा- सचित्ते, ठाणं-३, उद्देसो-१ अचित्ते मीसए, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । तिविहे परिग्गहे पण्णत्ते तं जहा- कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्त परिग्गहे, एवं- असुरकुमाराणं एवं- एगिंदियनेरइयवज्जं जाव वेमाणियाणं । अहवा-तिविहे परिग्गहे पण्णत्ते तं जहासचित्ते अचित्ते मीसए एवं नेरइयाणं निरंतरं जाव वेमाणियाणं । [१४७] तिविहे पणिहाणे पण्णत्ते जं जहा- मणपणिहाणे वयपणिहाणे कायपणिहाणे एवंपंचिदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पण्णत्ते तं जहा- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पण्णत्ते तं जहा- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे पण्णत्ते तं जहा- मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे एवं पंचिदियाणं जाव वेमाणियाणं । [मुनि दीपरत्नसागर संशोधितः ] [26] [ ३-ठाणं] Page #28 -------------------------------------------------------------------------- ________________ [१४८] तिविहा जोणी प० तं०- सीता उसिणा सीओसिणा एवं एगिंदियाणं विगलिंदियाणं तेउकाइयवज्जाणं समुच्छिमपंचिदियतिरिक्खजोणियाणं समुच्छिममणुस्साणं य । तिविहा जोणी पण्णत्ता तं जहा- सचित्ता अचित्ता मीसिया एवं- एगिदियाणं विगलिंदियाणं संमच्छिमपंचिदियतिरिक्ख जोणियाणं संमच्छिममणस्साणं य ।। तिविहा जोणी पण्णत्ता तं जहा- संवुडा वियडा संवुडवियडा | तिविहा जोणी पन्नता तं जहा- कुम्मुण्णया संखावत्ता वंसीवत्तिया, कुम्मुण्णया णं जोणी उत्तमपुरिसामाऊणं, कुम्मुण्णयाते णं जोणिए तिविहा उत्तमपुरिसा गब्भं वक्कमंति तं जहा- अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उववज्जति नो चेव णं निप्फज्जति वंसीवत्तिता णं जोणी पिहज्जणस्स, वंसीवत्तिताए णं जोणिए बहवे पिहज्जणा गब्भं वक्कंमति । [१४९] तिविहा तणवणस्सइकाइया पण्णत्ता तं जहा- संखेज्जजीविका असंखेज्जजीविका अनंतजीविका । [१५०] जंबुद्दीवे दीवे भारहे वासे तओ तित्था पण्णत्ता तं जहा- मागहे वरदामे पभासे, एवंएरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये तओ तित्था पण्णत्ता तं जहा- मागहे वरदामे पभासे, एवं- घायइसंडे दीवे पुरत्थिमद्धेवि पच्चत्थिमद्धेवि पुक्खरवरदीवद्धे-पुरत्थिमद्धेवि पच्चत्थिमद्धेवि । ___ [१५१] जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए तिण्णि सागरो वमकोडाकोडीओ काले होत्था एवं ओसप्पिणीए नवरं पन्नत्ते, आगमिस्साते उस्सीप्पणीए भविस्सति, एवंघायइसंडे पुरत्यिमद्धे पच्चत्थिमद्धे वि, एवं-पुक्खरवरदीवद्धे पुरत्थिमद्धे पच्चत्थिमद्धेवि कालो भाणियव्वो । जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमसुसमाए समाए मण्या तिण्णि गाउयाई उड्ढं उच्चत्तेणं होत्था, तिण्णि पलिओवमाइं परमाउं पालइत्था, एवं-इमीसे ओसप्पिणीए आगमिस्साए उस्सप्पिणीए, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया तिण्णि गाउआई उड्ढं उच्चत्तेणं पण्णत्ता, तिण्णि पलिओवमाइं परमाउं पालयंति, एवं जाव पुक्खरवरदीवद्धपच्चत्थिमः । ठाणं-३, उद्देसो-१ जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणि-उस्सप्पिणीए तओ वंसाओ उप्पज्जिंस वा उप्पज्जंति वा उप्पज्जिस्संति वा तं जहा- अरहंतवंसे चक्कवडिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे । जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणी-उस्सप्पिणीए तओ उत्तमपुरिसा उप्पज्जिंस् वा उप्पज्जति वा उप्पज्जिस्संति वा तं जहा- अरहंता चक्कवट्टी बलदेव-वासुदेवा, एवं जाव पुक्खरवरदीवद्धपच्चत्यिमद्धे, तओ आहाउयं पालयंति तं जहा- अरहंता चक्कवट्टी बलदेववासुदेवा, तओ मज्झिममाउयं पालयंति तं जहा- अरहंता चक्कवट्टी बलदेववासुदेवा । [१५२] बायरतेउकाइयाणं उक्कोसेणं तिण्णि राइंदियाई ठिती पण्णत्ता | बायरवाउकाइयाणं उक्कोसेणं तिण्णि वाससहस्साई ठिति पण्णत्ता । [मुनि दीपरत्नसागर संशोधित:] [27] [३-ठाण] Page #29 -------------------------------------------------------------------------- ________________ [१५३] अह भंते सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं- एतेसि णं णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिता केवइयं कालं जोणी संचिट्ठति ? जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण पुरं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पण्णत्ते । [१५४] दोच्चाए णं सक्करप्पभाए पुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठी पण्णत्ता, तच्चाए णं वालुयप्पमाए पुढवीए जहण्णेणं नेरइयाणं तिण्णि सागरोवमाइं ठिती पण्णत्ता । [१५५] पंचमाए णं धूमप्पभाए पुढवीए तिण्णि निरयावाससयसहस्सा पण्णत्ता, तिसु णं पुढवीसु नेरइयाणं उसिणवेयणा पण्णत्ता तं जहा- पढमाए दोच्चाए तच्चाए तिसु णं पुढवीसु नेरइया उसिणवेयणं पच्चणुभवमाणा विहरंति तं जहा- पढमाए दोच्चाए तच्चाए । [१५६] तओ लोगे समा सपक्खिं सपडिदिसिं पण्णत्ता तं जहा- अप्पइट्ठाणे नरए जंबुद्दीवे दीवे सव्वट्ठिसिद्धे महा विमाणे, तओ लोगे समा सपक्खिं सपडिदिसिं पण्णत्ता तं जहा- सीमंतए णं नरए समयक्खेत्ते ईसीपब्भारा पुढवी । [१५७] तओ समुद्दा पगईए उदगरसेणं पण्णत्ता तं जहा- कालोदे पुक्खरोदे सयंभुरमणे, तओ समुद्दा बहुमच्छकच्छभाइण्णा पण्णत्ता तं जहा- लवणे कालोदे सयंभुरमणे । [१५८] तओ लोगे निस्सीला निव्वता निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे नरए नेरइयत्ताए उवव्वज्जंति, तं जहा- रायाणो मंडलीया जे य महारंभा कोडुबी, तओ लोए सुसीला सुव्वया सग्गुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे विमाणे देवत्ताए उववत्तारो भवंति तं जहा - रायाणो परिचत्तकामभोगा सेणावती पसत्थारो । [१५९] बंभलोग-लंतएसु णं कप्पेसु विमाणा तिवण्णा पण्णत्ता तं जहा- किण्हा नीला लोहिया, आणयपाणयारणच्चुतेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं तिण्णि रयणीओ उड्ढ उच्चतेणं पण्णत्ता । [१६०] तओ पन्नत्तीओ कालेणं अहिज्जंति तं जहा- चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती | • तइए ठाणे पदमो उद्देसो समत्तो • ठाणं- ३, उद्देसो-२ 0 बीओ - उद्देसो 0 [१६१] तिविहे लोगे पण्णत्ते तं जहा- नामलोगे ठवणलोगे दव्वलोगे, तिविहे लोगे पण्णत्ते तं जहा- नाणलोगे दंसणलोग चरित्तलोगे, तिविहे लोगे पण्णत्ते तं जहा- उड्ढलोगे अहोलोगे तिरियलोगे । [१६२] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पण्णत्ताओ तं जहासमिता चंडा जाया, अब्भिंतरिता समिता मज्झिमिता चंडा बाहिरिता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सामाणिताणं देवाणं तओ परिसाओ पण्णत्ताओ तं जहा- समिता जहेव चमरस्स, एवं [मुनि दीपरत्नसागर संशोधितः ] [28] [३-ठाणं] Page #30 -------------------------------------------------------------------------- ________________ तावत्तीसगाणवि लोगपालाणं डेया पव्वा, एवं- अग्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अग्गमहिसीणं । धरणस्स य सामाणिय-तायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीणंईसा तुडिया दढरहा जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ पण्णत्ताओ तं जहा- ईसा तुडिया दढरहा एवं- सामाणिया-अग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्स णं जोतिसिंदस्स जोतिसरण्णो तओ परिसाओ पण्णत्ताओ तं जहा- तुंबा तुडिया पव्वा एवं- सामाणिय अग्गमहिसीणं, एवं- सूरस्सवि । सक्कस्स णं देविंदस्स देवरण्णो तओ परिसाओ पण्णत्ताओ तं जहा- समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अच्चतस्स लोगपालाणं । [१६३] तओ जामा पण्णत्ता तं जहा- पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आया केवलिपण्णत्तं धम्मे लभेज्ज सवणयाए तं जहा- पढमे जामे मज्झिमे जामे पच्छिमे जामे | एवं जाव केवलनाणं उप्पाडेज्जा तं जहा- पढमे जामे मज्झिमे जामे पच्छिमे जामे। तओ वया पण्णत्ता तं जहा- पढमे वए मज्झिमे वए पच्छिमे वए, तिहिं वएहिं आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए तं जहा- पढमे वए मज्झिमे वए पच्छिमे वए, एसो चेव गमो नेयव्वो, जाव केवलनाणंति । [१६४] तिविहा बोधी पण्णत्ता तं जहा- नाणबोधी दंसणबोधी चरित्तबोधी, तिविहा बुद्धा पण्णत्ता तं जहा- नाणबुद्धा दंसणबुद्धा चरित्तबुद्धा, एवं मोहे, एवं मूढा। [१६५] तिविहा पव्वज्जा पण्णत्ता तं०- इहलोगपडिबद्धा परलोगपडिबद्धा दुहतो पडिबद्धा, तिविहा पव्वज्जा पन्नत्ता तं जहा- पुरतोपडिबद्धा मग्गतोपडिबद्धा दुहओ पडिबद्धा, तिविहा पव्वज्जा पण्णत्ता तं जहा- त्यावइत्ता प्यावइत्ता बुआवइत्ता, तिविहा पव्वज्जा पन्नत्ता तं जहा- ओवातपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा । [१६६] तओ नियंठा नोसण्णोवउत्ता प० तं० जहा- पुलाए नियंठे सिणाए, तओ नियंठा सण्ण-नोसण्णोवउत्ता पन्नत्ता तं जहा बउसे पडिसेवणा कुसीले कसायकुसीले । ___[१६७] तओ सेहभूमीओ पन्नत्ताओ तं जहा- उक्कोसा मज्झिमा जहण्णा, उक्कोसा छम्मासा मज्झिमा चउमासा जहण्णा सत्तराईदिया । तओ थेरभूमीओ पन्नत्ताओ तं जहा- जातिथेरे सुयथेरे परियायथेरे, सद्विवासजाए समणे ठाणं-३, उद्देसो-२ निग्गंथे जातिथेरे, ठाणसमवायधरे णं समणे निग्गंथे सुयथेरे, वीसवासपरियाए णं समणे निग्गंथे परियायथेरे । ___[१६८] तओ पुरिसजाया पन्नत्ता तं जहा- सुमणे दुम्मणे नोसुमणे-नोदुम्मणे, तओ परिसजाया पन्नत्ता तं जहा- गंता नामेगे सुमणे भवति, गंता नामेगे दुम्मणे भवंति, गंता नामेगे नोसमणे-नोदुम्मणे भवंति, [मुनि दीपरत्नसागर संशोधित:] [29] [३-ठाण] Page #31 -------------------------------------------------------------------------- ________________ तओ परिसजाया पन्नत्ता तं जहा- जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति जामीतेग नोसुमणे-नोदुम्मणे भवति, तओ पुरिसजाया पन्नत्ता तं जहा- जाइस्सामीतेगे सुमणे भवति, जाइस्सामीतेगे दुम्मणे भवति, जाइस्सामीतेगे नोसुमणे-नोदुम्मणे भवति । तओ पुरिसजाया पण्णत्ता तं जहा- अगंता णामेगे सुमणे भवति, अगंता णामेगे दुम्मणे भवति, अगंता णामेगे नोसुमण-नोदुम्मणे भवंति । तओ पुरिसजाया पन्नत्ता तं जहा- न जामि एगे सुमणे भवति, न जामि एगे दुम्मणे भवति, न जामि एगे नोसुमणे नोदुम्मणे भवति । तओ पुरिसजाया पन्नत्ता तं जहा- न जाइस्सामि एगे सुमणे भवति न जाइस्सामि एगे दुम्मणे भवति न जाइस्सासि एगे नोसुमणे-नोदुम्मणे भवति । एवं आगंता नामेगे सुमणे भवति, एमितेगे सुमणे-३, एस्सामीति एगे सुमणे भवति-३, एवं एएणं अभिलावेणं [१६९] गंता य अगंता य आगंता खल तहा अणागता । चिद्वित्तमचिद्वित्ता निसितित्ता चेव नो चेव ।। [१७०] हंता य अहंता य छिदित्ता खल तहा अछिंदित्ता । बूतित्ता अबूतित्ता भासित्ता चेव नो चेव ।। [१७१] दच्चा य अदच्चा य भुंजित्ता खलु तहा अभुंजित्ता । लंभित्ता अलंभित्ता पिइत्ता चेव नो चेव ।। [१७२] सतित्ता असतित्ता ज्झित्ता खल तहा अज्झित्ता | जतित्ता अजयिता य पराजिणित्ता चेव नो चेव ।। [१७३] सद्दा रूवा गंधा रसा य फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पण सीलवंतस्स ।। एवमिक्केक्के तिन्नि उ तिन्नि उ आलावगा भाणियव्वा, सदं सणेत्ता नामेगे सुमणे भवति-३, एवं सुणेमीति-३, सुणिस्सामीति-३, एवं असुणेत्ता नामेगे सुमणे भवति-३, न सुणेमीति-३, न सुणिस्सामीति-३, एवं रूवाई गंधाइं रसाइं फासाइं, एक्केक्के छ छ आलावगा भाणियव्वा- १२७- आलावगा भवंति । [१७४] तओ ठाणा निसीलस्स निव्वयस्स निग्गुणस्स निम्मेरस्स निप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति तं जहा- अस्सिं लोगे गरहिते भवति उववाते गरहिते भवति आयाति गरी भवति तओ ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपच्चक्खाणपोसहोववासस्स पसत्था भवंत तं जहा- अस्सिं लोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति । [१७५] तिविधा संसारसमावण्णगा जीवा पन्नत्ता तं जहा- इत्थी पुरिसा नपुंसगा, तिविहा ठाणं-३, उद्देसो-२ सव्वजीवा पन्नत्ता तं जहा- सम्मद्दिट्ठी मिच्छाद्दिट्ठी सम्मामिच्छद्दिट्ठी, अहवा- तिविहा सव्वजीवा पन्नत्ता तं जहा- पज्जत्तगा अपज्जत्तगा नोपज्जत्तगा-नोऽपज्जत्तगा । एवं- सम्मद्दिट्ठि-पज्जतग-परित्ता-सुहमसन्नि-भविया य । [मुनि दीपरत्नसागर संशोधित:] [30] [३-ठाण] Page #32 -------------------------------------------------------------------------- ________________ [१७६] तिविधा लोगठिती पन्नत्ता तं जहा- आगासपइट्ठिए वाते वातपइट्ठिए उदही उइदहीपइट्ठिया पढवी, तओ दिसाओ पन्नत्ताओ तं जहा- उड्ढा अहा तिरिया, तिहिं दिसाहिं जीवाणं गती पवत्तति- उड्ढाए अहाए तिरियाए, ___ तिहिं दिसाहिं जीवाण-आगती वक्कती आहारे वुड्ढी निवुड्ढी गतिपरियाए समुग्धाते कालसंजोगे दंसणाभिगमे जीवाभिगमे पण्णत्ते तं जहा- उड्ढाए अहाए तिरियाए तिहिं दिसाहिं जीवाणं अजीवाभिगसे पण्णत्ते तं जहा- उड्ढाए अहे तिरियाए एवं-पंचिंदियतिरिक्खजोणियाणं एवं-मणस्साणवि | [१७७] तिविहा तसा पन्नत्ता तं जहा- तेउकाइया वाउकाइया उरालातसा पाणा, तिविहा थावरा पन्नत्ता तं जहा- पुढविकाइया आउकाइया वणस्सइकाइया । [१७८] तओ अच्छेज्जा पन्नत्ता तं जहा- समए पदेसे परमाणू, एवं अभेज्जा, अडज्झा, अगिज्झा, अणड्ढा, अमज्झा, अपएसा, तओ अविभाइमा पन्नत्ता तं जहा- समए पदेसे परमाणू । [१७९] अज्जोति समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वयासीकिंभया-पाणा? समणाउसो!, गोतमादी समणा निग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी- नो खलु वयं देवाणुप्पिया! एयमहूं जाणामो वा पासामो वा, तं जदि णं देवाणप्पिया एयमद्वं नो गिलायंति परिकहित्तए तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमटुं जाणित्तए, अज्जोति समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वयासी दुक्खभया पाणा समणाउसो! से णं भंते! दुक्खे केण कडे? जीवेणं कडे, पमादेणं| से णं भंते! दक्खे कहं वेइज्जति? अप्पमाएणं। [१८०] अन्नउत्थिया णं भंते! एवं आइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति कहण्णं समणाणं निग्गंथाणं किरिया कज्जति? तत्थ जा सा कडा कज्जइ नो तं पच्छंति, : कडा नो कज्जति, नो तं पच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पच्छंति, तत्थ जा सा अकडा कज्जति नो तं पुच्छंति, से एवं वत्तव्वं सिया? अकिच्चं दुक्खं अफुसं दुक्खं अकज्जमाणकडं दुक्खं अकटु-अकट्ठ पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पण्णवेमि एवं परूवेमि- किच्चं दुक्खं फुसं दुक्खं कज्जमाणकडं दुक्ख कट्ट-कट्ट पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वयं सिया । ० तइए ठाणे बीओ उद्देसो समत्तो . 0 तइओ उद्देसो 0 [१८१] तिहिं ठाणेहिं मायी मायं कट्ट नो आलोएज्जा नो पडिक्कमेज्जा नो निदेज्जा नो गरिहेज्जा नो विउद्देज्जा नो विसोहेज्जा नो अकरणयाए अब्भटेज्जा नो अहारिहं पायच्छित्तं तवोकम्म पडिवज्जेजा, तं जहा- अकरिसं वाऽहं करेमि वाऽहं करिस्सामि वाऽहं । तिहिं ठाणेहिं मायी मायं कट्ट नो आलोएज्जा नो पडिक्कमेज्जा जाव नो पडिवज्जेज्जा तं ठाणं-३, उद्देसो-३ जहा- अकित्ती वा मे सिया अवण्णे वा मे सिया अविनए वा मे सिया । तिहिं ठाणेहिं मायी मायं कट्ट नो आलोएज्जा जाव नो पडिवज्जेज्जा, तं जहा- कित्ती वा मे परिहाइस्साति जसे वा मे परिहाइस्साति पूयासक्कारे वा मे परिहाइस्सति । [मुनि दीपरत्नसागर संशोधित:] [31] [३-ठाण] Page #33 -------------------------------------------------------------------------- ________________ तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा पडिक्कमेज्जा जाव पडिवज्जेज्जा, तं जहामायि णं अस्सिं लोगे गरहिए भवति उववाए गरहिए भवति आयाती गरहिया भवति । तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा तं जहा- अमाइस्स णं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवति आयाती पसत्था भवति । तिहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा तं जहा- नाणट्ठयाए दंसणट्ठयाए चरित्तट्ठयाए । [१८२] तओ परिसजाया पन्नत्ता तं जहा- सत्तधरे अत्थधरे तद्भयधरे । [१८३] कप्पति निग्गंथाण वा निग्गंथीण वा तओ वत्थाइं धारित्तए वा परिहरित्तए वा तं जहा- जंगिए भंगिए खोमिए, कप्पति निग्गंथाण वा निग्गंथीण वा तओ पायाई धारित्तए वा परिहरित्तए वा तं जहा- लाउयपादे वा दारुपादे वा मट्टियापादे वा । [१८४] तिहिं ठाणेहिं वत्थं धरेज्जा तं जहा- हिरिपत्तियं दुगुंछापत्तियं परीसहवत्तियं । [१८५] तओ आयरक्खा पन्नत्ता तं जहा- धम्मयाए पडिचोयणाए पडिचोएत्ता भवति तुसिणीए वा सिया उद्वित्ता वा आताए एगंतमंतमवक्कमेज्जा निग्गंथस्स नं गिलायमाणस्स कप्पंति तओ वियडदतीओ पडिग्गाहित्तते तं जहा- उक्कोसा मज्झिमा जहण्णा । [१८६] तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे नातिक्कमति तं जहा- सयं वा दटुं, सड्ढयस्स वा निस्सम, तच्चं मोसं आउट्टति, चउत्थं नो आउट्टति । [१८७] तिविधा अणुण्णा पन्नत्ता तं जहा- आयरियत्ताए उवज्झायत्ताए गणित्ताए, तिविधा समण्ण्णा पन्नत्ता तं जहा- आयरियत्ताए उवज्झायत्ताए गणित्ताए, एवं उवसंपया, एवं विजहणा । [१८८] तिविहे वयणे पण्णत्ते तं जहा- तव्वयणे तदण्णवयणे नोअवयणे, तिविहे अवयणे प० तं० जहा- नोतव्वयणे नोतदण्णवयणे अवयणे । तिविहे मणे पण्णत्ते तं जहा- तम्मणे तयण्णमणे नोअमणे, तिविहे अमणे पण्णते तं जहा- नोतम्मणे नोतयण्णमणे अमणे । [१८९] तिहिं ठाणेहिं अप्पयुट्ठीकाए सिया तं जहा- तस्सिं च णं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उववज्जंति, देवा नागा जक्खा भूता नो सम्ममाराहित्ता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अण्णं देसं साहरंति अब्भवद्दलगं च णं समद्वितं परिणतं वासित्कामं वाउकाए विधुणति इच्चेतेहिं तिहिं ठाणेहिं अप्पट्ठिगए सिया । तिहिं ठाणेहिं महावुट्ठीकाए सिया तं जहा- तंसि च णं देसंसि वा पदेसंसि वा बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमंति विउक्कमति चयंति उववज्जंति देवा नागा जक्खा भूता सम्ममाराहिता भवंति, अन्नत्थ समट्टितं उदगपोग्गलं परिणय वासिउकामं तं देसं साहरंति अब्भवद्दलगं च नं समुट्ठितं परिणयं वासितुकामं नो वाउआए विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महा-वुठाणं-३, उद्देसो-३ द्विकाए सिया । [मुनि दीपरत्नसागर संशोधित:] [32] [३-ठाण] Page #34 -------------------------------------------------------------------------- ________________ [१९०] तिहिं ठाणेहिं अहणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए तं जहा- अहणोववण्णे देवे देवलोगेस् दिव्वेस् कामभोगेस् मुच्छिते गिद्धे गढिते अज्झोववण्णे से न माणस्सए कामभोगे नो आढाति नो परियाणाति नो अटुं बंधति नो नियाणं पगरेति नो ठिइपकप्पं पगरेति, अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकंते भवति । अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं एवं भवति-इण्हिं गच्छं मुहत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए संचाएइ हव्वमागच्छित्तए-अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे तस्स णमेव भवति-अत्थि णं मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिवे देवाणुभावे लद्धे पत्ते अभिसमण्णागते तं गच्छामि णं तं भगवंते वंदामि नमसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्ज्वासामि । __ अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए अगिद्धे अगढित्ते अणज्झोववण्णे तस्स णं एवं भवति- एस णं माणस्सए भवे नाणीति वा तवस्सीति वा अतिदक्करदुक्करकारगे तं गच्छामि णं ते भगवते वंदामि नमसामि जाव पज्जुवासामि, अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए अगिद्धे अगढिते अणज्झोववण्णे तस्स णमेवं भवति-अत्थि णं मम माणस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविढिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं इच्चेतेहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए संचाएति हव्वमागच्छित्तए । [१९१] तओ ठाणाई देवे पीहेज्जा तं जहा- माणुस्सगं भवं, आरिए खेत्ते जम्म, सुकुल पच्चायाति । तिहिं ठाणेहिं देवे परितप्पेज्जा तं जहा- अहो णं मए संते बले संते वीरिए संते परिसक्कारपरक्कमे खेमंसि भिक्खंसि आयरिय-उवज्झाएहिं विज्जमाणेहिं कल्लसरीरेणं नो बहए सुते अहीते, अहो णं मए इहलोगपडिबद्धेणं परलोगपरंमहेणं विसयतिसितेणं नो दीहे सामण्णपरिया अणपालिते, अहो णं मए इइढि-रस-साय-गरुएणं भोगासंसगिद्धेणं नो विसुद्धे चरिते फासिते, इच्चेतेहिं तिहिं ठाणेहिं देवे परितप्पेज्जा [१९२] तिहिं ठाणेहिं देवे चइस्सामित्ति जाणइ तं जहा- विमाणाभरणाइं निप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेएहिं तिहिं ठाणेहिं देवे ठाणं-३, उद्देसो-३ चइस्सामित्ति जाणइ । [मुनि दीपरत्नसागर संशोधित:] [33] [३-ठाण] Page #35 -------------------------------------------------------------------------- ________________ तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा तं जहा - अहो णं मए इमाओ एतारूवाओ दिव्वाओ देविड्ढीओ दिव्वाओ देवजुतीओ दिव्वाओ देवाणुभावाओ लद्धाओ पत्ताओ अभिसमण्णागताओ चइयव्वं भविस्सति, अहो णं मए माउओयं पिउसुक्कं तं तदुभयसंसट्टं तप्पढमयाए आहारो आयारेयव्वो भविस्सति, अहो णं मए कलमल- जंबालाए असुइए उव्वेयणियाए भीमाए गब्भवसहीए वसियव्वं भविस्सइ इच्चे हिं तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा । [१९३] तिसंठिया विमाणा पन्नत्तां तं जहा- वट्टा तसा चउरंसा, तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकण्णियासंठाणसंठिया सव्वओ समंता पागार - परिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठाणसंठिया दुहतो पागारपरिक्खित्ता एगतो वेइया परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसा विमाणा ते णं अक्खाडगसंठाणसंठिया सव्वतो समंता वेड्यापरिक्खित्ता चउदुवारा पन्नत्ता । तिपतिट्ठिया विमाणा पन्नत्ता तं जहा- घणोदधिपतिट्ठिता घणवातपइट्ठिता ओवासंतपइट्ठिता, तिविधा विमाणा पन्नत्ता तं जहा- अवट्ठिता वेउव्विता पारिजाणिया । [१९४] तिविधा नेरइया पन्नत्ता तं जहा- सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छा-दिट्ठी, एवंविगलिंदियवज्जं जाव वेमाणियाणं । तओ दुग्गतीओ पन्नत्ताओ तं० नेरइयदुग्गतो तिरिक्खजोणियदुग्गती मणुयदुग्गी । ओ सुगतीओ पन्नत्ताओ तं जहा- सिद्धसोगती देवसोगती मणुस्ससोगती । तओ दुग्गता पन्नत्ता तं जहा- नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुस्सदुग्गता, ओ सुगता पन्नत्ता तं जहा- सिद्धसोगता देवसुग्गता मणुस्ससुग्गता । [१९५] चउत्थभत्तियस्स णं भिक्खुस्सं कप्पंति तओ पाणगाई पडिगाहित्तए तं जहाउस्सेइमे संसेइमे चाउलधोवणे, छट्ठभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं जहातिलोदए तुसोदए जोवदए, अट्ठमभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं जहाआयामए सोवीरए सुद्धवियडे | तिविहे उवहडे पण्णत्ते तं जहा- फलिओवहडे सुद्धोवहडे संसट्ठोवहडे, तिविहे ओग्गहिते पण्णत्ते तं जहा- जं च ओगण्हति जं च साहरति जं च आसगंसि पक्खिवति, तिविधा ओमोयरिया पन्नत्ता तं जहा- उवगरणोमोयरिया भत्तपाणोमोदरिया भावोमोदरिया । उवगरणोमोदरिया तिविहा पन्नत्ता तं जहा- एगे वत्थे एगे पाते चियत्तोवहि-साइज्जणया, तओ ठाणा निग्गंथाण वा णिग्गंथीण वा अहियाए असुभाए अखमाए अणिस्सेसा अणाणुगामियत्ताए भवंति तं जहा- कूअणता कक्करणता अवज्झाणता, तओ ठाणा निग्गंथाण वा निग्गंथीण वा हिताए सुहाए खमाए णिस्सेसाए आणुगामिअत्ताए भवंति तं जहा- अकूअणता अक्करणता अणवज्झाणता । तओ सल्ला पन्नत्ता तं जहा- मायासल्ले नियाणसल्ले मिच्छादंसणसल्ले, तिहिं ठाणेहिं समणे निग्गंथे संखित्त - विउलतेउलेस्से भवति तं जहा आयावणताए खंतिखमाए अपाणगेणं तवोकम्मेणं, तिमासियं णं भिक्खुपडिमं पडिवण्णस्स अणगारस्स कप्पंति तओ दत्तीओए भोअस्स ठाणं-३, उद्देसो-३ [ मुनि दीपरत्नसागर संशोधितः ] [34] [ ३-ठाणं] Page #36 -------------------------------------------------------------------------- ________________ पडिगाहेत्तए तओ पाणगस्स, एगरातियं भिक्खपडिमं सम्म अणणपालेमाणस्स अणगारस्स इमे तओ ठाणा अहिताए असभाए अखमाए अणिस्सेयसाए अणाणगमियत्ताए भवंति तं जहा- उम्मायं वा लभिज्जा दीहकालियं वा रोगातंकं पाउणेज्जा केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, एगरातियं भिक्खुपडिमं सम्म अणपालेमाणस्स अणगारस्स तओ ठाणा हिताए सभाए खमाए णिस्सेसाए आणगामियत्ताए भवंति तं जहा- ओहिनाणे वा से समुप्पज्जेज्जा मणपज्जवनाणे वा से समुप्पज्जेज्जा केवलनाणे वा से समुप्पज्जेज्जा । [१९६] जंबुद्दीवे दीवे तओ कम्मभूमीओ पन्नत्ताओ तं जहा- भरहे एरवए महाविदेहे, एवंघायइसंडे दीवे पुरत्थिमद्धे जाव पुक्खरवरदीवड्ढपच्चत्यिमद्धे । [१९७] तिविहे दंसणे पण्णत्ते तं जहा- सम्मइंसणे मिच्छइंसणे सम्मामिच्छइंसणे, तिविहा रुई पन्नत्ता तं जहा- सम्मरुई मिच्छरुई सम्मामिच्छरुई, तिविधे पओगे पण्णत्ते तं जहा- सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे । [१९८] तिविहे ववसाए पण्णत्ते तं जहा- धम्मिए ववसाए अधम्मिए ववसाए धम्मियाधम्मिए ववसाए, अहवा-तिविधे ववसाए पण्णत्ते तं जहा- पच्चक्खे पच्चइए आणुगामिए, अहवातिविधे ववसाए पण्णते तं जहा- इहलोइए परलोइए इहलोइयपरलोइए, इहलोइए ववसाए तिविहे पण्णत्ते तं जहा- लोइए वेइए सामइए, लोइए ववसाए तिविधे पण्णत्ते तं जहा- अत्थे धम्मे कामे, वेइए ववसाए तिविधे पण्णत्ते तं जहा- रिउव्वेदे जउव्वेदे सामवेदे, सामइए ववसाए तिविधे पण्णत्ते तं जहा- नाणे दंसणे चरित्ते, तिविधा अत्थजोणी पन्नत्ता तं जहा- सामे दंडे भेदे । [१९९] तिविहा पोग्गला पन्नत्ता तं जहा- पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया नरगा पन्नत्ता तं जहा- पुढविपतिट्ठिया आगासपतिट्ठिया आयपइट्ठिया, नेगम-संगह-ववहाराणं पढविपतिट्टिया उज्जुस्तस्स आगासपतिट्ठिया तिण्हं सद्दणयाणं आयपतिट्ठिया । [२००] तिविधे मिच्छत्ते पण्णत्ते तं जहा- अकिरिया अविणए अन्नाणे, अकिरिया तिविधा पन्नत्ता तं जहा- पओगकिरिया समदाणकिरिया अन्नाणकिरिया, पओगकिरिया तिविधा पन्नत्ता तं जहामणपओगकिरिया वइपओगकिरिया कायपओगोकिरिया, समुदाणकिरिया तिविधा पन्नत्ता तं जहा- अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिया, अन्नाणकिरिया तिविधा पन्नत्ता तं जहामतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया, अविणए तिविहे पण्णत्ते तं जहा- देसच्चाई निरालंबणता नानापेज्जदोसे, अन्नाणे तिविधे पण्णते तं जहा- देसन्नाणे सव्वन्नाणे भावन्नाणे । [२०१] तिविहे धम्मे पण्णत्ते तं जहा- सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे, तिविधे उवक्कमे पण्णत्ते तं जहा- धम्मिए उवक्कमे अधम्मिए उवक्कमे धम्मियाधम्मिए उवक्कमे, अहवातिविधे उवक्कमे पण्णत्ते तं जहा- आओवक्कमे परोवक्कमे तद्भयोवक्कमे, एवं वेयावच्चे, अणग्गहे, अणसट्ठी, उवालंभे, एवमेक्केक्के तिन्नि तिन्न आलावगा जहेव उवक्कमे । [२०२] तिविहा कहा पन्नत्ता तं जहा- अत्थकहा धम्मकहा कामकहा, तिविहे विणिच्छए पण्णत्ते तं जहा- अत्थविणिच्छए धम्मविणिच्छए कामविणिच्छए । [मुनि दीपरत्नसागर संशोधित:] [35] [३-ठाण] Page #37 -------------------------------------------------------------------------- ________________ [२०३] तहारूवं णं भंते समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणया ? सवणफला, से णं भंते सवणे किंफले ? नाणफले, से णं भंते नाणे किंफले? विन्नाणफले । एवमेतेणं अभिलावेणं इमा गाथा अणुगंतव्वा । ठाणं ३, उद्देसो-३ [२०४] सवणे नाणे य विन्नाणे पच्क्खाणे य संजमे I अणण्हणे तवे चेव वोदाणे अकिरिय निव्वाणे ।। जाव से णं भंते! अकिरिया किंफला ? निव्वाणफला, से णं भंते निव्वाणे किंफले? सिद्धिगइगमण-पज्जवसाण- फले पण्णत्ते समणाउसो । • तइए ठाणे तइओ उद्देसो समत्तो . 0 चउत्थो उद्देसो 0 [२०५] पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्ताए तं जहाअहे आगमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा एवं अणुण्णवेत्तए, एवं उवाइणित्तए, पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तए तं जहा- पुढविसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवेत्तए, एवं उवाइणित । [२०६] तिविहे काले पण्णत्ते तं जहा - तीए पडुप्पण्ण अणागए, तिविहे समए पण्णत्ते तं जहा- तीए पडुप्पणे अणागए एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओसप्पिणी तिविधे पोग्गलपरियट्टे पण्णत्ते तं जहा- तीते पडुप्पणे अाग । [२०७] तिविहे वयणे पण्णत्ते तं जहा- एगवयणे दुवयणे बहुवयणे, अहवा- तिविहे वय पण्णत्ते तं जहा- इत्थिवयणे पुंवयणे नपुंसगवयणे, अहवा- तिविहे वयणे पण्णत्ते तं जहा- तीतवणे पडुप्पण्णवयणे अणागयवयणे । [२०८] तिविहा पन्नवणा पन्नत्ता तं जहा- नाणपन्नवणा दंसणपन्नवणा चरित्तपन्नवणा तिविधे सम्मे पण्णत्ते तं जहा- नाणसम्मे दंसणसम्मे चरित्तसम्मे । तिविधे उवधाते पण्णत्ते तं जहाउग्गमोवघाते उप्पायणोवघाते एसणोवघाते । तिविधा विसोही पन्नत्ता तं जहा - उग्गमविसोही उप्पायणविसोही एसणाविसोही । [२०९] तिविहा आराहणा पन्नत्ता तं जहा - नाणाराहणा दंसणाराहणा चरित्ताराहणा । नाणाराहणा तिविहा पन्नत्ता तं जहा- उक्कोसा मज्झिमा जहण्णा, एवं दंसणाराहणा वि चरिताराहणावि I तिविधे संकिलेसे पण्णत्ते तं जहा- नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे । एवं असंकिलेसे वि, एवं अइकम्मे वि, वइक्कमे वि, अइयारे वि अणायारे वि| तिहमतिक्कमाणं आलोएज्जा पडिक्कमेज्जा निंदेज्जा गरहेज्जा जाव पडिवज्जेज्जा, तं जहा - नाणातिक्कमस्स दंसणातिक्कमस्स चरित्तातिक्कमस्स, एवं वइक्कमाणं, तिण्हमतिचाराणं, तिण्हमणायाराणं वि। [२१०] तिविधे पायाच्छित्ते पण्णत्ते तं जहा- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे । [ मुनि दीपरत्नसागर संशोधितः ] [36] [३-ठाणं] Page #38 -------------------------------------------------------------------------- ________________ [२११] जंबद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं तओ अकम्मभूमीओ पन्नत्ताओ तं जहा- हेमवते हरिवासे देवकुरा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं तओ अकम्मूमीओ पन्नत्ताओ तं जहा- उत्तरकुरा रम्मगवासे हेरण्णवए । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं तओ वासा पन्नत्ता तं जहा- भरहे हेमवए हरिवासे, जंबद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं तओ वासा पन्नत्ता तं जहा रम्मगवासे हेरण्णवते एरवए । ठाणं-३, उद्देसो-४ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं तओ वासहरपव्वता पन्नत्ता तं जहाचूल्लहिमवंते महाहिमवंते निसढे, जंबद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं तओ वासहरपव्वत्ता पन्नत्ता तं जहा- नीलवंते रुप्पी सिहरी जंबद्दीवे दीवे मंदरस्स पव्वयरस दाहिणे णं तओ महादहा पन्नत्ता तं जहा- पउमदहे महापउ-मदहे तिगिंछदहे, तत्थ णं तओ देवताओ महिइढियाओ जाव पलिओवमद्वितीयाओ परिवति तं जहा- सिरी हिरी धिती, एवं- उत्तरेणवि नवरं- केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवताओ-कित्ती बुद्धी लच्छी । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं चुल्लहिमवंताओ वासधरपव्वताओ पउमदहाओ महादहाओ तओ महानदीओ पवहति तं जहा- गंगा सिंधू रोहितंसा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे गं सिहरीओ वासहरपव्वताओ पोंडरीयद्दहाओ महादहाओ तओ महानदीओ पवहति तं जहा- सुवण्णकूला रत्ता रत्तवती । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए उत्तरे णं तओ अंतरनदीओ पन्नत्ताओ तं जहा- गाहावती दहवती पंकवती, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणेणं तओ अंतरनदीओ पन्नत्ताओ तं जहा- तत्तजला मत्तजला उम्मत्तजला जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं-सीतोदाए महानदीए दाहिणे णं तओ अंतरनदीओ पन्नत्ताओ तं जहाखीरोदा सीहसोता अंतोवाहिणी, जंबद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे नं सीतोदाए महानदीए उत्तरे णं तओ अंतरनदीओ पन्नत्ताओ तं जहा- उम्मिमालिणी फेणमालिणी गंभीरमालिणी । ___ एवं- घायइसंडे दीवे पुरत्थिमद्धेवि अकम्मभूमीओ आढवेत्ता जाव अंतरनदीओत्ति निरवसेसं भाणियव्वं जाव पक्खरवरदीवड्ढपच्चत्थिमद्धे तहेव णिरवसेसं भाणियव्वं । [२१२] तिहिं ठाणेहिं देसे पुढवीए चलेज्जा तं जहा- अहे णं इमीसे रयणप्पभाए पुढवीए उराला पोग्गला णिवतेज्जा, तते णं उराला पोग्गला णिवतमाणा देसं पुढवीए चालेज्जा, महोरगे वा महिड्ढीए जाव महेसक्खे इमीसे रयणप्पभाए पुढवीए अहे उम्मज्ज-णिमज्जियं करेमाणे देसं पुढवीए चलेज्जा, नागसवण्णाण वा संगामंसि वट्टमाणंसि देसं देसे पुढवीए चलेज्जा, इच्चेतेहिं तिहिं ठाणेहिं देसे पुढवीए चलेज्जा । तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा तं जहा- अधे णं इमीसे रयणप्पभाए पुढवीए घणवाते गप्पेज्जा तए णं से घणवाते गविते समाणे घणोदहिमेएज्जा, तए णं से घणोदही एइए समाणे केवलकप्पं पढविं चालेज्जा, देवे वा महिइढिए जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इइडिं [मुनि दीपरत्नसागर संशोधित:] [37] [३-ठाणं] Page #39 -------------------------------------------------------------------------- ________________ जुतिं जसं बलं वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे केवलकप्पं पुढविं चालेज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेज्जा इच्चेतेहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा | [२१३] तिविधा देवकिब्बिसिया पन्नत्ता तं जहा- तिपलिओवमद्वितीया तिसागरोवमद्वितीया तेरससागरोवमद्वितीया । कहि णं भंते! तिपलिओवमद्वितीया देवकिब्बिसिया परिवसंति?, उप्पिं जोइसियाणं हिडिं सोहम्मीसाणेस् कप्पेस् एत्थ णं तिपलिओवमद्वितीया देवकिब्बसिया परिवति । कहि णं भंते! तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति?, उप्पिं सोहम्मीसाणाणं ठाणं-३, उद्देसो-४ कप्पाणं हेहि सणंकुमार-माहिंदेसु कप्पेसु एत्थ णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति । कहि णं भंते! तेरसागरोवमद्वितीया देवकिब्बिसिया परिवति उप्पिं बंभलोगस्स कप्पस्स हेडिं लंतगे कप्पे एत्थ णं तेरससागरोव-मद्वितीया देवकिब्बिसिया परिवति ।। [२१४] सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाए देवाणं तिण्णि पलिओवमाई ठिई पन्नत्ता, सक्कस्स णं देविंदस्स देवरण्णो अन्भिंतरपरिसाए देवीणं तिण्णि पलिओवमाई ठिती पन्नत्ता, ईसाणस्स णं देविंदस्स देवरण्णो बाहिरपरिसाए देवीणं तिण्णि पलिओवमाइं ठिती पन्नत्ता । [२१५] तिविहे पायच्छित्ते पण्णत्ते तं जहा- नाणपायच्छित्ते दंसणपाच्छित्ते चरित्तपायच्छित्ते, तओ अणुग्घातिमा पन्नत्ता तं जहा- हत्थकम्मं करेमाणे मेहणं सेवेमाणे राईभोयणं भुंजमाणे तओ पारंचिता पन्नत्ता तं जहा- दुढे पारंचिते पमत्ते पारंचिते अण्णमण्णं करेमाणे पारंचिते, तओ अणवढप्पा पन्नत्ता तं जहा- साहम्मियाणं तेणियं करेमाणे अण्णधम्मियाणं तेणियं करेमाणे हत्थातालं दलयमाणे । [२१६] तओ नो कप्पंति पव्वावेत्तए तं जहा- पंडए वातिए कीवे, तओ णो कप्पंतिमंडावित्तए सिक्खावित्तए, उवट्ठावेत्तए, संभजित्तए, संवासित्तए तं जहा- पंडए वातिए कीवे । __ [२१७] तओ अवायणिज्जा पन्नत्ता तं जहा- अविणीए विगतीपडिबद्धे अविओसवितपाहुडे, तओ कप्पंति वाइत्तए तं जहा- विणीए अविगतीपडिबद्धे विओसियपाहडे । तओ दुसण्णप्पा पन्नत्ता तं जहा- दुढे मूढे वुग्गाहिते, तओ सुसण्णप्पा पन्नत्ता तं जहाअदुढे अमूढे अवुग्गाहिते । [२१८] तओ मंडलिया पव्वता पं० तं जहा- माणुसुत्तरे कुंडलवरे रुयगवरे । [२१९] तओ महतिमहालया पन्नत्ता तं जहा- जंबुद्दीवेए मंदरे मंदरेसु सयंभूरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु । [२२०] तिविधा कप्पठिती पन्नत्ता तं जहा- सामाइयकप्पठिती छेदोवट्ठावणियकप्पठिती णिव्विसमाणकप्पठिती, अहवा- तिविहा कप्पद्विती प० तं जहा- निविट्ठकप्पद्विती जिणकप्पद्विती थेरकप्पद्विती। [२२१] नेरइयाणं तओ सरीरगा पन्नत्ता तं जहा- वेउव्विए तेयए कम्मए, असरकमाराणं तओ सरीरगा प०-वेउव्विए तेयए कम्मए, एवं- सव्वेसिं देवाणं, पढविकाइयाणं तओ सरीरगा प०-ओरालिए तेयए कम्मए, एवं- वाउकाइयवज्जाणं जाव चरउरिंदियाणं । [मुनि दीपरत्नसागर संशोधित:] [38] [३-ठाण] Page #40 -------------------------------------------------------------------------- ________________ [२२२] गुरु पडुच्च तओ पडिणीया प० तं० आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए, गति पडुच्च तओ पडिणीया पन्नत्ता तं जहा- इहलोगपडिणीए परलोग-पडिणी दुहओलोगपडिणीए, समूहं पडुच्च तओ पडिणीया पन्नत्ता तं जहा - कुलपडिणीए मणपडिणीए संघपडिणीए, अणुकंपं पडुच्च तओ पडिणीया पन्नत्ता तं जहा - तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए, भावं पडुच्च तओ पडिणीया पन्नत्ता तं जहा- णाणपडिणीए दंसणपडिणीए चरित्तपडिणीए, सुयं पडुच्च तओ पडिणीया पन्नत्ता तं जहा - सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणी । [२२३] तओ पितियंगा पन्नत्ता तं जहा- अट्ठी अट्ठिभिंजा केसमंसुरोमणहे । ओ मायंगा पन्नत्ता तं जहा- मंसे सोणिते मत्थुलिंगे । ठाणं-३, उद्देसो-४ [२२४] तिहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं जहा कया णं अहं अप्पं वा बहुयं वा सुयं अहिज्जिस्सामि, कया णं अहं एकल्लविहारपडिमं उवसंपज्जित्ताणं विहरिस्सामि, कया णं अहं अपच्छिम-मारणंतिय-संलेहणा-झूसणा-झूसिते भत्तपाण-पडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासए महाणिज्जरे महापज्जवसाणे भवति तं जहा कया णं अहं अप्प वा बहुयं वा परिग्गहं परिचइस्सामि, कया णं अहं मुंडे भवित्ता अगाराओ अणगारितं पव्वइस्सामि, कया णं अहं अपच्छिममारणं-तियसंलेहणा-झूसणा-झूसिते भत्तपामपडियाइक्खिते पाओवगते कालं अणवकख माणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे समणोवासए महानिज्जरे महापज्जवसाणे भवति । [२२५] तिविहे पोग्गलपडिघाते पण्णत्ते तं जहा- परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहण्णिज्जा लुक्खत्ताए वा पडिहण्णिज्जा लोगंते वा पडिहन्निज्जा । [२२६] तिविहे चक्खू पण्णत्ते तं जहा- एगचक्खू बिचक्खू तिचखू, छउमत्थे णं मणुस्से एगचक्खू देवे बिचक्खू तहारूवे समणे वा माहणे वा उप्पण्णनाणदंसणधरे तिचक्खुत्ति वत्तव्वं सिया । [२२७] तिविधे अभिसमागमे पण्णत्ते तं जहा उड्ढं अहं तिरियं जया णं तहारुवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताए उड्ढभिसमेति ततो तिरियं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पण्णत्ते समणाउसो । [२२८] तिविधा इड्ढी पन्नत्ता तं जहा- देविड्ढी राइड्ढी गणिड्ढी, देविड्ढी तिविहा पन्नत्ता तं जहा- विमाणिड्ढी विगुव्वणिड्ढी परियारणिड्ढी, अहवा-देविड्ढी तिविहा पन्नत्ता तं जहा- सचित्ता अचित्ता मीसिता, राइड्ढी तिविधा पन्नत्ता तं जहा- रण्णो अतियाणिड्ढी रण्णो निज्जाणिड्ढी रण्णो बलवाहण-कोस कोट्ठागारिड्ढी, अहवा - राइड्ढी तिविहा प० तं० जहा- सचित्ता अचित्ता मीसिता । गणिड्ढी तिविहा पन्नत्ता तं जहा - नाणिड्ढी दंसणिड्ढी चरितिड्ढी अहवा-गणिड्ढी तिविहा पन्नत्ता तं जहा- सचित्ता अचित्ता मीसिता । [२२९] तओ गारवा पन्नत्ता तं जहा इड्ढीगारवे रसगारवे सातागारवे । [२३०] तिविहे करणे प० तं०- धम्मिए करणे अधम्मिए करणे धम्मियाधम्मिए करणे । [39] [ ३-ठाणं] [मुनि दीपरत्नसागर संशोधितः ] Page #41 -------------------------------------------------------------------------- ________________ [२३१] तिविहे भगवता धम्मे पण्णत्ते तं जहा- सुअधिज्झते सुज्झाइते सुतवस्सिते, जया सुअधिज्झतं भवति तदा सुज्झाइतं भवति जया सुज्झाइतं भवति तदा सुतवस्सितं भवति से सुअधिज्झते सुज्झाइते सुतवस्सिते सुयक्खाते णं भगवता धम्मे पण्णत्ते । ___ [२३२] तिविधा वावत्ती पन्नत्ता तं जहा- जाणू अजाणू वितिगिच्छा, एवं अज्झोववज्जणा, परियावज्जणा वि। [२३३] तिविधे अंते पण्णत्ते तं जहा- लोगते वेयंते समयंते । [२३४] तओ जिणा पन्नत्ता तं जहा- ओहिनाणजिणे मणपज्जवनाणजिणे केवलनाणजिणे, तओ केवली पन्नत्ता तं जहा- ओहिनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली, तओ अरहा प० ठाणं-३, उद्देसो-४ जहा- ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा । [२३५] तओ लेसाओ दुब्भिगंधाओ पन्नत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा, तओ लेसाओ सुब्भिगंधाओ पन्नत्ताओ तं जहा- तेउलेसा पम्हलेसा सक्कलेसा एवं- दोग्गतिगामिणीओ सोगतिगामिणीओ संकिलिट्ठाओ, असंकिलिट्ठाओ अमणुण्णाओ, मणुण्णाओ विसुद्धाओ अपसत्थाओ पसत्थाओ] सीतलुक्खामो निद्धण्हाओ | [२३६] तिविहे मरणे पन्नत्ते तं जहा- बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तविहे पण्णत्ते तं जहा- ठितलेस्से संकिलिद्रलेस्से पज्जवजातलेस्से. पंडियमरणे तिविहे प० तं०- ठितलेसे, असंकिलिट्ठलेसे, पज्जवजातलेसे, बालपंडियमरणे तिविहे पण्णत्ते तं जहा- ठितलेस्से असंकिलिहिलेस्से अपज्जवजातलेस्से । [२३७] तओ ठाणा अव्ववसितस्स अहिताए असुभाए अखमाए अणिस्सेसाए अणाणगामियत्ताए भवंति तं जहा- से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे संकिते कंखिते वितिगिच्छेते भेदसमावण्णे कलससमावण्णे निग्गंथं पावयणं णो सद्दहति नो पत्तियति नो रोएति तं परिस्सहा अभिमुंजिय-अभिजूजिय अभिभवंति, नो से परिस्सहे अभिमुंजिय-अभिमुंजिय अभिभवइ, से णं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए पंचहिं महव्वएहिं संकिते जाव प्रससमावण्णे पंच महव्वताई नो सद्दहति जाव नो से परिस्सहे अभिजंजिय-अभिजंजिय अभिभवंति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं जीवणिकाएहिं जाव अभिभवति । तओ ठाणा ववसियस्स हिताए जाव आणगामियत्ताए भवंति तं जहा- से णं मंडे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे निस्संकिते निक्कंखिते जाव नो कलससमावण्णे निग्गंथं पावयणं सद्दहति पत्तियति रोएति से परिस्सहे अभिमुंजिय-अभिमुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय-अभिमुंजिय अभिभवंति । से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पंचहिं महव्वएहिं निस्संकिए निक्कंखिए परिस्सहे अभिमुंजिय-अभिमुंजिय अभिभवइ, नो तं परिस्सहा अभिमुंजिय-अभिमुंजिय अभिभवति । से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं जीवणिकाएहिं निस्संकिते परिस्सहे अभिमुंजिय-अभिमुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय-अभिमुंजिय अभिभवंति । [मुनि दीपरत्नसागर संशोधित:] [40] [३-ठाण] Page #42 -------------------------------------------------------------------------- ________________ [२३८] एगमेगा णं पढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तं जहा घणोदधिवलएणं घणवातवलएणं तणवायवलएणं । [२३९] नेरइया णं उक्कोसेणं तिसमइएणं विग्गहेणं उवज्जंति, एगिदियवज्जं जाव वेमाणियाणं । [२४०] खीणमोहस्स णं अरहओ तओ कम्मंसा जुगवं खिज्जंति, तं जहा- नाणावरणिज्जं दंसणावरणिज्जं अंतराइयं । [२४१] अभिईनक्खत्ते तितारे पण्णत्ते, एवं- सवणे, अस्सिणी, भरणी, मगसिरे, पूसे, जेट्ठा [२४२] धम्माओ णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिक्कंतेहिं सम्प्पण्णे । ठाणं-३, उद्देसो-४ [२४३] समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्ली णं अरहा तिहिं परिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, एवं पासे वि । [२४४] समणस्स णं भगवतो महावीरस्स तिण्णि सया चउद्दसपव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसण्णिवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हत्था । [२४५] तओ तित्थयरा चक्कवट्टी होत्था तं जहा- संती कुंथु अरो । [२४६] तओ गेविज्ज-विमाण-पत्थडा पन्नत्ता तं जहा- हेट्ठिम-गेविज्ज-विमाणं-पत्थडे, मज्झिम-गेविज्ज-विमाण-पत्थडे उवरिम-गेविज्ज-विमाण-पत्थडे; हिद्विम-गेविज्ज-विमाण-पत्थडे तिविहे पण्णत्ते तं जहा- हेहिम-हेहिम-गेविज्ज-विमाणपत्थडे, हेट्ठिम-मज्झिम-गेविज्ज-विमाण-पत्थडे हेट्ठि-उवरिम-गेविज्ज-विमाण-पत्थडे; मज्झिम-गेविज्ज-विमाण-पत्थडे तिविहे पण्णत्ते तं जहा- मज्झिम-हेट्ठिम-गेविज्ज-विमाणपत्थडे, मज्झिम-मज्झिम-गेविज्ज-विमाण-पत्थडे, मज्झिम-उवरिम-गेविज्ज-विमाण-पत्थडे; उवरिमगेविज्ज-विमाण-पत्थडे तिविहे पण्णत्ते तं जहा- उवरिम-हेट्ठिम-गेविज्ज-विमाण-पत्थडे, उवरिम-मज्झिमगेविज्ज-विमाण-पत्थडे, उवरिम-उवरिम-गेविज्ज-विमाण-पत्थडे । [२४७] जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंस वा चिणंति वा चिणिस्संति वा तं जहा- इत्थिणिव्वत्तिते पुरिसणिव्वत्तिते नपुंसगणिव्वत्तिते एवं-चिण-उवचिण-बंध-उदीरवेद तह निज्जरा चेव । [२४८] तिपदेसिया खंधा अनंता प० एवं जाव तिगुणलक्खा पोग्गला अनंता प० । • तइए ठाणे चउत्थो उद्देसो समत्तो . 0 तइअं ठाणं समत्तं 0 ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइअं ठाणं समत्तं . [] चउत्थं-ठाणं [] 0 पढमो-उद्देसो 0 [मुनि दीपरत्नसागर संशोधित:] [41] [३-ठाण] Page #43 -------------------------------------------------------------------------- ________________ [२४९] चत्तारि अंतकिरियाओ पन्नत्ताओ तं जहा- तत्थ खलु इमा पढमा अंतकिरिया - अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीहेणं परियाएणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया । अहावरा दोच्चा अंतकिरिया, महाकम्मपच्चायाते यावि भवति, से णं मुंडे भत्ता अग अणगारियं पव्वइए, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धेणं परियाएणं सिज्झति जाव अंतं करेति जहा से यमाले अणगारे, दोच्चा अंतकिरिया । अहावरा तच्चा अंतकिरिया, महाकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, जहा दोच्चा, नवरं दीहेणं परियाएणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा- से ठाणं-४, उद्देसो-१ सणंकुमारे राया चाउरंत चक्कवट्टी, तच्चा अंतकिरिया । अहावरा चउत्था अंतकिरिया- अप्पकम्मपच्चायते यावि भवति, से णं मुंडे भवित्ता पव्वइए संजमबहुले जाव तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धेणं परियाएणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा- सा मरुदेवा भगवती, चउत्था अंतकिरिया । [२५०] चत्तारि रुक्खा पन्नत्ता तं जहा उन्नते नाममेगे उन्नते उन्नते नाममेगे पणते, पणते नाममेगे उन्नते, पणते नाममेगे पणते; एवामेव चत्तारि पुरिसजाता पन्नत्ता तं जहा- उन्नते नामेगे उन्नते तहेव जाव पणते नाममेगे पणते । चतारि रुक्खा पन्नत्ता तं जहा- उन्नते नाममेगे उण्णतपरिणते, उन्नते नाममेगे पणतपरिणते, पणते नाममेगे उण्णतपरिणते, पणते नाममेगे पणतपरिणते; एवामेव चत्तारि पुरिसजाता पन्नत्ता तं जहा- उन्नते नाममेगे उण्णतपरिणते चउभंगो । चत्तारि रुक्खा पन्नत्ता तंजहा- उन्नते नाममेगे उण्णतरूवे तहेव चउभंगो । एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- उन्नते नाममेगे उण्णतरूवे, चउभंगो० । चत्तारि पुरिसजाया पन्नत्ता तं जहा- उन्नते नाममेगे उण्णतमणे, चउभंगो० एवं संकप्पे, पन्ने, दिट्ठी, सीलायारे, ववहारे, परक्कमे, एगे पुरिसजाए पडिवक्खो नत्थि । चत्तारि रुक्खा प० तं॰ उज्जू नाममेगे उज्जू, उज्जू नाममेगे वंके, चउभंगो-४, एवामेव चत्तारि पुरिसजाता प० त० उज्जूनाममेगे - ४, एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहिव भाणियव्वो, जाव परक्कमे । [२५१] पडिमापडिवण्णस्स णं अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए, तं जहाजायणी पुच्छणी अणुण्णवणी पुट्ठस्स वागरणी । [२५२] चत्तारि भासाजाता पन्नत्ता तं जहा - सच्चमेगं भासज्जायं, बीयं मोसं, तइयं सच्चमोसं, चउत्थं असच्चमोसं । [ मुनि दीपरत्नसागर संशोधितः ] [42] [३-ठाणं ] Page #44 -------------------------------------------------------------------------- ________________ [२५३] चत्तारि वत्था पन्नत्ता तं जहा- सुद्धे नामं एगे सुद्धे, सुद्धे नाम एगे असुद्धे, असुद्धे नाम एगे सुद्धे, असुद्धे नाम एगे असुद्धे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- सुद्धे नाम एगे सुद्धे चउभंगो-४, एवं परिणत रूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता प० तं०- सुद्धे नाम एगे सुद्धमणे चउभंगो-४, एवं संकप्पे जाव परक्कमे । [२५४] चत्तारि सुत्ता प० तं० जहा- अतिजाते अणुजाते अवजाते कुलिंगाले । [२५५] चत्तारि परिसजाया पन्नत्ता तं जहा- सच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे असच्चे नामं एगे सच्चे, असच्चे नामं एगे असच्चे, एवं परिणते जाव परक्कमे ।। ___ चत्तारि वत्था पन्नत्ता तं जहा- सुई नाम एगे सुई सुई नाम एगे असुई, चउभंगो, एवामेव चत्तारि पुरिसजाया पन्नत्ता, तं जहा- सुई नामं एगे सुई, चउभंगो, एवं जहेव सुद्धणं वत्थेणं भणितं, तहेव सुतिणावि, जाव परक्कमे । [२५६] चत्तारि कोरवा पन्नत्ता तं जहा- अंबपलंबकोरवे, तालपलंबकोरवे, वल्लिपलंबकोरवे, मेंढविसाणकोरवे; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- अंबपलंबकोरवसमाणे, तालपलंबकोरवसमाणे, ठाणं-४, उद्देसो-१ व्लिपलंबकोरवसमाणे, मेंढविसाणकोरवसमाणे । [२५७] चत्तारि धुणा पन्नत्ता तं जहा- तयक्खाए छल्लिक्खाए कट्ठक्खाए सारक्खाए एवामेव चत्तारि भिक्खागा पन्नत्ता तं जहा- तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खायसमाणस्स णं भिक्खागस्स सारक्खायसमाणे तवे पण्णत्ते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खायसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । [२५८] चउव्विहा तणवणस्सतिकाइया पन्नत्ता तं जहा- अग्गबीया मूलबीया पोरबीया खंधवीया । [२५९] चउहिं ठाणेहिं अहणोववण्णे नेरइए निरयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए, अहणोववण्णे नेरइए निरयलोगंसि समभयं वेयणं वेयमाणे इच्छेज्जा माणसं लोग हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । अहणोववण्णे नेरइए निरयलोगंसि निरयपालेहिं भज्जो-भज्जो अहिद्विज्जमाणे इच्छेज्जा माणसं लोगं हव्वामागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । ___ अहणोववण्णे नेरइए निरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिज्जिण्णंसि इच्छेज्जा माणुस लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छितए अहणोववण्णे नेरइए निरयाउंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छेज्जा माणुसं लोग हव्वामागच्छित्तए णो चेव णं संचाएति हव्वामागच्छित्तए । इच्चेतेहिं चउहिं ठाणेहिं अहणोववण्णे नेरइए निरयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । २६०] कप्पंति निग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तए वा तं जहा एगं हत्थवित्थारं, दो तिहत्थवित्थारा एगं चउत्थवित्थारं | [मुनि दीपरत्नसागर संशोधित:] [43] [३-ठाण] Page #45 -------------------------------------------------------------------------- ________________ [२६१] चत्तारि झाणा पन्नत्ता तं जहा- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, [१] अट्टे झाणे चउव्विहे पण्णत्ते तं जहा- अमणुण्ण-संपओग-संपत्ते तस्स विप्पओगसति-समण्णागते यावि भवति, मणुण्ण-संपओग-संपत्ते तस्स अविप्पओग-सति-समण्णागते यावि भवति, आतंक-संपओग-संपउत्ते तस्स विप्पओग-सति-समण्णगते यावि भवति, परिजुसित-काम-भोग-संपओगसंपत्ते तस्स अविप्पओग-सति-समण्णागते यावि भवति, अट्टस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- कंदणता सोयणता तिप्पणता परिदेवणता, [२] रोद्दे झाणे चउव्विहे पण्णत्ते तं जहा - हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खनाणुबंधि । रुद्दस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- ओसण्णदोसे बहुदोसे अन्नादोसे आमरणंतदोसे । [३] धम्मे झाणे चउविहे चउप्पडोयारे पण्णत्त तं जहा- आणाविजए अवायविजए विवागविजए संठाणविजए । धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- आणारुई निसग्गरुइ सुतरुई ओगाढरुई । धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता तं जहा- वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ तं जहा अणि ठाणं-४, उद्देसो-१ च्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, [४] सुक्के झाणे चउव्विहे चउप्पडोआरे पण्णत्ते तं जहा- पुहत्तवितक्के सवियारी एगत्तवितक्के अवियारी, सुहुमकिरिए अणयट्टी, समुच्छिण्णकिरिए अप्पडिवाती सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता तं जहा- अव्वहे असम्मोहे विविगे विउस्सग्गे सुक्कस्स णं झाणस्स चार आलंबणा पन्नत्ता तं जहा - खंती मुत्ती अज्जवे मद्दवे । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ तं जहा- अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा । [२६२] चउव्विहा देवाण ठिती पन्नत्ता तं जहा- देवे नाममेगे, देवसिणाते नाममेगे, देवपुरोहिते नाममेगे, देवपज्जलणे नाममेगे । चउव्विहे संवासे पण्णत्ते तं जहा- देवे नाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे नाममेगे छवीए सद्धिं संवासं गच्छेज्जा, छवी नाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी नाममेगे छवीए सद्धिं संवासं गच्छेज्जा । [२६३] चत्तारि कसाया पन्नत्ता तं जहा- कोहकसाए माणकसाए मायाकसाए लोभकसाए एवं-नेरइयाणं जाव वेमाणियाणं । चउपतिट्ठिते कोहे पण्णत्ते तं जहा- आतपतिट्ठिते परपतिट्ठिते तदुभयपतिट्ठिते अपतिट्ठिते एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे, जाव वेमाणियाणं । चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं जहा- खेत्तं पडुच्चा वत्थं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं-नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे० जाव वेमाणियाणं । चउव्विधे कोहे पण्णत्ते तं जहा- अनंताणुबंधीकोहे अपच्चक्खाणकोहे, पच्चक्खाणावरणे कोहे, संजलणे कोहे, एवं-नेरइयाणं जाव वेमाणियाणं, एवं जाव लोभे० जाव वेमाणियाणं । [मुनि दीपरत्नसागर संशोधितः ] [44] [३-ठाणं ] Page #46 -------------------------------------------------------------------------- ________________ चउव्विहे कोहे पन्नत्ते तं जहा- आभोगणिव्वत्तिते अणाभोगणिव्वत्तिते उवसंते अणुवसंते एवं-नेरइयाणं जाव वेमाणियाणं चउव्विहे माने पन्नत्ते तं जहा-आभोगणिव्वत्तिते अणाभोगणिव्वत्तिते उवसंते अणवसंते एवं- णेरइयाणं जाव वेमाणियाणं ।एवं जाव लोभे जाव वेमाणियाणं । [२६४] जीवा णं चउहिं ठाणेहिं अट्ठकम्मपडीओ चिणिंस, तं जहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं; एवं चिणंति एस दंडओ, चिणिस्संति एस दंडओ, एवं-उवचिणिंस उवचिणंति उवचिणिस्संति बंधिसुं-३, उदीरिंसु-३, वेदेंसु-३, निज्जरेसु-३, जाव वेमाणियाणं । [२६५] चत्तारि पडिमाओ पन्नत्ताओ तं जहा- समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पन्नत्ताओ तं जहा- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा, चत्तारि पडिमाओ पन्नत्ताओ तं जहा- खुडिया मोयपडिमा, महल्लिया मोयपडिमा, जवमज्झा, वइरमज्झा । [२६६] चत्तारि अत्थिकाया अजीवकाया पन्नत्ता तं जहा- धम्मत्यिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए । चत्तारि अत्थिकाया अरूविकाया पन्नत्ता तं जहा- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए । [२६७] चत्तारि फला पण्णत्ता तं जहा- आमे नाममेगे आममहुरे, आमे नाममेगे पक्कमहुरे, पक्के नाममेगे आममहुरे, पक्के नाममेगे पक्कमहुरे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- आमे ठाणं-४, उद्देसो-१ नाममेगे आममहरफलसमाणे-४ ।। सच्चे पण्णत्ते० काउज्जुयया भासुज्जुयया भावुज्जुयया अविसंवायणाजोगे, चउव्विहे मोसे पण्णत्ते तं जहा- कायअणुज्जुयया भासअणुज्जुयया भावअणुज्जुयया विसंवादणाजोगे । चउव्विहे पणिधाणे पण्णत्ते तं जहा- मणपणिधाणे वइपणिधाणे कायपणिधाणे उवकरणपणिधाणे एवं- नेरइयाणं पंचिंदियाणं जाव वेमाणियाणं । चव्विहे सुप्पणिहाणे पण्णत्ते तं जहा- मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे उवगरणसुप्पणिहाणे, एवं-संजयमणुस्साणवि; चउव्विहे दुप्पणिहाणे प० तं०- मणदुप्पणिहाणे वइदुप्पणिहाणे कायद्प्पणिहाणे उवकरणद्प्पणिहाणे एवं-पंचिदियाणं जाव वेमाणियाणं । [२६९] चत्तारि परिसजाया पन्नत्ता तं जहा- आवतभद्दए नाममेगे नो संवासभद्दए, संवासभद्दए नाममेगे नो आवातभद्दए, एगे आवातभद्दएवि संवासभद्दएवि, एगे नो आवातभद्दए नो संवासभद्दए; चत्तारि परिसजाया पन्नत्ता तं जहा- अप्पणो नाममेगे वज्जं पासति नो परस्स, परस्स नाममेगे वज्जं पासति नो अप्पणो-४, चत्तारि पुरिसजाया पन्नत्ता तं जहा- अप्पणो नाममेगे वज्जं उदीरेइ नो परस्स-४, चत्तारि पुरिसजाया पन्नत्ता तं जहा- अप्पणो नाममेगे वज्जं उवसामेति नो परस्स-४, चत्तारि पुरिसजाया पन्नत्ता तं जहा- अब्भुट्टेति नाममेगे नो अब्भुट्ठावेति-,4, चत्तारि परिसजाया पन्नत्ता तं जहा- वंदति नो वंदावेति-४ एवं सक्कारेइ, सम्माणेति, पूएइ, वाएइ, पडिपुच्छति, पुच्छइ, वागरेति, सुत्तधरे नाममेगे नो अत्थधरे अत्थधरे नाममेगे नो सुत्तधरे४ । [मुनि दीपरत्नसागर संशोधित:] [45] [३-ठाणं] Page #47 -------------------------------------------------------------------------- ________________ [२७०] चमरस्स णं अरिंदस्स असुरकुमाररण्णो चत्तारि लोगपाला पन्नत्ता तं जहा- सोमे जमे वरुणे वेसमाणे, एवं- बलिस्सवि-सोमे जमे वेसमणे वरुणे, धरणस्स- कालपाले कोलपाले सेलपाले संखपाले, भूयाणंदस्स- कालपाले कोलपाले संखपाले सेलपाले, वेणदेवस्स- चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, वेणदालिस्स- चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे, हरिकंतस्स- पभे सप्पभे पभकंते सप्पभकंते, हरिस्सहस्स- पभे सप्पभे सप्पभकंते पभकंते, अग्गिसिहस्स- तेऊ तेउसिहे तेउकंते तेउप्पभे, अग्गिमाणवस्स- तेऊ तेउसिहे तेउप्पभे तेउकंते, पुण्णस्स- रूवे रूवंसे रूवकंते रूवप्पभे, विसिहस्स- रूवे रूवंसे रूवप्पभे रूवकंते, जलकंतस्सजले जलरते जलकंते जलप्पभे, जलप्पहस्स- जले जलरते जलप्पहे जलकते, अमितगतिस्स- तुरियगति खिप्पगती सीहगती सीहविक्कमगती, अमितवाहणस्स- तुरियगती खिप्पगती सीहविक्कमगती सीहगती, वेलंबस्स- काले महाकाले अंजणे रिटे, पंभजणस्स- काले महाकाले रिटे अंजणे, धोसस्स- आवत्ते वियावते नंदियावत्ते महानंदियावत्ते, महाधोसस्स- आवत्ते वियावत्ते महानंदियावत्ते नंदियावत्ते, सक्कस्स- सोमे जमे वरुणे वेसमणे, ईसाणस्स- सोमे जमे वेसमणे वरुणे, एवं-एगंतरिता जाव अच्चुतस्स, चउव्विहा वाउकुमारा पन्नत्ता तं जहा- काले महाकाले वेलंबे पभंजणे । [२७१] चउव्विहा देवा पन्नत्ता तं जहा- भवणवासी वाणमंतरा जोइसिया विमाणवासी । [२७२] चउव्विहे पमाणे प० तं०- दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे | [२७३] चत्तारि दिसाकुमारिमहत्तरियाओ पण्णत्ताओ तं जहा- रुया रूयंसा सुरूवा रूयावती ठाणं-४, उद्देसो-१ चत्तारी विज्जुकुमारीमहत्तरियाओ पन्नत्ताओ तं जहा चित्ता चित्तकणगा सतेरा सोतामणी । [२७४] सक्कस्स णं देविंदस्स देवरण्णो मज्झिमपरिसाए देवाणं चत्तारि पलिओवमाई ठिती पन्नत्ता | ईसाणस्स णं देविंदस्स देवरण्णो मज्झिमपरिसाए देवीणं चत्तारि पलिओवमाइं ठिती पन्नत्ता [२७५] चउव्विहे संसारे पण्णत्ते तं जहा- दव्वसंसारे खेततसंसारे कालसंसारे भाव-संसारे । [२७६] चउव्विहे दिट्ठिवाए प० तं० जहा- परिकम्मं सुत्ताई पव्वगए अणुजोगे । [२७७] चउव्विहे पायच्छित्ते पण्णत्ते तं जहा- नाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते चियत्तकिच्चपायच्छित्ते; चउव्विहे पायच्छित्ते पण्णत्ते तं जहा- पडिसेवणा-पायच्छित्ते संजोयणापायच्छिते आरोवणापायच्छित्ते पलिउंचणापायच्छित्ते । [२७८] चउव्विहे काले पण्णत्ते तं जहा- पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । [२७९] चउव्विहे पोग्गलपरिणामे पण्णत्ते तं जहा- वण्णपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । [२८०] भरहेरवएस णं वासेस परिम-पच्छिम-वज्जा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्म पन्नवयंति तं जहा- सव्वाओ पाणातिवायाओ वेरमणं, सव्वाओ मसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ बहिखादाणाओ वेरमणं, [मुनि दीपरत्नसागर संशोधित:] [46] [३-ठाण] Page #48 -------------------------------------------------------------------------- ________________ सव्वेस् णं महाविदेहेस् अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति तं जहा- सव्वाओ पाणातिवायाओ वेरमणं जाव सव्वाओ बहिद्धदाणाओ वेरमणं । [२८१] चत्तारि दुग्गतीओ पन्नत्ताओ तं जहा- नेरइयग्गती तिरिक्खजोणिय-दुग्गती मणस्सद्गती देवगती; चत्तारि सोग्गईओ पन्नत्ताओ तं जहा- सिद्धसोग्गती देवसोग्गती मण्यसोग्गती सुकुलपच्चायाती; चत्तारि दुग्गता पन्नत्ता तं जहा- नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गाता; चत्तारि सुग्गता पन्नत्ता तं जहा- सिद्धसुग्गत्ता देवसुग्गता मणुयसुग्गता सुकुलपच्चायाया | [२८२] पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवति तं जहा- नाणावरणिज्जं दंसणावरणिज्जं मोहणिज्जं अंतराइयं; उप्पण्णनाणदंसणधरे णं अरहा जिणे केवली चत्तारि कम्मसे वेदेति तं जहा- वेदणिज्जं आउयं नामं गोतं । पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्जति तं जहा- वेयणिज्ज आउयं नामं गोतं । [२८३] चउहिं ठाणेहिं हासप्पत्ती सया तं जहा- पासेत्ता भासेत्ता सणेत्ता संभरेत्ता । [२८४] चउव्विहे अंतरे पण्णत्ते तं जहा- कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थिए वा परिसस्स वा चउव्विहे अंतरे पण्णत्ते तं जहा- कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे । [२८५] चत्तारि भयगा पन्नत्ता तं जहा- दिवसभयए जत्ताभयए उच्तत्तभयए कब्बालभयए [२८६] चत्तारि पुरिसजाया पन्नत्ता तं जहा- संपागडपडिसेवी नामेगे नो पच्छण्णपडिसेवी, ठाणं-४, उद्देसो-१ पच्छण्णपडिसेवी नामेगे नो संपागडपडिसेवी, एगे संपागडपडिसेवी वि पच्छण्णपडिसेवी वि, एगे नो संपागडपडिसेवी नो पच्छण्णपडिसेवी । [२८७) चमरस्स णं असुरिंदस्स असुरकुमारण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं- जमस्स वरुणस्स वेसमणस्स; बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- मितगा सुभद्दा विज्जता असणी; एवं- जमस्स वेसमण्णस्स वरुणस्स; धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- असोगा विमला सुप्पभा सुंदसणा; एवं जावं संखवालस्स भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- सुणंदा सुभद्दा सुजाता सुमणा; एवं जाव सेलवालस्स जहा धरणस्स । एवं सव्वेसिं दाहिणिंदलोगपालाणं जाव घोसस्स जहा भूताणंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स णं पिसाइंदस्स पिसायरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- कमला कमलप्पभा उप्पला सुदंसणा; एवं- महाकालस्सवि; सुरुवस्स णं भूतिंदस्स भूतरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- रूववती बहरूवा सुरूवा सुभगा एवं- पडिरूवस्सवि; पणभद्दस्स णं [मुनि दीपरत्नसागर संशोधित:] [47] [३-ठाणं] Page #49 -------------------------------------------------------------------------- ________________ जक्खिंदस्स जक्खरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- पुण्णा बहुपुण्णित्ता उतमा तारगा, एवं- माणिभद्दस्सवि; भीमस्स णं रक्खसिंदस्स रक्खसरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- पउमा वसुमती कणगा रतणप्पभा; एवं-महाभीमसस्सवि किण्णरस्स णं किण्णरिंदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- वडेंसा केतुमती रतिसेणा रतिप्पभा; एवं- कुंपुरिस्सवि सप्पुरिसस्स णं किंपरिसिंदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- रोहिणी नवमिता हिरी पुप्फवती; एवं महापुरिसस्सवि अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- भयगा भयगावती महाकच्छा फडा; एवं- महाकायस्सवि गीतरतिस्स णं गंधव्विदस्स गंधव्वरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- सुघोसा विमला सुस्सरा सरस्सती; एवं-गीयजसस्सवि, चंदस्स णं जोतिसिंदस्स जोतिसरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहाचंदप्पभा दोसिणाभा अच्चिमाली पभंकरा; एवं-सूरस्सवि णवरं-सूरप्पभा दोसिणाभा अच्चिमाली पभंकरा; इंगालस्स णं महागहस्स चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- विजया वेजयंति जयंती अपराजिया, एवं-सव्वेसिं महग्गहाणं जाव भावकेउस्स । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- रोहिणी मयणा चित्ता सामा, एवं जाव वेसमणस्स; ईसाणस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- पुढवी राती रयणी विज्जू, एवं जाव वरुण्णस्स | [२८८] चत्तारि गोरसविगतीओ पन्नत्ताओ तं जहा- खीरं दहिं सप्पिं नवनीतं; चत्तारि सिणेहविगतीओ पन्नत्ताओ तं जहा- तेल्लं घयं वसा नवनीतं; चत्तारि महाविगतीओ पन्नत्ताओ तं जहामहं मंसं मज्जं नवणीतं । [२८९] चत्तारि कूडागारा पन्नत्ता तं जहा- गुत्ते नाम एगे गुत्ते, गुत्ते नामं एगे अगुत्ते, अगुत्ते नामं एगे गुत्ते, अगुत्ते नाम एगे अगुत्ते एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- गुत्ते नामं एगे गुत्ते-४ । ठाणं-४, उद्देसो-१ चत्तारि कूडागारसालाओ पन्नत्ताओ तं जहा- गुत्ता णाममेगा गुत्तदुवारा, गुत्ता णाममेगा अगुत्तदारा, अगुत्ता णाममेगा गुत्तदुवारा, अगुत्ता णाममेगा अगुत्तदुवारा; एवामेव चत्तारित्थीओ पण्णत्ताओ तं जहा- गुत्ता णाममेगे गुत्तिंदिया, गुत्ता णाममेगा अगुत्तिंदिया-४ | [२९०] चउविहा ओगाहणा प० तं० जहा- दव्वोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा। [२९१] चत्तारि पन्नत्तीओ अंगबाहिरियाओ पन्नत्ताओ तं जहा- चंदपन्नत्ती सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती ।। . चउत्थे ठाणे पदमो उद्देसो समत्तो . 0 बीओ-उद्देसो [२९२] चत्तारि पडिसलीणा पन्नत्ता तं जहा- कोहपडिसलीणे माणपडिसलीणे मायापडिसंलीणे लोभपडिसंलीणे; चत्तारि अपडिसलीणा पन्नत्ता तं- कोहअपडिसंलीणे जाव [मुनि दीपरत्नसागर संशोधित:] [48] [३-ठाण] Page #50 -------------------------------------------------------------------------- ________________ लोभअपडिसंलीणे चत्तारि पडिसंलीणा पन्नत्ता तं जहा- मणपडिसंलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे चत्तारि अपडिसंलीणा प० तं०- मणअपडिसंलीणे जाव इंदियअपडिसंलीणे । [२९३] चत्तारि परिसजाया पन्नत्ता तं जहा- दीणे नाममेगे दीणे, दीणे नामेगे अदीणे, अदीणे नाममेगे दीणे, अदीणे नाममेगे अदीणे; चत्तारि परिसजाया पन्नत्ता तं जहा दीणे नाममेगे दीणपरिणते, दीणे नाममेगे अदीणपरिणते, अदीणे नाममेगे दीणपरिणते, अदीणे नाममेगे अदीणपरिणते । चत्तारि परिसजाया पन्नत्ता तं जहा- दीणे नाममेगे दीणरूवे, दीणे नाममेगे अदीणरूवे, अदीणे नाममेगे दीणरूवे, अदीणे नाममेगे अदीणरूवे | एवं दीनमणे-४, दीनसंकप्पे-४, दीनपन्ने-४, दीनदिट्ठी-४, दीनसीलाचारे-४, दीनववहारे-४, चत्तारि परिसजाया प० तं०-दीने नाममेगे दीन परक्कमे, दीने नामएगे अदीनपरक्कमे,-४ | एवं सव्वेसिं चउभंगो भाणियव्वो । चत्तारि परिसजाया पन्नत्ता तं जहा- दीणे नाममेगे दीणपरक्कमे दीणे नाममेगे अदीणपरक्कमे अदीणे नाममेगे दीणपरक्कमे अदीणे नाममेगे अदीणपरक्कमे चत्तारि पुरिसजाया पन्नत्ता तं जहा- दीणे नाममेगे दीणवित्ती-४, एवं दीणजाति, दीणभासी, दीणोभासी । चत्तारि परिसजाता प० तं०-दीने नामएगे दीनसेवी-४ | एवं दीने नाम एगे दीनपरियाए-४। दीने नाम एगे दीन परियाले-४ | सव्वत्थ चउभंगो । [२९४] चत्तारि परिसजाया पन्नत्ता तं जहा- अज्जे नाममेगे अज्जे, अज्जे नाममेगे अणज्जे, अणज्जे नाममेगे अज्जे, अणज्जे नाममेगे अणज्जे । चत्तारि परिसजाया पन्नत्ता तं जहाअज्जे नाममेगे अज्ज परिणए-४, एवं अज्जरूवे, अज्जमणे, अज्जसंकप्पे, अज्जपन्ने, अज्जदिट्ठी, अज्जसीलाचारे, अज्ज ववहारे, अज्जपरक्कमे, अज्जवित्ती, अज्जजाती, अज्जभासी, अज्जओभासी, अज्जसेवी, एवं अज्जपरियाए, अज्जपरियाले । एवं सत्तर आलावगा । जहा दीणेणं भणिया तहा अज्जेणवि भाणियव्वा । चत्तारि परिसजाया पन्नत्ता तं जहा- अज्जे नाममेगे अज्जभावे अज्जे नाममेगे अणज्जभावे अणज्जे नाममेगे अज्जभावे अणज्जे नाममेगे अणज्जभावे | ठाणं-४, उद्देसो-२ [२९५] चत्तारि उसभा पन्नत्ता तं जहा- जातिसंपण्णे कुलसंपण्णे बलसंपण्णे रूवसंपण्णे एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे जाव रूवसंपण्णे । चत्तारि उसभा पन्नत्ता तं जहा- जातिसंपण्णे नामं एगे नो कुलसंपण्णे, कुलसंपण्णे नामं एगे नो जातिसंपण्णे, एगे जातिसंपण्णेवि कुलसंपण्णेवि, एगे नो जातिसंपण्णे नो कुलसंपण्णे; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नामएगे-४ । चत्तारि उसभा पन्नत्ता तं जहा- जातिसंपण्णे नामं एगे नो बलसंपण्णे-४ | एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जातिसंपण्णे । चत्तारि उसभा पन्नत्ता तं जहा- जातिसंपण्णे नामं एगे नो रूवसंपण्णे-४ । एवामेव चत्तारि पुरसजाया पन्नत्ता तं जहा- जातिसंपण्णे नामं एगे नो रूवसंपण्णे, रूवसंपणे नामं एगे नो जातिसंपण्णे -४ । [मुनि दीपरत्नसागर संशोधित:] [49] [३-ठाण] Page #51 -------------------------------------------------------------------------- ________________ चत्तारि उसभा पन्नत्ता तं जहा- कुलसंपण्णे नामं एगे नो बलसंपण्णे-४, एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- कुलसंपण्णे नामं एगे नो बलसंपण्णे-४, __चत्तारि उसभा पन्नत्ता तं जहा- कुलसंपण्णे नामं एगे नो रूवसंपण्णे-४, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- कुलसंपण्णे नामं एगे-४, चत्तारि उसभा पन्नत्ता तं जहा- बलसंपण्णे नामं एगे नो रूवसंपण्णे-४, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- बलसंपण्णे नामं एगे-४ । चत्तारि हत्थी पन्नत्ता तं जहा- भद्दे मंदे मिए संकिण्णे, एवामेव चत्तारि परिसाजाया पन्नत्ता जं जहा- भद्दे मंदे मिए संकिण्णे, चत्तारि हत्थी पन्नत्ता तं जहा- भद्दे नाममेगे भद्दमणे भद्दे नाममेगे मंदमणे भद्दे नाममेगे मियमणे भद्दे नाममेगे संकिण्णमणे, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- भद्दे नाममेगे भद्दमणे, भद्दे नाममेगे मंदमणे, भद्दे नाममेगे मियमणे, भद्दे नाममेगे संकिण्णमणे, चत्तारि हत्थी पन्नत्ता तं जहा- मंदे नाममेगे भद्दमणे, मंदे नाममेगे मंदमणे, मंदे नाममेगे मियमणे, मंदे नाममेगे संकिण्णमणे एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- मंदे नाममेगे भद्दमणे तं चेवा । चत्तारि हत्थी पन्नत्ता तं जहा- मिए नाममेगे भद्दमणे, मिए नाममेगे मंदमणे मिए नाममेगे मियमणे मिए नाममेगे संकिण्णमणे, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- मिए नाममेगे भद्द मणे, तं चेव ।। चत्तारि हत्थी पन्नत्ता तं जहा- संकिण्णे नाममेगे भद्दमणे, संकिण्णे नाममेगे मंदमणे, संकिण्णे नाममेगे मियमणे, संकिण्णे नाममेगे संकिण्णमणे, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहासंकिण्णे नाममेगे भद्दमणे, तं चेव जाव संकिण्णे नाममेगे संकिण्णमणे । [२९६] मधुगुलिय-पिंगलक्खो अणुपुव्व-सुजाय-दीहणंगूलो । पुरओ उदग्गधीरो सव्वगसमाधितो भद्दो । [२९७] चल-बहल-विसम-चम्मो थूलसिरो थलएण पेएण । थूलनह-दंत-वालो हरिपिंगल-लोयणो मंदो ॥ [२९८] तणुओ तणुयग्गीओ तणुयतओ तणुयदंत-नह-वालो । ठाणं-४, उद्देसो-२ भीरू तत्थुव्विग्गो तासी य भवे मिए नामं ।। [२९९] एतेसिं हत्थीणं थोवा थोव तु जो अणुहरति हत्थी । रूवेण व सीलेण व सो संकिण्णत्ति नायव्वो ।। [३००] भद्दो मज्जइ सरए मंदो उण मज्जते वसंतंमि । मिउ मज्जति हेमंते सकिण्णो सव्वकालंमि ।। [३०१] चत्तारि विकहाओ पन्नत्ताओ तं जहा- इत्थिकहा भत्तकहा देसकहा रायकहा, इत्थिकहा चउव्विहा पन्नत्ता तं जहा- इत्थीणं जाइकहा इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणं णेवत्थकहा; भत्तकहा चउव्विहा पन्नत्ता तं जहा- भत्तस्स आवावकहा भत्तस्स णिव्वावकहा भत्तस्स आरंभकहा भत्तस्स णिहाणकहा; देसकहा चउव्विहा पन्नत्ता तं जहा- देंसविहिकहा देसविकप्पकहा [मुनि दीपरत्नसागर संशोधित:] [50] [३-ठाण] Page #52 -------------------------------------------------------------------------- ________________ देसच्छंदकहा देसणेवत्थकहा; रायकहा चउव्विहा पन्नत्ता तं जहा- रण्णो अतियाणकहा रण्णो णिज्जाणकहा रण्णो बलवाहणकहा रण्णो कोसकोट्ठागारकहा; चव्विहा कहा पन्नत्ता तं जहा अक्खेवणी विक्खेवणी संवेयणी निव्वेदणी; अक्खेणी कहा चउव्विहा पन्नत्ता तं जहा- आयारअक्खेवणी ववहारअक्खेवणी पण्णत्तिअक्खेवणी दिट्ठिवातअक्खेवणी; विक्खेवणी कहा चउव्विहा पन्नत्ता तं जहा - ससमयं कहेइ ससमयं कहित्ता परसमयं कहेइ, परसमयं कहेत्ता ससमयं ठावइता भवति, सम्मवायं कहेइ सम्मवायं कहेत्ता मिच्छावायं कहेइ, मिच्छावायं कहेत्ता सम्मवायं ठावइत्ता भवति; संवेयणी कहा चउव्विहा पन्नत्ता तं जहा - इहलोगसंवेयणी परलोगसंवेयणी आतसरीरसंवेयणी परसरीरसंवेयणी; निव्वेदणी कहा चउव्विहा पन्नत्ता तं जहा इहलोग दुच्चिरण कम्मा इहलोगे दुहफलविवाग-संजुता भवंति, इहलोगे दुचिण्णा कम्मा परलोगे दुहफलविवागसंजुत्ता भवति, परलोगे दुच्चिण्णा कम्मा इहलोगे दुहफलविवागसंजुत्त भवंति परलोगे दुच्चिण्णा कम्मा परलोगे दुहफलविवागसंजुत्ता भवति, इहलोगे सुचिण्णा कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति, इहलोगे सुचिण्णा कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति एवं चउभंगो । [ ३०२] चत्तारि पुरिसजाया पन्नत्ता तं जहा- किसे नाममेगे किसे, किसे नाममेगे दढे, दढे नाममेगे किसे, दढे नाममेगे दढो चत्तारि पुरिसजाया प०- किसे नाममेगे किससरीरे, किसे नामगे दढसरीरे, दढे नाममेगे किससरीरे, दढे नाममेगे दढसरीरे, चत्तारि पुरिसजाया प० - किससरीरस्स नाममेगस्स नाणदंसणे समुप्पज्जति नो दढसरीरस्स, दढसरीररस्स नाममेगस्स नाणदंसणे समुप्पज्जति नो किससरीरस्स, एगस्स किसरीरस्सवि णाणदंसणे समुप्पज्जति दढसरीरस्सवि, एगस्स नो किससरीरस्स नाणदंसणे समुप्पज्जति नो दढसरीरस्स I [३०३] चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पज्जिकामेवि न समुप्पज्जेज्जा तं जहा- अभिक्खणं अभिक्खणं इत्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति; विवेगेण विउस्सग्गेणं नो सम्ममप्पाणं भावित्ता भवति, पुव्वरत्तावरत्तकालसमयंसि नो धम्मजागरियं जागरइत्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स नो सम्मं गवेसित्ता भवति; इच्चेतेहिं चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीणं वा जाव नो समुप्पज्जेज्जा । चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नानादंसणे समुप्पठाणं-४, उद्देसो-२ ज्जिकामे समुप्पज्जेज्जा तं जहा - इत्थिकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउस्सगणं सम्ममप्पाणं भावेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरइत्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति; इच्चेतेहिं चउहिं ठाणेहिं निग्गंथाणं वा निग्गंथीणं वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पज्जिकामे समुप्पज्जेज्जा । [ ३०४] नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं महापाडिवएहिं सज्झायं करेत्तए, तं जहा - आसाढपाडिवर इंदमहपाडिवए कत्तियपाडिवए सुगिम्हगपाडिवए । न कप्पति निग्गंथाणं वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं जहा- पढमाए पच्छिमाए मज्झण्हे अड्ढरत्ते । [मुनि दीपरत्नसागर संशोधितः ] [51] [ ३-ठाणं] Page #53 -------------------------------------------------------------------------- ________________ कप्पड़ निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए तं जहा पव्वण्हे अवरण्ह पओसे पच्चूसे | [३०५] चउव्विहा लोगद्विती पन्नत्ता तं जहा- आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढवपतिट्ठिया तसा थावरा पाणा । [३०६] चत्तारि पुरिसजाया पन्नत्ता तं जहा- तहे नाममेगे, नोतहे नाममेगे, सोवत्थी नाममेगे, पधाणे नाममेगे; चत्तारि परिसजाया पन्नत्ता तं जहा- आयंतकरे नाममेगे नो परंतकरे, परंतकरे नाममेगे नो आयंकरे, एगे आयंकरेवि परंतकरेवि, एगे नो आयंकरे नो परंतकरे । चत्तारि परिसजाया प० तं०- आयंतमे नाममेगे नो परंतमे, परंतमे नाममेगे नो आयंतमे, एगे आयंतमेवि परंतमेवि, एगे नो आयंतमे नो परंतमे; चत्तारि परिसजाया पन्नत्ता तं जहा- आयंदमे नाममेगे नो परंदमे-४ । [३०७] चउव्विहा गरहा पन्नत्ता तं०- उवसंपज्जामित्तेगा गरहा, वितिगिच्छामित्तेगा गरहा, जंकिंचिमिच्छामित्तेगा गरहा, एवंपि पन्नत्तेगा गरहा । [३०८] चत्तारि पुरिसजाया पण्णता तं जहा- अप्पणो नाममेगे अलमंथू भवति नो परस्स, परस्स नाममेगे अलमंथू भवति नो अप्पणो, एगे अप्पणोवि अलमंथू भवति परस्सवि, एगे नो अप्पणो अलमंथू भवति नो परस्स । चत्तारि मग्गा पन्नत्ता तं जहा- उज्जू नाममेगे उज्जू, उज्जू नाममेगे वंके, वंके नाममेगे उज्जू, वंके नाममेगे वंके; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- उज्जू नाममेगे उज्जू-४ | चत्तारि मग्गा पन्नत्ता तं जहा- खेमे नाममेगे खेमे, खेमे नाममेगे अखेमे, अखेमे नाममेगे खेमे, अखेमे नाममेगे अखेमे; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- खेमे नाममेगे खेमे४ । चत्तारि मग्गा पन्नत्ता तं जहा- खेमे नाममेगे खेमरूवे, खेमे नाममेगे अखेमरूवे, अखेमे नाममेगे खेमरूवे, अखेमे नाममेगे अखेमरूवे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- खेमे णाम मेगे खेमरूवे-४ । चत्तारि संबक्का पन्नत्ता तं जहा- वामे नाममेगे वामावत्ते, वामे नाममेगे दाहिणावते, दाहिणे नाममेगे वामावत्ते, दाहिणे नाममेगे दाहिणावत्ते; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहावामे नाममेगे वामावत्ते-४ ।। चत्तारि धूमसिहाओ पन्नत्ताओ तं जहा- वामा नाममेगा वामावत्ता-४ । एवामेव चत्तारि ठाणं-४, उद्देसो-२ इत्थीओ पन्नत्ताओ तं जहा- वामा नाममेगा वामावत्ता-४ । चत्तारि अग्गिसिहाओ पन्नत्ताओ तं जहा- वामा नाममेगा दाहिणावत्ता-४; एवामेव चत्तारि इत्थीओ पन्नत्ताओ तं जहा- वामा नाममेगा दाहिणावत्ता-४ । चत्तारि वायमंडलिया पन्नत्ता तं जहा- वामा नाममेगा वामावत्ता-४; एवामेव चत्तारि इत्थीओ पन्नत्ताओ तं जहा- वामा नाममेगा वामावत्ता-४ । चत्तारि वणसंडा पन्त्ता तं जहा- वामे नाममेगे वामावत्ते-४; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- वामे नाममेगे वामावत्ते-४ । [मुनि दीपरत्नसागर संशोधित:] [52] [३-ठाण] Page #54 -------------------------------------------------------------------------- ________________ [३०९] चउहिं ठाणेहिं निग्गंथे निग्गंथि आलावमाणे वा संलवमाणे वा नातिक्कमति तं जहापंथं पुच्छमाणे वा, पंथं देसमाणे वा, असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा, असणं वा पाणं वा खाइमं वा साइम वा दलावेमाणे वा । [३१०] तमक्कायस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहा- तमेति वा तमक्ककातेति वा अंधकारेति वा महंधकारेति वा । तमक्कायस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहा- लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमक्कासस्स णं चत्तारि णामधेज्जा पन्नत्ता तं जहावातफलिहेति वा वातफलिहखोभेति वा देवरण्णेति वा देववूहेति वा । तमक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति तं जहा- सोधम्मीसाणं सणंकमार-माहिंदं । [३११] चत्तारि परिसजाया पन्नत्ता तं जहा- संपागडपडिसेवी नाममेगे, पच्छण्णपडिसेवी नाममेगे, पडुप्पण्णनंदी नाममेगे, निस्सरणनंदी नाममेगे । चत्तारि सेणाओ पन्नत्ताओ तं जहा- जइत्ता नाममेगा नो पराजिणित्ता, परिजिणित्ता नाममेगे नो जइत्ता, एगा जइत्तावि पराजिणित्तावि, एगा नो जइत्ता नो पराजिणित्ता; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जइत्ता नाममेगे नो पराजिणित्ता-४ | चत्तारि सेणाओ पन्नत्ताओ तं जहाजइत्ता नाममेगा जयई, जइत्ता नाममेगा पराजिणति, पराजिणित्ता नाममेगे जयइ, पराजिणित्ता नाममेगा पराजिणति; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जइत्ता नाममेगे जयइ-४ । [३१२] चत्तारि केतणा पन्नत्ता तं जहा- वंसीमूलकेतणए मेंढविसाणकेतणए गोमुत्तिकेतणए अवलेहणियकेतणए; एवामेव चउविधा माया पन्नत्ता तं जहा- वंसीमूलकेतणासमणा जाव अवलेहणियकेतणासमाणा; वंसीमूलकेतणासमाणं मायामणपविढे जीवे कालं करेति नेरइएस् उववज्जति, मेंढविसाणकेतनासमाणं मायामणपविढे जीवे कालं करेति तिरिक्खजोणिएस् उववज्जति, गोमत्ति० कालं करेति मणुस्सेसु उववज्जति, अवलेहणिय जाव देवेसु उववज्जति । चत्तारि थंभा पन्नत्ता तं जहा- सेलथंभे अद्विथंभे दारुथंभे तिणिसलताथंभे; एवामेव चउव्विधे माणे पण्णत्ते तं जहा- सेलथंभसमाणे जाव तिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरइएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे कालं करेति देवेसु उववज्जति । चत्तारि वत्था पन्नत्ता तं जहा- किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिद्दरागरत्ते; एवामेव चउव्विधे लोभे पण्णत्ते तं जहा- किमिरागरत्तवत्थसमाणे कद्दमरागरत्त-वत्थसमाणे खंजणरागरत्तवत्थ समाणे हलिद्दरागरत्तवत्थसमाणे; किमिरागरत्तवत्थसमाणं लोभमणपविढे जीवे कालं करेइ नेरइएसु ठाणं-४, उद्देसो-२ उववज्जइ तहेव जाव हलिद्दरागरत्तवत्थ-समाणं लोभमणपविढे जीवे कालं करेइ देवेस् उववज्जइ । [३१३] चउव्विहे संसारे पण्णत्ते तं जहा- नेरइयसंसारे जाव देवसंसारे । चउव्विहे आउए पण्णत्ते तं जहा- नेरइयआउए जाव देवाउए । चउव्विहे भवे पण्णत्ते तं जहा- नेरइयभवे जाव देवभवे । [३१४] चउव्विहे आहारे पण्णत्ते तं जहा- असणे पाणे खाइमे साइमे; चउव्विहे आहारे पण्णत्ते तं जहा- उवक्खसरसंपण्णे उवक्खडसंपण्णे सभावसंपण्णे परिजसियसंपण्णे | [मुनि दीपरत्नसागर संशोधित:] [53] [३-ठाण] Page #55 -------------------------------------------------------------------------- ________________ [३१५] चउव्विहे बंधे पण्णत्ते तं जहा- पगतिबंधे ठितिबंधे अणभावबंधे पदेसबंधे । चउव्विहे उवक्कमे पण्णत्ते तं जहा- बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे | बंधणोवक्कमे चउव्विहे पण्णत्ते तं जहा- पगतिबंधणोवक्कमे ठितिबंधणोवक्कमे अणभावबंधणो-वक्कमे पदेसबंधणोवक्कमे । उदीरणोवक्कमे चउविहे पण्णत्ते तं जहा- पगतिउदीरणोवक्कमे ठितिउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे । उवसामणोवक्कमे चउव्विहे पण्णत्ते तं जहा- पगतिउवसामणो-वक्कमे ठितिउवसामणोवक्कमे अणभावउवसामणोवक्कमे पदेसउवसामणोवक्कमे । विप्परिणामणोववक्कमे चउव्विहे पण्णत्ते तं जहा- पगतविविप्परिणामणोवक्कमे ठितिविप्प-रिणामणोवक्कमे अणभावविप्परिणाम-णोवक्कमे पएसविप्परिणामणोवक्कमे । चठव्विहे अप्पाबहुए पण्णत्ते तं जहा- पगतिअप्पाबहुए ठितिअप्पाबहुए अणुभावअप्पाबहुए पएसअप्पाहुए | चउव्विहे संकमे पण्णत्ते तं जहा- पगतिसंकमे ठितिसंकमे अणुभावसंकमे पएससंकमे । चउव्विहे निधत्ते पण्णत्ते तं जहा- पगतिणिधत्ते ठितिनिधत्ते अणुभावनिधत्ते पएसनिधत्ते । चउव्विहे णिगायिते पण्णत्ते तं जहा- पगतिणिगायिते ठितिणिगायित्ते अणुभावणिगायिते पएसणिगायिते । [३१६] चत्तारि एक्का पन्नत्ता तं जहा- दविएक्कए माउएक्कए पज्जवेक्कए संगहेक्कए | [३१७] चत्तारि कती पन्नत्ता तं जहा- दवितकती माउयकती पज्जवकती संगहकती । [३१८] चत्तारि सव्वा प० तं० - नामसव्वए ठवणसव्वए आएससव्वए निरवसेससव्वए । [३१९] माणसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पन्नत्ता तं जहा- रयणे रतणुच्चए सव्वरयणे रतणसंचए । [३२०] जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे दीवे भरहेरवतेसु वासेसु इमीसे ओसप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो पन्नत्तो, जंबुद्दीवे दीवे भरहेरवतेस् वासेस् आगमेस्साए उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ । [३२१] जंबुद्दीवे दीवे देवकुरुउत्तरकुरुवज्जाओ चत्तारि अकम्मभूमीओ पन्नत्ताओ तं जहाहेमवते हेरण्णवत्ते हरिवरिसे रम्मगवरिसे, चत्तारि वट्टवेयड्ढपव्वत्ता पन्नत्ता तं जहा- सद्दावाती वियडावाती गंधावाती मालवंतपरिताते, तत्थ णं चत्तारि देवा महिइढिया जाव पलिओवमद्वितीया परिवसंति तं जहा साती पभासे अरुणे पउमे ठाणं-४, उद्देसो-२ जंबुद्दीवे दीवे महाविदेहे वासे चउव्विहे पण्णत्ते तं जा पव्वविदेहे अवरविदेहे देवकरा उत्तरकुरा, सव्वे वि णं निसढनीलवंतवासहरपव्वता चत्तारि जोयणसयाई उड्ढं उच्चत्तेणं चत्तारि गाउसयाई उव्वेहेणं पन्नत्ता जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए उत्तरकूले चत्तारि वक्खारपव्वया पन्नत्ता तं जहा- चित्तकूडे पम्हकूडे नलिणकूडे एगसेले, [मुनि दीपरत्नसागर संशोधित:] [54] [३-ठाण] Page #56 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पन्नत्ता तं जहा - तिकूडे वेसमणकूडे अंजणे मातंजणे । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओदाए महानदीए दाहिणकूले चत्तार वक्खारपव्वया पन्नत्ता तं जहा- अंकावती पम्हावती आसीविसे सुहावहे । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओदाए महानदीए उत्तरकूले चत्तारि वक्खारपव्वया पन्नत्ता तं जहा- चंदपव्वते सूरपव्वते देवपव्वते नागपव्वते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पन्नत्ता तं जहासोमणसे विज्जुप्पभे गंधमायणे मालवंते । जंबुद्दीवे दीवे महाविदेहे वासे जहण्णपए चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा । जंबुद्दीवे दीवे मंदरे पव्वते चत्तारि वना पन्नत्ता तं जहा- भद्दसालवने नंदणवने सोमनसवने पंडगवने, जंबुद्दीवे दीवे मंदरे पव्वते पंडगवने चत्तारि अभिसेगसिलाओ पन्नत्ताओ तं जहापंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया णं उवरिं चत्तारि जोयणाइं विक्खंभेणं पन्नत्ता एवं- धायइसंडदीवपुरत्थिमद्धेवि कालं आदिं करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपच्चत्थिमद्धे जाव मंदरचूलियत्ति । [३२२] जंबुद्दीवगआवस्सग तु कालाओ चूलिया जाव I घायइसंडे पुक्खरवरे य पुव्वावरे पासे || [३२३] जंबुद्दीवस्स णं दीवस्स चत्तारि दारा पन्नत्ता तं जहा- विजये वेजयंते जयंते अपराजिते, ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं पन्नत्ता, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तं जहा - विजये वेजयंते जयंते अपराजिते । [३२४] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुद्दं तिण्णि-तिण्णि जोयणसयाइं ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा- एगूरूयदीवे आभासियदीवे वेसाणियदीवे नंगोलियदीवे, तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं जहा- एगूरूया आभासिया वेसाणिया नंगोलिया, तेसिं णं दीवाणं चउसु विदिसासु लवणसमुद्दं चत्तारि - चत्तारि जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा - हयकण्णदीवे गयकण्णदीवे गोकण्णदीवे सक्कुलिकण्णदीवे, तेसुं णं दीवेसु चउव्विधा मणुस्सा परिवसंति तं जहा- हयकण्णा गयकण्णा गोकण्णा सक्कुलिकण्णा । तेसिं णं दीवाणं चउसु विदिसासु लवणसमुद्दे पंच-पंच जोयणसयाइं ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा- आयंसमुहदीवे मेंढमुहदीवे अओमुहदीवे गोमुहदीवे, तेसु णं दीवेसु ठाणं-४, उद्देसो-२ चउव्विहा मणुस्सा भाणियव्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुद्दं छ-छ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा - आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्धमुहदीवे, तेसु णं दीवेसु चव्विहा मणुस्सा भाणियव्वा । [ मुनि दीपरत्नसागर संशोधितः ] [55] [ ३-ठाणं] Page #57 -------------------------------------------------------------------------- ________________ तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं सत्त-सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा- आसकण्णदीवे हत्थिकण्णदीवे अकण्णदीवे कण्णपाउरणदीवे, तेस् णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणंसमुदं अट्ठट्ट जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा- उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विज्जुदंतदीवे, तेसुं णं दीवेसु मणुस्सा भाणियव्वा । तेसिं णं दीवाणं चउसु विदिसासु लवणसमुदं नव-नव जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहा- धणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे सुद्धदंतदीवे, तेसु णं दीवेसु चउव्विहा मणस्सा परिवसंति तं जहा- धणदंता लट्ठदंता गूढदंता सुद्धदंता । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउस् विदि-सास् लवणसमदं तिण्णि-तिण्णि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता तं जहाएगूरूयदीवे सेसं तहेव निरवसेसं भाणियव्वं जाव सुद्धदंता । [३२५] जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउदिसि लवणसमदं पंचाणउई जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महालंजरंढाणसंठिता चत्तारि महापायाला पन्नत्ता तं जहा- वलयामुहे केउए जूवए ईसरे, तत्थ णं चत्तारि देवा महिढिया जाव पलिओवमद्वितीया परिवसंति तं जहा काल महाकाले वेलंबे पभंजणे । जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउद्दिसि लवणसमदं बायालीसं-बायालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरणागराईणं चत्तारि आवासपव्वता पन्नत्ता तं जहागोथभे उदओभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिइढिया जाव पलिओवमद्वितीया परिवति तं जहा गोथभे सिवए संखे मणोसिलाए । __जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुदं बायालीसंबायालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं अणवेलंधरणागराईणं चत्तारि आवासपव्वत्ता पन्नत्ता तं जहा- क्ककोडए विज्जप्पभे केलासे अरुणप्पभे, तत्थं णं चत्तारि देवा महिढिया जाव पलिओवमद्वितीया परिवसंति तं जहा- कक्कोडए कद्दमए केलासे अरुणप्पभे । लवणे णं समुद्दे चत्तारि चंदा पभासिंस् वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिया तविंसु वा तवंति वा तविस्संति वा, चत्तारि कित्तियाओ जाव चतारि भरणीओ चत्तारि अग्गी जाव चत्तारि जमा चत्तारि अंगारा जाव चत्तारि भाव-केऊ, लवणस्स णं समुदस्स चत्तारि दारा पन्नत्ता, तं जहा- विजए वेजयंते जयंते अपराजिते, ते णं दारा चत्तारि जोयणाई विक्खभेणं तावइयं चेव पवेसेणं पन्नत्ता तत्थ णं चत्तारि देवा महिइढिया जाव पलिओवमद्वितीया परिवसंति तं जहा विजए वेजयंति जयंते अपराजिए | ठाणं-४, उद्देसो-२ [३२६] घायइसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णत्ते, जंबुद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सद्दसेसए तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मंदरचुलियाओ । [मुनि दीपरत्नसागर संशोधित:] [56] [३-ठाण] Page #58 -------------------------------------------------------------------------- ________________ [३२७] नंदीसरवरस्स णं दीवस्स चक्कवाल-विक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता तं जहा- पुरथिमिल्ले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वते पच्चत्थिमिल्ले अंजणपगपव्वते उत्तरिल्ले अंजणगपव्वते, ते णं अंजणगपव्वता चउरासीतिं जोयणसहस्साई उड्ढं उच्चत्तेणं एगं जोयण सहस्सं उव्वेहेणं मूले दसजोयणसहस्साई विक्खंभेणं तदणंतरं च णं मायाए-मायाए परिहायमाणा-परिहायमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पन्नत्ता मूले इक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं उवरिं तिण्णि-तिण्णि जोयणसहस्साइं एगं च छावटुं जोयणसतं परिक्खेणं, मूले विच्छिण्णा मज्झे संखेत्ता, उप्पिं तणुया० गोपुच्छंसंठाणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकड-च्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धायतणा पन्नत्ता, ते णं सिद्धायतणा एगं जोयणसयं आयामेणं पण्णासं जोयणाइं विक्खंभेणं बावत्तरि जोयणाई उड्ढं उच्चत्तेणं, तेसिं सिद्धायतणाणं चउदिसिं चत्तारि दारा पन्नत्ता तं जहा- देवदारे असुरदारे नागदारे सुवण्णदारे, तेसु णं दारेसु चउव्विहा देवा परिवति तं जहा- देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पन्नत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसि णं पेच्छाधरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया उक्खाडा पन्नत्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहमज्झदेसभागे चत्तारि मणिपेढियातो पन्नत्ताओ, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उवरिं चत्तारिं विजयदूसा पन्नत्ता, तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया अंकुसा पन्नत्ता, तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पन्नत्ता, ते णं कुंभिका मुत्तादामा पत्तेयं-पत्तेयं अण्णेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं, सव्वतो समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपढियाओ पनत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि-चत्तारि वेइयथभा पन्नत्ता, तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ सव्वरयणामईओ संपलियंकणिसण्णाओ थूभाभिमुहाओ चिटुंति तं जहा- रिसभा वद्धमाणा चंदानना वारिसेणा, तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरुक्खा पन्नत्ता, तेसि णं चेइयरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पन्नत्ता, तेसि णं महिंदज्झयाणं पुरओ चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ, तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तं जहा- पुरत्थिमेणं दाहिणे पच्चत्थिमे णं उत्तरे णं । [३२८] पव्वे णं असोगवणं दाहिणओ होइ सत्तवण्णवणं । अवरे णं चंपगवणं चूतवणं उत्तरे पासे ।। ठाणं-४, उद्देसो-२ [३२९] तत्थ णं जे से पुरथिमिल्ले अंजणगपव्वते तस्स ण चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ तं ज नंदा आणंदा नंदिवद्धणा, ताओ णं नंदाओ पक्खरिणीओ एगं [मुनि दीपरत्नसागर संशोधित:] [57] [३-ठाणं] Page #59 -------------------------------------------------------------------------- ________________ जोयणसयसहस्सं आयामेणं पण्णासं जोयणसहस्साई विक्खंभेणं दसजोयणसताई उव्वेहेणं, तासि णं पक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पन्नत्ता तं जहा- पुत्थिमे णं दाहिणे णं पच्चत्थिमे णं उत्तरे णं, तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि वणसंडा पन्नत्ता तं जहा- पुरतो दाहिणे णं पच्चत्थिमे णं उत्तरे णं, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पन्नत्ता ते णं दधिम्हगपव्वया चउसद्धिं जोयणसहस्साई उड्ढं उच्चत्तेणं एग जोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामया अच्छा जाव पडिरूवा, तेसि णं दधिमुहगपव्वताणं उवरि बहसमरमणिज्जा भूमिभागा पन्नत्ता सेसं जहेव अंजणगपव्वताणं तहेव निरवसेसं भाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिणिल्ले अंजणगपव्वत्ते तस्स णं चउदिसिं चत्तारि नंदाओ पक्खरिणीओ पन्नत्ताओ, तं जहा- भद्दा विसाला कुमुदा पोंडरीगिणी, ताओ णं नंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं सेसं तं चेव जाव दधिमूहगपव्वता जाव वणसंडा, तत्थ णं जे से पच्चत्थिमिल्ले अंजणगव्वते तस्स णं छउद्दिसिं चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ तं जहा- नंदिसेणा अमोहा गोथूमा सुदंसणा, सेसं तं चेव तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तत्थ णं ज से उत्तरिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ तं जहा- विजया वेजयंति जयंती अपराजिता, ताओ णं नंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं सेसं तं चेव पमाणं तहेव दधिमुहग-पव्वत्ता तहेव सिद्धाययणा जाव वणसंडा | नंदीसरवरस्स णं दीवस्स चक्कवाल-विक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पन्नत्ता तं जहा- उत्तरपत्थिमिल्ले रतिकरग-पव्वए दाहिणपत्थिमिल्ले रतिकरगपव्वए दाहिणपच्चत्थिमिल्ले रतिकरगपव्वए उत्तरपच्चत्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उड्ढं उच्चत्तेणं दस गाउय-सताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एक्क-तीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामया अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरत्थिमिल्ले रतिकरगपव्वते तस्स णं चउद्दिसि ईसाणस्स देविं- इस्स देवरण्णो चउण्हमग्गमहिसीणं जंबद्दीवपमाणाओ चत्तारि रायहाणीओ प० तं०- नंदत्तरा नंदा उत्तरकरा देवकरा, कण्हाए कण्हराईए रामाए रामरक्खियाए, तत्थ णं जे से दाहिणपुरथिमिल्ले रतिकरगपव्वते, तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरण्णो चउण्हमग्गहिसीणं जंबुद्दीवपमाणाओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- समणा सोमणसा अच्चिमाली मणोरमा पउमाए सिवाए सतीए अंजुए, तत्थ णं जे से दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणमेत्ताओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- भूता भूतवडेंसा गोथूमा सुंदसणा, अमलाए अच्छराए नवमियाए रोहिणीए । ठाणं-४, उद्देसो-२ तत्थ णं जे से उत्तरपच्चत्थिमिल्ले रतिकरगपव्वते तस्स णं चउद्दिसिमीसाणस्स देविंदस्स [मुनि दीपरत्नसागर संशोधित:] [58] [३-ठाणं] Page #60 -------------------------------------------------------------------------- ________________ देवरण्णो चउण्हमग्गमहिसीणं जंबद्दीवप्पमाणमेत्ताओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- रयणा रतणुच्चया सव्वरतणा रतणसंचया, वसूए वसुगुत्ताए वसुमित्ताए वसुंधराए । [३३०] चउव्विहे सच्चे प० तं० जहा- नामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे । [३३१] आजीवियाणं चउव्विहे तवे पण्णत्ते तं जहा- उग्गतवे घोरतवे रसनिज्जूहणता जिभिंदियपडिसलीणता । [३३२] चउव्विहे संजमे पण्णत्ते तं जहा- मणसंजमे वइसंजमे कायसंजमे उवगरणसंजमे | चउव्विधे चियाए पण्णत्ते तं जहा- मणचियाए वइचियाए कायचियाए उवगरणचियाए । चउव्विहा अंकिचणता पन्नत्ता तं जहा- मणअकिंचणता वइअकिंचणता कायअकिंचणता उवगरणअकिंचणता । • चउत्थे ठाणे बीओ उद्देसो समत्तो . 0 तइओ-उद्धेसो 0 [३३३] चत्तारि राईओ पन्नत्ताओ तं जहा- पव्वयराई पुढविराई वालुयराई उदगराई, एवामेव चउव्विहे कोहे पण्णत्ते तं जहा- पव्वयराइसमाणे पुढविराइसमाणे वालुयराइसमाणे उदगराइसमाणे, पव्वयराइसमाणं कोहमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जति, पुढविराइसमाणं कोहमणुपविढे जीवे कालं करेइ तिरिक्खजोणिएसु उववज्जति, वालुयराइसमाणं कोहमणुपविढे जीवे कालं करेइ मणुस्सेसु उववज्जति, उदगराइसमाणं कोहमणुपविढे जीवे कालं करेइ देवेसु उववज्जति । चत्तारि उदगा पन्नत्ता तं जहा- कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउव्विहे भावे पण्णत्ते तं जहा- कद्दमोदगसमाणे खंजणोदगसमाणे वालओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणं भावमणपविढे जीवे कालं करेइ नेरइएस् उववज्जति, एवं जाव सेलोदगसमाणं भावमणपविढे जीवे कालं करेइ देवेस् उववज्जति ।। [३३४] चत्तारि पक्खी पन्नत्ता तं जहा- रुतसंपण्णे नाममेगे नो रुवसंपण्णे, रुवसंपण्णे नाममेगे नो रुतसंपण्णे, एगे रुतसंपण्णेवि रुवसंपण्णेवि, एगे नो रुतसंपण्णे नो रुवसंपण्णे; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- रुतसंपण्णे नाममेगे नो रूव संपण्णे-४; चत्तारि परिसजाया पन्नत्ता तं जहा- पत्तियं करेमीतेगे पत्तियं करेति, पत्तियं करेमीतेगे अप्पत्तियं करेति, अप्पत्तियं करेमीतेगे पत्तियं करेति, अप्पत्तियं करेमीतेगे अप्पत्तियं करेति; चत्तारि परिसजाया पन्नत्ता तं जहा- अप्पणो नाममेगे पत्तियं करेति नो परस्स, परस्स नाममेगे पत्तियं करेति नो अप्पणो, एगे अप्पणोवि पत्तियं करेति परस्सवि, एगे नो अप्पणो पत्तियं करेति नो परस्स | चत्तारि परिसजाया पन्नत्ता तं जहा- पत्तियं पवेसामीतेगे पत्तियं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तियं पवेसेति-४; चत्तारि पुरिसजाया प० तं० जहा- अप्पणो नाममेगे पत्तियं पवेसेति नो परस्स परस्स-४ । [३३५] चत्तारि रुक्खा प० तं०- पत्तोवए पुप्फोवए फलोवए छायोवए; एवामेव चत्तारि परिस-जाया पन्नत्ता तं जहा- पत्तोवारुक्खसमाणे पप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छायोवारुक्खसमाणे । ठाणं-४, उद्देसो-३ [मुनि दीपरत्नसागर संशोधित:] [59] [३-ठाणं] Page #61 -------------------------------------------------------------------------- ________________ [३३६] भारण्णं वहमाणस्स चत्तारि आसासा पन्नत्ता तं जहा- जत्थ णं अंसाओ अंसं साहरइ तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं उच्चारं वा पासवणं वा परिद्ववेति तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं नागकुमारावासंसि वा सवण्णकुमारावासंसि वा वासं उवेति तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं आवकहाए चिट्ठति तत्थवि य से एगे आसासे पण्णत्ते । ___ एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता तं जहा- जत्थवि य णं सीलव्वतगणव्वत-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जति तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं चाउद्दसमुट्ठपुण्णमासिणीसु पडिपुण्ण पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं चाउद्दसट्ठमुद्धिट्ठपुण्ण-मासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते, जत्थवि य णं अपच्छिम-मारणंतित-संलेहणा-झसणा-झूसिते भत्तपाण पियाइक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थवि य से एगे आसासे पण्णत्ते । [३३७] चत्तारि पुरिसजाया पन्नत्ता तं जहा- उदितोदिते नाममेगे उदितत्थमित्ते णाममेगे अत्थमितोदिते णामेगे अत्थमितत्थमिते नाममेगे, भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिते हरिएसबले णं अणगारे णं अत्थमितोदिते, काले णं सोयरिये अत्थमित्थमिते । [३३८] चत्तारि जुम्मा पन्नत्ता तं जहा- कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरइयाणं चत्तारि जम्मा पन्नत्ता तं जहा- कडजम्मे तेओए दावरजुम्मे कलिओए, एवं-असुरकुमाराणं जाव थणियकमाराणं, एवं-पुढविकाइयाणं आउ-तेउवाउ-वणस्सतिकाइयाणं बेंदियाणं तेइंदियाणं चउरिंदियाणं पंचिदियतिरिक्खजोणियाणं मणस्साणं वाणमंतर-जोइसियाणं वेमाणियाणं-सव्वेसिं जहा नेरइयाणं । __ [३३९] चत्तारि सूरा पन्नत्ता तं जहा- खतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे । [३४०] चत्तारि परिसजाया पन्नत्ता तं जहा- उच्चे नाममेगे उच्चच्छंदे, उच्चे नाममेगे नीयच्छंदे, नीए नाममेगे उच्चच्छंदे, नीए नाममेगे नीयच्छंदे । [३४१] असुरकुमारा चत्तारि लेसाओ पन्नत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा तेउलेसा एवं जाव थणियकमाराणं एवं पढविकाइयाणं आउ-वणस्सइकाइयाणं वाणमंतराणं-सव्वेसिं जहा असुरकुमाराणं । [३४२] चत्तारि जाणा पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते, जुत्ते नाममेगे अजुत्ते, अजुत्ते नाममेगे जुत्ते, अजुत्ते नाममेगे अजुत्ते; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते, जुत्ते नाममेगे अजुत्ते, अजुत्ते नाममेगे जुत्ते, अजुत्ते नाममेगे अजुत्ते । चत्तारि जाणा पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्तपरिणते जुत्ते नाममेगे अजुत्तपरिणते० एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्तपरिणते-४ । चत्तारि जाणा पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्तरूवे जुत्ते नाममेगे अजुत्तरूवे, अजुत्ते नाममेगे जुत्तरूवे, अजुत्ते नाममेगे अजुत्तरूवे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहाजुत्ते नाममेगे जुत्तरूवे-४ । ठाणं-४, उद्देसो-३ [मुनि दीपरत्नसागर संशोधित:] [60] [३-ठाणं] Page #62 -------------------------------------------------------------------------- ________________ चत्तारि जाणा पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्तसोभे जुत्ते नाममेगे अजुत्तसोभे-४, एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्तसोभे-४ । चत्तारि जुग्गा पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते-४, एवामेव चत्तारि पुरिसजाया पन्न्ता तं जहा- जुत्ते नाममेगे जुत्ते-४ । एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेति । चत्तारि सारही पन्नत्ता तं जहा- जोयावइत्ता णामं एगे नो विजोयावइत्ता, विजोयावइत्ता नाममेगे नो जोयावइत्ता, एगे जोयावइत्तावि विजोयावइत्तावि, एगे नो जोयावइत्ता नोविज्जोयावइत्ता; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जोयावइत्ता णामं एगे नो विजोयावइत्ता-४ । चत्तारि हया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते, जुत्ते नाममेगे अजुत्ते-४ । एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते - ४ । एवं जुत्तपरिणते, जुत्तरूवे, जुत्तसोभे सव्वेसिं पडिवक्खो पुरिस जाता । चत्तारि गया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते-४, एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- जुत्ते नाममेगे जुत्ते-४; एवं जहा हयाणं तहा गयाण वि भाणियव्वं, पडिवक्खो तहेव पुरिसजाया । चत्तारि जुग्गारिता पन्नत्ता तं जहा - पंथजाई नाममेगे नो उप्पहजाई, उप्पहजाई नाममेगे नो पंथजाई, एगे पंथजाईवि उप्पजाईवि, एगे नो पंथजाई नो उप्पहजाई; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा - पंथजाई नाममेगे नो उप्पहजाई-४ । चत्तारि पुप्फा पन्नत्ता तं जहा- रुवसंपण्णे नाममेगे नो गंधसंपण्णे, गंधसंपण्णे नाममेगे नो रुवसंपण्णे, एगे रूवसंपण्णेवि गंधसंपण्णेवि, एगे नो रूवसंपण्णे नो गंधसंपण्णे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- रुवसंपण्णे नाममेगे नो सीलसंपण्णे -४ | चत्तारि पुरिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो कुलसंपण्णे, कुलसंपण्णे नाममेगे नो जातिसंपण्णे-४, चत्तारि पुरिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो बलसंपणे बलसंपण्णे नाममेगे नो जातिसंपण्णे- ४ । एवं जातीते रूवेण-४, चत्तारि आलावगा, एवं जातीते सुएण-४, एवं जातीते सीलेण-४, एवं जातीते चरित्तेण-४, एवं कुलेण बलेण-४, एवं कुलेण रूवेण-४, कुलेण सुतेण-४, कुलेण सीलेण-४, कुलेण चरित्तेण-४ । चत्तारि पुरिसजाया प० तं०- बलसंपन्ने नाम एगे नो रूवसंपन्ने-४, एवं बलेण सुतेण - ४, एवं बलेण सीलेण-४, एवं बलेण चरित्तेण - ४ । चत्तारि पुरिसजाया प० तं०- रूवसंपन्ने नाममेगे नो सुयसंपन्ने - ४, एवं रूवेण सीलेण-४, रूवेण चरित्तेण-४ । चत्तारि पुरिसजाया प० तं०- सुयसंपन्ने नाममेगे नो सीलसंपन्ने-४, एवं सुत्तेण चरित्तेण-४ । चत्तारि पुरिसजाया प० तं०- सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने - ४ । एते एक्कवीसं भंगा भाणितव्वा । चत्तारि फला पन्नत्ता तं जहा- आमलगमहुरे मुद्दियामहुरे खीरमहुरे खंडमहुरे, एव चत्तारि [ मुनि दीपरत्नसागर संशोधितः ] [61] [ ३-ठाणं] Page #63 -------------------------------------------------------------------------- ________________ ठाणं-४, उद्देसो-३ आयरिया पन्नत्ता तं जहा- आमलगमहरफलसमाणे जाव खंडमहरफलसमाणे । चत्तारि परिसजाया पन्नत्ता तं जहा- आतवेयावच्चकरे नाममेगे नो परवेयावच्चकरे, परवेयावच्चकरे नाममेगे नो आतवेयावच्चकरे, एगे आतवेयावच्चकरेवि परवेयावच्चकरेवि, एगे नो आतवेयावच्चकरे नो परवेयावच्चकरे; चत्तारि परिसजाया पन्नत्ता तं जहा- करेति नाममेगे वेयावच्चं नो पडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेति-४; चत्तारि परिसजाया पन्नत्ता तं जहा- अट्ठकरे नाममेगे नो माणकरे, माणकरे नाममेगे नो अट्ठकरे, एगे अट्ठकरेवि माणकरेवि, एगे नो अट्ठकरे नो माणकरे; चत्तारि परिसजाया पन्नत्ता तं जहागणट्ठकरे नाममेगे नो माणकरे-४; चत्तारि परिसजाया पन्नत्ता तं जहा- गणसंगहकरे नाममेगे नो माणकरे-४; चत्तारि परिसजाया पन्नत्ता तं जहा- गणसोभकरे नाममेगे नो माणकरे-४; __ चत्तारि पुरिसजाया पन्नत्ता तं जहा- गणसोहिकरे नाममेगे नो माणकरे-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- रूवं नाममेगे जहति नो धम्म, धम्मं नाममेगे जहति नो रूवं, एगे रूवंपि जहति धम्मपि, एगे नो रूवं जहति नो धम्म; चत्तारि परिसजाया पन्नत्ता तं जहा- धम्मं नाममेगे जहति नो गणसंठिति, गणसंठिति नाममेगे जहति नो धम्म-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- पियधम्मे नाममेगे नो दढधम्मे, दढधम्मे नाममेगे नो पियधम्मे, एगे पियधम्मे वि दढधम्मेवि, एगे नो पियधम्मे नो दढधम्मे; __चत्तारि आयरिया पन्नत्ता तं जहा- पव्वावणारिए नाममेगे नो उवट्ठावणायरिए, उवट्ठावणायरिए नामेगे नो पव्वावणायरिए, एगे पव्वावणायरिएवि उवट्ठावणायरिएवि, एगे नो पव्वावणायरिए नो उवट्ठावणायरिए धम्मायरिए, चत्तारि आयरिया पन्नत्ता तं जहा- उद्देसणायरिए नाममेगे नो वायणायरिए, वायणायरिए नाममेगे नो उद्देसणायरिए-४ । चत्तारि अंतेवासी पन्नत्ता तं जहा- पव्वयणंतेवासी नाममेगे नो उवट्ठाणंतेवासी-४धम्मंतेवासी, चत्तारि अंतेवासी पन्नत्ता तं जहा- उद्देसणंतेवासी नाममेगे नो वायणंतेवासी-४-धम्मंतेवासी । चत्तारि निग्गंथा पन्नत्ता तं जहा- रातिणिए समणए निग्गंथे महाकम्मे महाकिरिए अणायावी असमित्ते धम्मस्स अणाराधए भवति, रातिणिए समणे निग्गंथे अप्पकम्मे अप्पकिरिए आतावी समिए धम्मस्स आराहए भवति, ओमरातिणिए समणे निग्गंथे महाकम्मे महाकिरिए अणातावी असमिते धम्मस्स अणाराहए भवति, ओमरातिणिए समणे निग्गंथे अप्पकम्मे अप्पकिरिए आतावी समिते धम्मस्स आराहए भवति । चत्तारि निग्गंथीओ पन्नत्ताओ तं जहा- रातिणिया समणी निग्गंथी महाकम्मा महाकिरिया अणायावी असमिता धम्मस्स अणाराधिया भवति एवं चेव-४ । चत्तारि समणोवसगा पन्नत्ता तं जहा- राइणिए समणोवासए महाकम्मे महाकिरिए अमायावी असमिते धम्मस्स अणाराधए भवति तहेव-४ । चत्तारि समणोवासियाओ पन्नत्तो तं जहा- राइणिया समणोवासिता महाकम्मा महाकिरिया अणायावी असमिता तहेव चत्तारिगमा । [३४३] चत्तारि समणोवासगा पन्नत्ता तं जहा- अम्मापितिसमाणे भातिसमाणे मित्तसमाणे [मुनि दीपरत्नसागर संशोधित:] [62] [३-ठाण] Page #64 -------------------------------------------------------------------------- ________________ सवत्तिसमाणे; ठाणं-४, उद्देसो-३ चत्तारि समणोवासगा प० तं०- अद्दागसमाणे पडागसमाणे खाण्समाणे खरकंडय-समाणे । [३४४] समणस्स णं भवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता । [३४५] चउहिं ठाणेहिं अहणोववण्णे देवे देवलोगेस् इच्छेज्जा माणसं लोग हव्वमागच्छित्तए नो चेव णं संचातेति हव्वमागच्छित्तए, तं जहा- (१) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मच्छिते गिद्धे गढिते अज्झोववण्णे से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति नो अटुं बंधड़ नो नियाणं पगरेति नो ठितिपगप्पं पगरेति (२) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए पेमे वोच्छिण्णे दिव्वे संकंते भवति, (३) अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे तस्स णं एवं भवति-इण्हिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, (४) अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छित्ते गिद्धे गढिते अज्झोववण्णे तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे यावि भवति उड्डंपि य णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति; इच्चेतेहिं चउहिं ठाणेहिं अहणोववण्णे देवे देवलोएस् इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणुसं लोग हव्वमागच्छित्तए संचाएति हव्वमागच्छित्तए तं जहा (१)अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववण्णे, तस्स णं एवं भवति- अत्थि खलु मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति गणावच्छेदेति वा जेसिं पभावेणं मए इमा पतारूवा दिव्वा देविड्ढी दिव्वा देवजती दिव्वे देवाणभावे लद्धे पत्ते अभिसमण्णागते, तं गच्छामि णं ते भगवंते वंदामि नमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेईयं पज्जवासामि, ___ (२)अहुणोववण्णे देवे देवलोएसु जाव अणज्झोववण्णे तस्स णमेवं भवति- एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा अइक्कर-दुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि, (३)अहणोववण्णे देवे देवलोएस् जाव अणज्झोववण्णे तस्स णमेव भवति- अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंत् ता मे इममेतारूवं दिव्वं देविड्ढं दिव्वं देवत्तिं दिव्वं देवाणभावं लद्धं पत्तं अभिसमण्णागतं, (४)अणोववण्णे देवे देवलोगेसु जाव अणज्झोववण्णे तस्स णमेवं भवति- अत्थि णं मम माणुस्सए भवे मित्तेति वा सहाति वा जाव सहाएति वा संगइएति वा, तेसिं च णं अम्हे अण्णमण्णस्स संगारे पडिस्ते भवति, जो मे पव्विं चयति से संबोहेतव्वे इच्चेतेहिं जाव संचाएति हव्वमागच्छित्तए । [३४६] चउहिं ठाणेहिं लोगंधगारे सिया तं जहा- अरहंतेहिं वोच्छिज्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे, जायतेजे वोच्छिज्जमाणे । [मुनि दीपरत्नसागर संशोधित:] [63] [३-ठाणं] Page #65 -------------------------------------------------------------------------- ________________ चउहिं ठाणेहिं लोउज्जोते सिया तं जहा- अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पायमहिमासु, अरहंताणं परिनिव्वाणमहिमासु । ठाणं-४, उद्देसो-३ एवं देवंधगारे देवुज्जोते देवसन्निवाते देवुक्कलिताते देवकहकहते चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोगं हव्वमागच्छेज्जा, तं० अरहंतेहिं जयमाणेहिं जाव अरहंताणं परिनिव्वाणमहिमासु । [३४७] चत्तारि दुहसेज्जाओ पन्नत्ताओ तं जहा - तत्थ खलु इमा पढमा दुहसेज्जा तं०- से मुंडे भविता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे संकिते कंखिते वितिगिच्छते भेयसमावणे कलुससमावण्णे निग्गंथं पावयणं नो सद्दहति नो पत्तियाति नो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं उच्चावयं नियच्छति विणिघातमावज्जति पढमा दुहसेज्जा, अहावरा दोच्चा दुहसेज्जा से णं मुडे भवित्ता अगाराओ अणगारियं पव्वइए सएणं लाभेणं नो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमावज्जति दोच्चा दुहसेज्जा, अहावरा तच्चा दुहसेज्जा-से णं मुंडे भवित्ता जाव पव्वइए दिव्वे माणुस्सर कामभोगे आसाएइ जाव अभिलसति दिव्वे माणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विणिधातमावज्जति तच्चा दुहसेज्जा, अहावरा चउत्था दुहसेज्जा से णं मुंडे जाव पव्वइए तस्स णं एवं भवति जया णं अहमगारवासमावसामि तदा णमहं संवाहण-परिमद्दण-गातब्भंग-गातुच्छोलणाइं लभामि जप्पभिरं च णं अहं मुंडे जाव पव्वइए तप्पभिडं च णं अहं संवाहण जाव गातुच्छोलणाइ नो लभामि, से णं संवाहण जाव गातुच्छोलणाइं आसाएति जाव अभिलसति से णं संबाहण जाव गातुच्छोलणाइं आसाएमाणे जाव णं उच्चावयं नियच्छति विणिधातमावज्जति, चउत्था दुहसेज्जा । चत्तारि सुहसेज्जाओ पन्नत्ताओ तं जहा- तत्थ खलुं इमा पढमा सुहसेज्जा - से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे निस्संकिते निक्कंखिते निव्वितिगिच्छिए नो भेदसमावण्णे नो कलुससमावण्णे निग्गंथं पावयणं सद्दहइ पत्तियइ रोएति निग्गंथं पावयणं सहमाणे पत्तियमाणे रोएमाणे नो मणं उच्चावयं नियच्छति नो विणिघातमावज्जति पढमा सुहसेज्जा, अहावरा दोच्चा सुहसेज्जा- से णं मुंडे जाव पव्वइए सएणं लाभेणं तुस्सति परस्स लाभं नो आसाएति नो पीहेति नो पत्थेति नो अभिलसति परस्स लाभमणासाएमाण जाव अणभिलसमाणे नो मणं उच्चावयं नियच्छति नो विणिघातमावज्जति, दोच्चा सुहसेज्जा, अहावरा तच्चा सुहसेज्जा से णं मुंडे जाव पव्वइए दिव्वमाणुस्सर कामभोगे नो आसाएति जाव नो अभिलसति दिव्वमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावयं नियच्छति नो विणिघातमावज्जति, तच्चा सुहसेज्जा, अहावरा चउत्था सुहसेज्जा से णं मुंडे जाव पव्वइए तस्स णं एवं भवति - जइ ताव अरहंता भगवंतो हट्ठा अरोगा बलिया कल्लसरीरा अण्णयराइं ओरालाई कल्लाणाइं विउलाई पयताइं पग्गहिताइं महाणुभागाई कम्मक्खयकरणाइं तवोक्कमाइं पडिवज्जंति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं वेयणं नो [मुनि दीपरत्नसागर संशोधितः ] [64] [ ३-ठाणं] Page #66 -------------------------------------------------------------------------- ________________ सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं वेयणं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मण्णे कज्जति? एगंतसोमे ठाणं-४, उद्देसो-३ पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ वक्कमियं वेयणं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मण्णे कज्जति? एगंतसो मे निज्जरा कज्जति चउत्था सहसेज्जा [३४८] चत्तारि अवायणिज्जा प०-अविणीए विगईपडिबद्धे अविओसवितपाहुड़े माई । चत्तारि वायणिज्जा प०-विणीते अविगतिपडिबद्धे विओसवितपाहडे अमाई । [३४९] चत्तारि पुरिसजाया पन्नत्ता तं जहा- आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरेवि परंभरेवि, एगे नो आतंभरे नो परंभरे । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुग्गए, दुग्गए नाममेगे सुग्गए, सुग्गए नाममेगे दुग्गए, सुग्गए नाममेगे सुग्गए । ___ चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुव्वए, दुग्गए नाममेगे सुव्वए, सुग्गए नाममेगे दुव्वए, सुग्गए नाममेगे सुव्वए, __चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नाममेगे दुप्पडिताणंदे, दुग्गए नाममेगे सुप्पडिताणंदे-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- दुग्गए नामेगे दुग्गतिगामी, दुग्गए नाममेगे सुग्गतिगामी-४ । __ चत्तारि पुरिसजाया पन्नत्ता० तं जहा- दुग्गए नाममेगे दुग्गतिं गते, दुग्गए नाममेगे सुग्गतिं गते-४ चत्तारि परिसजाया पन्नत्ता तं जहा- तमे नाममेगे तमे, तमे नाममेगे जोती, जोती नाममेगे तमे जोती नाममेगे जोती। चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबले, तमे नाममेगे जोतिबले, जोती नाममेगे तमबले, जोती नाममेगे जोतिबले, चत्तारि परिसजाया प० तं० जहा- तमे नाममेगे तमबलपलज्जणे, तमे नाममेगे जोतिबलपलज्जणे-४ ।। चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातकम्मे नाममेगे नो परिणातसण्णे, परिण्णातसण्णे नाममेगे नो परिण्णातकम्मे, एगं परिणातकम्मेवि परिणात०-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- परिण्णातकम्मे नाममेगे नो परिण्णातगिहावासे, परिणातगिहावासे नाममेगे नो परिणातकम्मे, एगे परिणातकम्मेवि०-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- परिणातसण्णे नाममेगे नो परिण्णातगिहावासे. परिणातगिहावासे नाममेगे नो परिणतसण्णे-४ । चत्तारि पुरिसजाया पन तं० जहा-इहत्थे नाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- एगेणं नाममेगे वड्ढति, एगेणं हायति एगेणं, एगेण नाममेगे वड़ढति, दोहिं हायति दोहिं नाममेगे वड़ढति एगेणं हायति एगे दोहिं नाममेगे वड़ढति दोहिं हायति । [मुनि दीपरत्नसागर संशोधित:] [65] [३-ठाणं] Page #67 -------------------------------------------------------------------------- ________________ चत्तारि पकंथगा पन्नत्ता तं जहा- आइण्णे नाममेगे आइण्णे, आइण्णे नाममेगे खलंके, खलुंके नाममेगे आइण्णे, खलुंके नाममेगे खलुंके; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- आइण्णे ठाणं-४, उद्देसो-३ नाममेगे आइण्णे चउभंगो । चत्तारि पकंथगा पन्नत्ता तं जहा- आइण्णे नाममेगे आइण्णातए वहति, आइण्णे नाममेगे खलंकताए वहति,-४, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- आइण्णे नाममेगे आइण्णताए वहति चउभंगो । चत्तारि पकंथगा पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो कुलसंपण्णे, कुलसंपण्णे नाममेगे नो जातिसंपण्णे-४, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो कुलसंपण्णे० चउभंगो । चत्तारि पकंथगा पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो बलसंपण्णे-४, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो बलसंपण्णे-४ । चत्तारि पकंथगा पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो रूवसंपण्णे-४; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो रूवसंपण्णे-४ । चत्तारि पकंथगा पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो जयसंपण्णे-४; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- जातिसंपण्णे नाममेगे नो जयसंपण्णे-४ । एवं कुलसंपन्नेण य बलसंपन्नेण य, कुलसंपन्नेण य रूवसंपन्नेन य, कुलसंपन्नेण य जयसंपन्नेण य, एवं बलसंपन्नेण य रूवसंपन्नेण य, बलसंपन्नेण य जय संपन्नेण य-४- सव्वत्थ परिसजाया पडिवक्खो । चत्तारि कंथगा य प० तं०- रूवसंपन्ने नाममेगे नो जयसंपन्ने-४; एवामेव चत्तारि परिसजाया प० तं०- रूवसंपन्ने नाममेगे नो जयसंपन्ने-४ । चत्तारि परिसजाया पन्नत्ता तं जहा- सीहत्ताए नाममेगे निक्खंते सीहत्ताए विहरइ, सीहत्ताए नाममेगे निक्खंते सीयालत्ताए विहरइ, सीयालत्ताए नाममेगे निक्खंते सीहत्ताए विहरइ, सीयालत्ताए नाममेगे निक्खंते सीयालत्ताए विहरइ ।। ___ [३५०] चत्तारि लोगे समा पन्नत्ता तं जहा- अपइट्ठाणे नरए, जंबुद्दीवे दीवे, पालए जाणविमाणे, सव्वट्ठसिद्धे महाविमाणे | चत्तारि लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता तं जहा- सीमंतए नरए, समयक्खेत्ते, उडुविमाणे, इसीपब्भरा पुढवी । [३५१] उड्ढलोगे णं चत्तारि बिसरीरा पन्नत्ता तं जहा- पुढविकाइया आउकाइया वणस्सइकाइया उराला तसा पाणा, अहोलोगे णं चत्तारि बिसरीरा पन्नत्ता तं जहा- पुढविकाइया० एवं चेव, एवं तिरियलोए वि-४ ।। [३५२] चत्तारि पुरिसजाया प० तं०-हिरिसत्ते हिरिमणसत्ते, चलसत्ते, थिरसत्ते । [३५३] चत्तारि सेज्जपडिमाओ पन्नत्ताओ, चत्तारि वत्थपडिमाओ पन्नत्ताओ, चत्तारि पायपडि-माओ पन्नत्ताओ, चत्तारि ठाणपडिमाओ पन्नत्ताओ । [३५४] चत्तारि सरीरगा जीवफडा पन्नत्ता तं जहा- वेठव्विए आहारए तेयए कम्मए, चत्तारि सरीरमा कम्मम्मीसगा पन्नत्ता तं जहा- ओरालिए वेउव्विए आहारए तेयए । [मुनि दीपरत्नसागर संशोधित:] [66] [३-ठाण] Page #68 -------------------------------------------------------------------------- ________________ [३५५] चउहिं अत्थिकाएहिं लोगे फुडे पण्णत्ते तं जहा- धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं; चउहिं बादरकाएहिं उववज्जमाणेहिं लोगे फुडे पण्णत्ते तं जहा- पुढविकाठाणं-४, उद्देसो-३ इएहिं, आउकाइएहिं, वाउकाइएहिं, वणस्सकाइएहिं । [३५६] चत्तारि पएसग्गेणं तुल्ला पन्नत्ता तं जहा- धम्मत्थिकाए, अधम्मत्थिकाए, लोगागासे, एगजीवे | [३५७] चउण्हमेगं सरीरं नो सुपस्सं भवइ तं जहा- पुढविकाइयाणं, आउकाइयाणं, तेउकाइयाणं, वणस्सइकाइयाणं । [३५८] चत्तारि इंदियत्था पुट्ठा वेदेंति तं जहा- सोइंदियत्थे घाणिंदियत्थे जिब्भिंदियत्थे फासिंदियत्थे । [३५९] चउहिं ठाणेहिं जीवा य पोग्गला य नो संचाएंति बहिया लोगंता गमणयाए, तं जहागतिअभावेणं, निरुवग्गहयाए, लुक्खताए, लोगाणुभावेणं । [३६०] चउव्विहे णाते प० तं०- आहरणे आहारणतद्देसे आहरणतद्दोसे उवण्णासोवणए, आहरणे चउव्विहे पण्णत्ते तं जहा- अवाए उवाए ठवणाकम्मे पडुप्पण्णविणासी; आहरणतद्देसे चउव्विहे पण्णत्ते तं जहा- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे; आहारणतद्दोसे चउव्विहे पण्णत्ते तं जहाअधम्मजुत्ते पडिलोभे अत्तोवणीते दुरुवणीते; उवण्णासोवणए चउव्विहे पण्णत्ते तं जहा- तव्वत्थुते तवण्णत्थुते पडिणिभे हेतू, हेऊ चउव्विहे पण्णत्ते तं जहा- जावए थावए वंसए लूसए, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा - पच्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउव्विहे पण्णत्ते तं जहा- अत्थितं अत्थि सो हेऊ, अत्थितं नत्थि सो हेऊ, नत्थित्तं अत्थि सो हेऊ, नत्थित्तं नत्थि सो हेऊं । [३६१] चउव्विहे संखाणे पण्णत्ते तं जहा- परिकम्मं ववहारे रज्जू रासी । अहोलोगे णं चत्तारि अंधगारं करेंति तं जहा- नरगा नेरइया पावाइं कम्माई असुभा पोग्गला, तिरियलोगे णं चत्तारि उज्जोतं करेंति तं जहा चंदा सूरा मणी जोती, उड्ढलोगे णं चत्तारि उज्जोतं करेंति तं जहा- देवा देवीओ विमाणा आभरणा । ॰ चउत्थे ठाणे तइओ उद्देसो समत्तो • 0 चउत्थो - उद्देसो ० [३६२] चत्तारि पसप्पगा पन्नत्ता तं जहा - अणुप्पन्नणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पओगेणं एगे पसप्पए अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्प पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । [३६३] णेरइयाणं चउव्विहे आहारे पण्णत्ते तं जहा - इंगालोवमे मुम्मुरोवमे सीतले हिमसीतले । तिरिक्खजोणियाणं चउव्विहे आहारे प० तं०- कंकोवमे बिलोवमे नाममंसोवमे पुत्तमंसोवमे | [ मुनि दीपरत्नसागर संशोधितः ] [67] [ ३-ठाणं] Page #69 -------------------------------------------------------------------------- ________________ मणस्साणं चउव्विहे आहारे पण्णत्ते तं जहा- असणे पाणे खाइमे साइमे देवाणं चउविहे आहारे पण्णत्ते तं जहा- वण्णमंते गंधमंते रसमंते फासमंते । [३६४] चत्तारि जातिआसीविसा प० तं०- विच्छुयजातिआसीविसे मंडुक्कजातिआसीविसे उरगजातिआसीविसे मणस्सजातिआसीविसे । ठाणं-४, उद्देसो-४ विच्छ्यजातिआसीविसस्स णं भंते! केवइए विसए पण्णत्ते? पभू णं विच्छ्यजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोदिं विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसद्वताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा । मंडुक्कजातिआसीविसस्स णं भंते! केवइए विसर पण्णत्ते? पभू णं मंडुक्कजातिवआसीविसे भरहप्पमाणमेत्तं बोदिं विसेणं विसपरिणयं विसट्टमाणिं० सेसं तं चेव- जाव करिस्संति वा उरगजाति पुच्छा- पभू णं उरगजातिआसीविसे जंबुद्दीवपमाणमेत्तं बोदिं विसेणं० सेसं तं चेव जाव करिस्संति वा, मणुस्सजाति पुच्छा- पभू णं मणुस्स-जातिआसीविसे समयखेत्तपमाणमेत्तं बोंदि विसेणं विसपरिणतं विसट्टमाणिं करेत्तए, विसए से विसद्वताए नो चेव णं जाव करिस्संति वा । [३६५] चउव्विहे वाही पण्णत्ते तं जहा- वातिए पित्तिए सिभिए सण्णिवातिए | चउव्विहा तिगिच्छा पन्नत्ता तं० विज्जो ओसधाई आउरे परियारए । ३६६] चत्तारि तिगिच्छगा पन्नत्ता तं जहा- आततिगिच्छए नाममेगे नो परितिगिच्छए. परितिगिच्छए नाममेगे नो आततिगिच्छए-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- वणकरे णाममेगे नो वणपरिभासी, वणपरिभासी नाममेगे नो वणकरे, एगे वणकरेवि वणपरिमासीवि, एगे नो वणकरे नो वणपरिभासी; चत्तारि परिसजाया पन्नतता तं जहा- वणकरे नाममेगे नो वणसारक्खी-४ | या पन्नत्ता तं जहा- वणकरे नाममेगे नो वणसरोही-४ ।। चत्तारि वणा पन्नत्ता तं जहा- अंतोसल्ले नाममेगे नो बाहिंसल्ले-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- अंतोसल्ले नाममेगे नो बाहिंसल्ले-४ । चत्तारि वणा पन्नत्ता तं जहा- अंतोडे नाममेगे नो बाहिंढे, बाहिंडे नाममेगे नो अंतोडे-४ | एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- अंतोडे नाममेगे नो बाहिंढे-४ ।। चत्तारि परिसजाया पन्नत्ता तं जहा- सेयंसे नाममेगे सेयंसे, सेयंसे नाममेगे पावंसे, पावंसे नाममेगे सेयंसे, पावंसे नाममेगे पावंसे । चत्तारि पुरिसजाया पन्नत्ता तं जहा- सेयंसे नाममेगे सेयंसेत्ति सालिसए, सेयंसे नाममेगे पावंसेत्ति सालिसए-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- सेयंसे नाममेगे सेयंसेत्ति मण्णति सेयंसे नाममेगे पावंसेत्ति मण्णति-४ । । चत्तारि परिसजाया पन्नत्ता तं जहा- सेयंसे नाममेगे सेयंसेत्ति सालिसए मण्णत्ति सेयंसे नाममेगे पावंसेत्ति सालिसए मण्णत्ति-४ । चत्तान [मुनि दीपरत्नसागर संशोधित:] [68] [३-ठाण] Page #70 -------------------------------------------------------------------------- ________________ चत्तारि परिसजाया पन्नत्ता तं जहा- आघवइत्ता नाममेगे नो परिभावइत्ता, परिभावइत्ता नाममेगे नो आधवइत्ता-४ | चत्तारि परिसजाया पन्नत्ता तं जहा- आधवइत्ता नाममेगे नो उंछजीवीसंपण्णे, उंछजीविसंपण्णे नाममेगे नो आधवइत्ता-४ | चउव्विहा रूक्खविगुव्वणा पन्नत्ता तं जहा- पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए | ठाणं-४, उद्देसो-४ [३६७] चत्तारि वादिसमोसरणा पन्नत्ता तं जहा- किरियावादी अकिरियावादी अन्नाणियावादी वेणइयावादी । __नेरइयाणं चत्तारि वादिसमोसरणा पन्नत्ता तं जहा- किरियावादी जाव वेणइयावादी, एवमसुर-कमाराणवि जाव थणियकुमाराणं एवं- विगलिंदियवज्जं जाव वेमाणियाणं । [३६८] चत्तारि मेहा पन्नत्ता तं जहा- गज्जित्ता नाममेगे नो वासित्ता, वासित्ता नाममेगे नो गज्जित्ता, एगे गज्जित्तावि वासित्तावि, एगे नो गज्जित्ता नो वासित्ता; एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- गज्जित्ता नाममेगे नो वासित्ता-४ । चत्तारि मेहा पन्नत्ता तं जहा- गज्जित्ता नाममेगे नो विज्जुयाइत्ता विज्जुयाइत्ता नाममेगे नो गज्जित्ता-४ । एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- गज्जित्ता नाममेगे नो विज्जुयाइत्ता-४ । चत्तारि मेहा पन्नत्ता तं जहा- वासित्ता नाममेगे नो विज्जुयाइत्ता, विज्जुयाइत्ता नाममेगे नो वासित्ता-४ । एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- वासित्ता नाममेगे नो विज्जुयाइत्ता-४ । चत्तारि मेहा पन्नत्ता तं जहा- कालवासी नाममेगे नो अकालवासी, अकालवासी नाममेगे नो कालवासी-४। एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- कालवासी नाममेगे नो अकालवासी-४ । चत्तारि मेहा पन्नत्ता तं जहा- खेत्तवासी नाममेगे नो अखेत्तवासी, अखेत्तवासी नाममेगे नो खेत्तवासी-४ | एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- खेत्तवासी नाममेगे नो अखेत्तवासी-४ । चत्तारि मेहा पन्नत्ता तं जहा- जणइत्ता नाममेगे नो निम्मवइत्ता, निम्मवइत्ता नाममेगे नो जणइत्ता-४ | एवामेव चत्तारि अम्मपियरो पन्नत्ता तं० जणइत्ता नाममेगे नो निम्मवइत्ता निम्मवइत्ता-४ । । चत्तारि मेहा पन्नत्ता तं जहा- देसवासी नाममेगे नो सव्ववासी, सव्ववासी नाममेगे नो देसवासी-४ | एवामेव चत्तारि रायाणो पन्नत्ता तं जहा- देसाधिवती नामेगे नो सव्वाधिवती-४ । [३६९] चत्तारि मेहा पन्नत्ता तं जहा- पुक्खलसंवट्टते पज्जुण्णे जीमूते जिम्हे, पुक्खलसंवट्टए णं महामेहे एगेणं वासेणं दसवाससहस्साई भावेति पज्जुण्णे णं महामेहे एगेणं वासेणं दसवाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दसवासाइं भावेति जिम्हे णं महामेहे बहहिं वासेहिं एग वासं भावेति वा न वा भावेति ।। [३७०] चत्तारि करंडगा पन्नत्ता तं जहा- सोवागकरंडए वेसियाकरंडए गाहावतिकरंडए रायकरंडए; एवामेव चत्तारि आयरिया पन्नत्ता तं जहा- सोवागकरेंडगसमाणे वेसियाकरंडगसमाणे गाहावतिकरंडगसमामे रायकरंडगसमाणे । [मुनि दीपरत्नसागर संशोधित:] [69] [३-ठाण] Page #71 -------------------------------------------------------------------------- ________________ [३७१] चत्तारि रुक्खा पन्नत्ता तं जहा- साले नाममेगे सालपरियाए साले नाममेगे एरंडपरियाए एरंडे नाममेगे सालपरियाए एरंडे नाममेगे एरंडपरियाए; एवामेव चत्तारि आयरिया पन्नत्ता तं जहा- साले नाममेगे सालपरियाए साले नाममेगे एरंडपरियाए-४ । चत्तारि रुक्खा पन्नत्ता तं जहा- साले नाममेगे सालपरिवारे, साले नाममेगे एरंडपरिवारे-४ | एवामेव चत्तारि आयरिया पन्नत्ता तं जहा- साले नामेगे सालपरिवारे साले नाममेगे एरंडपरिवारे एरंडे-४ [३७२] सालदुममज्झयारे जह साले नाम होइ दुमराया । इय सुंदर आयरिए सुंदर सीसे मुणेयव्वे ।। [३७३] एरंडमज्झयारे जह साले नाम होइ दुमराया । ठाणं-४, उद्देसो-४ ___ इय सुंदरआयरिए मंगुलसीसे मुणेयव्वे ।। [३७४] सालदुममज्झयारे एरंडे नाम होइ दुमराया । ___ इय मंगुलआयरिए सुंदरीसीसे मुणेयव्वे ।। [३७५] एरंडमज्झयारे एरंडे नाम होइ दुमराया । ___ इय मंगुलआयरिए मंगुलसीसे मुणेयव्वे ।। [३७६] चत्तारि मच्छा पन्नत्ता तं जहा- अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, एवमेव चत्तारि भिक्खागा पन्नत्ता तं जहा- अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी | चत्तारि गोला पन्नत्ता तं जहा- मधसित्थगोले जउगोले दारुगोले मट्टियागोले एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- मधुसित्थगोलसमाणे-४ । चत्तारि गोला पन्नत्ता तं जहा- अयगोले तउगोले तंबगोले सीयगोले, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- अयगोलसमाणे जाव सीसगोलसमाणे । चत्तारि गोला पन्नत्ता तं जहा- हिरण्णगोले सवण्णगोले रयणगोले वयरगोले, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- हिरण्णगोलसमाणे जाव वयरगोलसमाणे । चत्तारि पत्ता पननत्ता तं जहा- असिपत्ते करपत्ते खुरपत्ते कलंबचीरियापत्ते एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- असिपत्तसमाणे जाव कलंबचीरियापत्तसमाणे । चत्तारि कडा पन्नत्ता तं जहा- संबकडे विदलकडे चम्मकडे कंबलकडे, एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- संबकडसमाणे जाव कंबलकडसमाणे । [३७७] चउव्विहा चउप्पया पन्नत्ता तं जहा- एगखुरा दुखुरा गंडीपदा सणप्फया । चउव्विहा पक्खी पन्नत्ता तं जहा- चम्मपक्खी लोमपक्खी समग्गपक्खी विततपक्खी । चउव्विहा खुड्डपाणा पन्नत्ता तं जहा- बेइंदिया तेइंदिया चरिंदिया संमच्छिमपंचिंदियतिरिक्खजोणिया । [३७८] चत्तारि पक्खी पन्नत्ता तं जहा- निवतित्ता नाममेगे नो परिवइत्ता परिवइत्ता नाममेगे नो निवतित्ता एगे निवतित्तावि परिवइत्तावि एगे नो निवतित्ता नो परिवइत्ता; एवामेव चत्तारि भिक्खागा पन्नत्ता तं जहा- निवतित्ता नाममेगे नो परिवइत्ता परिवइत्ता नाममेगे नो निवतित्ता-४ । [मुनि दीपरत्नसागर संशोधित:] [70] [३-ठाण] Page #72 -------------------------------------------------------------------------- ________________ [३७९] चत्तारि परिसजाया पन्नत्ता तं जहा- निक्कटे नाममेगे निक्कटे, निक्कट्ठे नाममेगे अनिक्कटे, अनिक्कटे नाममेगे निक्कटे, अनिक्कटे नाममेगे अनिक्कट्टे | चत्तारि परिसजाया पन्नत्ता तं जहा- निक्कट्टे नाममेगे निक्कट्ठप्पा निक्कटे नाममेगे अनिक्कट्ठप्पा अणिक्कढे नाममेगे निक्कट्टप्पा अनिक्कढे नाममेगे अनिक्कट्ठप्पा | चत्तारि पुरिसजाया पन्नत्ता तं जहा- बुहे नाममेगे बुहे बुहे नाममेगे अबुहे अबुहे-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- बुधे नाममेगे बुधहियए बुधे नाममेगे अबुधहियए अबुधे नाममेगे बुधहियए अबुधे नाममेगे अबुधहियए । चत्तारि पुरिसजाया पन्नत्ता तं जहा- आयाणुकंपए नाममेगे नो पराणुकंपए पराणुकंपए नाममेगे नो आयाणुकंपए-४ । __[३८०] चउव्विहे संवासे पण्णत्ते तं जहा- दिव्वे आसुरे रक्खसे माणुसे; ठाणं-४, उद्देसो-४ चउविहे संवासे पननत्ते तं जहा- देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे देवीए सद्धिं संवासं गच्छति, असुरे नाममेगे असुरीए सद्धि संवासं गच्छति । चउव्विहे संवासे पण्णत्ते तं जहा- देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति, रक्खसे ममेगे रक्खसीए सद्धिं संवासं गच्छति ।। चउव्विधे संवासे पण्णत्ते तं जहा- देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति, मणुस्से नामेगे देवीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति । चउव्विधे संवासे पण्णत्ते तं जहा- अरे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे असुरीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति । चउव्विधे संवासे पण्णत्ते तं जहा- अरे नाममेगे असीए सद्धिं संवासं गच्छति, असरे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे असुरीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति । चउव्विधे संवासे पण्णत्ते तं जहा- रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे मणुस्सीए सद्धिं संवासं गच्छतिं, मणुस्से नाममेगे रक्खसीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति । [३८१] चउव्विहे अवद्धंसे पण्णत्ते तं जहा- आसुरे आभिओगे संमोहे देविकिब्बिसे चउहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पगरेंति तं जहा- कोवसीलताए पाडसीलताए संसत्ततवोक्कमेणं निमित्ताजीवयाए । चउहिं ठाणेहिं जीवा आभिओगत्ताए कम्मं पगरेंति तं जहा- अत्तक्कमोसेणं परपरिवाएणं भूति-कम्मेणं कोउयकरणेणं | [मुनि दीपरत्नसागर संशोधित:] [71] [३-ठाण] Page #73 -------------------------------------------------------------------------- ________________ चउहिं ठाणेहिं जीवा सम्मोहत्ताए कम्मं पगरेंति तं जहा- उम्मग्गदेसणाए मग्गंत-राणं कामासंपओगेणं भिज्जानियाणकरणेणं । चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताए कम्मं पगरेंति तं जहा- अरहंताणं अवण्णं वदमाणे अरहंतपन्नत्तस्स धम्मस्स अवण्णं वदमाणे आयरियउवज्झायाणमवण्णं वदमाणे चाउवण्णस्स संधस्स अवण्णं वदमाणे । [३८२] चउव्विहा पव्वज्जा पन्नत्ता तं जहा - इहलोगपडिबद्धा परलोगपडिबद्धा दुहतोलोगपडिबद्धा अप्पडिबद्धा; चउव्विहा पव्वज्जा पन्नत्ता तं जहा - पुरओपडिबद्दा मग्गओ पडिबद्धा दुहतोपडिबद्धा अप्पडिबद्धा । चउव्विहा पव्वज्जा पन्नत्ता तं जहा- ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगइपव्वज्जा । चउव्विहा पव्वज्जा पन्नत्ता तं जहा- तुयावइत्ता पुयावइत्ता बुआवइत्ता परिपुयावइत्ता चव्विहा ठाणं-४, उद्देसो-४ पव्वज्जा पन्नत्ता तं जहा- नडखड्या भडखड्या सोहखइया सियालखइया । चउव्विहा किसी पन्नत्ता तं जहा- वाविया परिवाविया निंदिता परिनिंदिता एवामेव चउव्विहा पव्वज्जा पन्नत्ता तं जहा- वाविता परिवाविता निंदिता परिनिंदिता । चउव्विहा पव्वज्जा पन्नत्ता तं जहा- धण्णपुंजितसमाणा धण्णविरल्लितसमाणा धण्णविक्खित्तसमाणा धण्णसंकट्टितसमाणा । [३८३] चत्तारि सन्नाओ प० तं० आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना । चउहिं ठाणेहिं आहारसण्णा समुप्पज्जति तं जहा- ओमकोट्ठाताए, छुहावेयणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोवओगेणं । चउहिं ठाणेहिं भयसन्ना समुप्पज्जति तं जहा - हीणसत्तत्ताए, भयवेयणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोवगेणं । चउहिं ठाणेहिं मेहुणसन्ना समुप्पज्जति तं जहा- चित्तमंससोणिययाए, मोहणिज्जस्स कम्मस्स उदणं, मतीए, तदट्ठोवओगेणं । चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जति तं जहा- अविमुत्तयाए, लोभवेयणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोवओगेणं । [३८४] चउव्विहा कामा प० तं० - सिंगारा कलुणा बीभच्छा रोद्दा; सिंगारा कामा देवाणं, कणा कामा मणुयाणं, बीभच्छा कामा तिरिक्खजोणियाणं, रोद्दा कामा नेरइयाणं । [३८५] चत्तारि उदगा प० तं०- उत्ताणे नाममेगे उत्ताणोदए, उत्ताणे नाममेगे गंभीरोदए, गंभीरे नाममेगे उत्ताणोदए, गंभीरे नाममेगे गंभीरोदए; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहाउत्ताणे नाममेगे उत्ताणहिदए उत्ताणे नाममेगे गंभीरहिदए गंभीरे नाममेगे उत्तारणहिदए गंभीरे नामगे गंभीरहिदए । [ मुनि दीपरत्नसागर संशोधितः ] [72] [ ३-ठाणं] Page #74 -------------------------------------------------------------------------- ________________ चत्तारि उदगा पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी, उत्ताणे नाममेगे गंभीरोभासी, गंभीरे नाममेगे उत्तानोभासी, गंभीरे नाममेगे गंभीरोभासी; एवामेव चत्तारि परिसजाया पण्णत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोभासी-४ । चत्तारि उदही पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्तानोदही, उत्ताणे नाममेगे गंभीरोदही४ । एवामेव चत्तारी परिसजाया पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणहियए-४ । चत्तारि उदही पन्नत्ता तं जहा-उत्ताणे नाममेगे उत्ताणोभासी, उत्ताणे नाममेगे गंभीरोभासी-४। एवामेव चत्तारि परिसजाया पन्नत्ता तं जहा- उत्ताणे नाममेगे उत्ताणोभासी-४ ।। [३८६] चत्तारि तरगा पन्नत्ता तं जहा- समुई तरामीतेगे समुदं तरति, समुदं तरामीतेगे गोप्पयं तरति गोप्पयं तरामीतेगे-४ । चत्तारि तरगा पन्नत्ता तं जहा- समुद्दे तरेत्ता नाममेगे समुद्दे विसीयति, समुदं तरेत्ता नाममेगे गोप्पए विसीयति, गोप्पयं तरेत्ता नाममेगे समुद्दे विसीयति-४ । [३८७] चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णे, पुण्णे नाममेगे तुच्छे, तुच्छे नाममेगे पुण्णे, तुच्छे नाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पन्नत्ता० पुण्णे नाममेगे पुण्णे-४ । __ चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी, तुच्छे नाममेगे पुण्णोभासी, तुच्छे नाममेगे तुच्छोभासी; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहापुण्णे नामठाणं-४, उद्देसो-४ मेगे पुण्णोभासी-४ । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णरूवे पुण्णे नाममेगे तुच्छरूवे-४ । एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- पुण्णे नाममेगे पुण्णरूवे-४ । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णेवि एगे पियट्टे, पुण्णेवि एवे अवदले, तुच्छेवि एगे पियट्टे, तुच्छेवि एगे अवदले; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- पुण्णेवि एगे पियट्टे । चत्तारि कुंभा पन्नत्ता तं जहा- पुण्णेवि एगे विस्संदति, पुण्णेवि एगे नो विस्संदति, तुच्छेवि एगे विस्सदंति, तुच्छेवि एगे नो विस्सदंति; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहापुण्णेवि एगे विस्संदति-४ । चत्तारि कुंभा पन्नत्ता तं जहा- भिण्णे जज्जरिए परिस्साई अपरिस्साई; एवामेव चउव्विहे चरित्ते पण्णत्ते तं जहा- भिण्णे जाव अपरिस्साई । चत्तारि कुंभा पन्नत्ता तं जहा- महुकुंभे नाममेगे महुप्पिहाणे, महुकुंभे नाममेगे विसपिहाणे, विसकुंभे नाममेगे महपिहाणे, विसकुंभे नाममेगे विसपिहाणे; एवामेव चत्तारि पुरिसजाया पन्नत्ता तं जहा- महुकुंभे नाममेगे महुपिहाणे-४ ।। [३८८] हिययमपावमकलसं जीहाऽवि य महरभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे मधुपिहाणे ।। [३८९] हिययमपावमकलुसं जीहाऽवि यं कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे विसपिहाणे ।। [३९०] जं हिययं कलुसमयं जीहाऽवि य मधुरभासिणी निच्चं । PI [मुनि दीपरत्नसागर संशोधित:] [73] [३-ठाण] Page #75 -------------------------------------------------------------------------- ________________ जम्मि पुरिसम्मि विज्जति से विसकुंभे मधुपिहाणे ।। [३९१] जं हिययं कलुसमयं जीहाऽवि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से विसकुंभे विसपिहाणे ।। [३९२] चउव्विहा उवसग्गा पन्नत्ता तं०- दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा, दिव्वा उवसग्गा चउव्विहा पन्नत्ता तं जहा- हासा पाओसा वीमंसा पुढोवेमाता, माणुसा उवसग्गा चउव्विहा पन्नत्ता तं जहा- हासा पाओसा वीमंसा कुसीलपडिसेवणया, तिरिक्खजोणिया उवसग्गा चउव्विहा पन्नत्ता तं जहा- भया पदोसा आहारहे अवच्चेलणसारक्खणया, आयसंचेयणिज्जा उवसग्गा चउव्विहा पन्नत्ता तं जहा- घट्टणता पवडणता थंभणता लेसणता । [३९३] चउव्विहे कम्मे पण्णत्ते तं जहा- सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नामेगे सुभे, असुभे नाममेगे असुभे । चउव्विहे कम्मे प० तं जहा- सुभे नाममेगे सुभविवागे, सुभे नाममेगे असुभविवागे, असुभे नाममेगे सुभविवागे, असुभे नाममेगे असुभविवागे । चउव्विहे कम्मे पण्णत्ते तं जहा- पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे | [३९४] चउवविहे संघे प० तं० जहा- समणा समणीओ सावगा सावियाओ । [३९५] चउव्विहा बुद्धी पन्नत्ता तं जहा- उप्पत्तिया वेणइया कम्मिया परिणामिया । चउव्विहा मई पन्नत्ता तं जहा- उग्गहमती ईहामती अवायमती धारणामती; अहवाठाणं-४, उद्देसो-४ चउव्विहा मती पन्नत्ता तं जहा- अरंजरोदगसमाणा वियरोगदसमाणा सरोदगसमाणा सागरोदगसमाण [३९६] चउव्विहा संसारसमावण्णगा जीवा पन्नत्ता तं जहा- नेरइया तिरिक्खजोणिया मणस्सा देवा चउव्विहा सव्वजीवा पन्नत्ता तं जहा- मणजोगी वइजोगी कायजोगी अजोगी, अहवाचउव्विहा सव्वजीवा पन्नत्ता तं जहा- इत्थिवेयगा पुरिसवेयगा नंपुसकवेयगा अवेयगा, अहवा- चउव्विहा सव्वजीवा पन्नत्ता तं जहा- चक्खुदंसणी अचक्खुदंसणी ओहिंदसणी केवलदंसणी, अहवा- चउव्विहा सव्वजीवा पन्नत्ता तं जहा- संजया असंजया संजया-संजया नोसंजया नोअसंजया । [३९७] चत्तारि परिसजाया पन्नत्ता तं जहा- मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमित्ते नाममेगे अमित्ते; चत्तारि पुरिसजाया पन्नत्ता० मित्ते नाममेगे मित्तरूवे चउभंगो । चत्तारि पुरिसजाया पन्नत्ता तं जहा- मुत्ते नाममेगे मत्ते, मत्ते नाममेगे अमत्ते-४ । चत्तारि पुरिसजाया पन्नत्ता तं जहा- मुत्ते नाममेगे मुत्तरूवे मुत्ते नाममेगे अमुत्तरूवे-४ [३९८] पंचिंदियतिरिक्खजोणिया चउगईया चउआगईया प० तं०- पंचिदियतिरिक्खजोणिए पंचिदियतिरिक्खजोणिएस् उववज्जमाणे नेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहितो वा उववज्जेज्जा, से चेव णं से पंचिदियतिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे नेरइयत्ताए वा जाव देवत्ताए वा उवागच्छेज्जा, मणुस्सा चउगईया चउआगईआ, एवं चेवमणुस्सावि । [मुनि दीपरत्नसागर संशोधित:] [74] [३-ठाणं] Page #76 -------------------------------------------------------------------------- ________________ [३९९] बेंइदिया णं जीवा असमारभमाणस्स चउव्विहे संजमे कज्जति तं० जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खतो अववरोवेत्ता भवति एवं चेव-४, | बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कज्जति तं जहा- जिब्भामयातो सोक्खातो ववरोवित्ता भवति, जिब्भमएणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खातो ववरोवेत्ता भवति । [४००] सम्मद्दिट्ठियाणं नेरइयाणं चत्तारि किरियाओ पन्नत्ताओ तं जहा- आरंभिया पारिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया । सम्मद्दिट्ठियाणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ तं जहा एवं चेव, एवं विगलिंदियवज्जं जाव वेमाणियाणं । [४०१] चउहिं ठाणेहिं संते गुणे नासेज्जा तं जहा- कोहेणं पडिनिवेसेणं अकयण्मुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं असंते गुणे दीवेज्जा तं जहा- अब्भावसत्तियं परच्छंदाणुवत्तियं कज्जउं कतपडिकतेति वा । [४०२] नेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिया तं जहा- कोहेणं माणेणं मायाए लोभेणं एवं जाव वेमाणियाणं, नेरइयाणं चउट्ठाणनिव्वत्तिते सरीरे पण्णत्ते तं जहा- कोहनिव्वत्तिए माणनिव्वत्ति मायानिव्वत्तिए लोभनिव्वत्तिए एवं जाव वेमाणियाणं । [४०३] चत्तारि धम्मदारा पन्नत्ता तं जहा - खंती मुत्ती अज्जवे मद्दवे । ठाणं-४, उद्देसो-४ [४०४] चउहिं ठाणेहिं जीवा नेरइयाउयत्ताए कम्मं पगरेंति तं महारंभताते महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारेणं । चउहिं ठाणेहिं जीवा तिरिक्खजोणिय आउयत्ताए कम्मं पगरेंति तं जहा- माइल्लताए नियडिल्लताए अलियवणेणं कूडतुलकूडमाणेणं । चउहिं ठाणेहिं जीवा मणुस्साउयत्ताए कम्मं पगति तं जहा - पगतिभद्दता पगतिविणीययाए साणुक्कोसयाए अमच्छरिता चउहिं ठाणेहिं जीवा देवाउयत्ता कम्मं पगरेंति तं जहा सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए | [४०५] चउव्विहे वज्जे पण्णत्ते तं जहा- तते वितते घणे झुसिरे; चउव्विहे नट्टे पण्णत्ते तं जहा - अंचिए रिभिए आरभडे भसोले चउव्विहे गेए पण्णत्ते तं जहा- उक्खित्तए पत्तए मंदए रोविंदए, चउव्विहे मल्ले पण्णत्ते तं जहा- गंथिमे वेढिमे पूरिभे संघातिमे; चउव्विहे अलंकारे पण्णत्ते तं जहा- केसालंकारे वत्थालंकारे मल्ललंकारे आभरणालंकारे । चउव्विहे अभिणए पण्णत्ते तं जहा- दिट्ठतिए पाडिसुते सामण्णओविणिवाइयं लोगमज्झा वसिते । [४०६] सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा चडवण्णा पन्नत्ता तं जहा - नीला लोहिता हालिद्दा सुक्किल्ला; [मुनि दीपरत्नसागर संशोधितः ] [75] [३-ठाणं] Page #77 -------------------------------------------------------------------------- ________________ महासुक्क-सहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रयणीओ उड्ढं उच्चत्तेणं पन्नत्ता । [४०७] चत्तारि दगगब्भा पन्नत्ता तं जहा- उस्सा महिया सीता उसिणा चत्तारि दगगब्भा पन्नत्ता तं जहा- हेमगा अब्भसंथडा सीतोसिणा पंचरूविया । [४०८] माहे 3 हेमगा गब्भा फग्गणे अब्भसंथडा । सीतोसिणा उ चित्ते वइसाहे पंचरूविया ।। [४०९] चत्तारि माणुस्सीगब्भा पन्नत्ता तं जहा- इत्थित्ताए पुरिसत्ताए नपुंसगत्ताते बिंबत्ताए । [४१०] अप्पं सुक्कं बहुं ओयं इत्थी तत्थ पजायति । अप्पं ओयं बहं सक्कं परिसो तत्थ जायति ।। [४११] दोण्हंपि रत्तसुक्काणं तुल्लभावे नपुंसओ । इत्थी-ओयसमायोगे बिंब तत्थ पजायति ॥ [४१२] उप्पायपुव्वस्स णं चत्तारि चलवत्थू पन्नत्ता ।। [४१३] चउव्विहे कव्वे पण्णत्ते तं जहा- गज्जे पज्जे कत्थे गेए [४१४] नेरइयाणं चत्तारि समुग्धाता पन्नत्ता तं जहा- वेयणासमुग्धाते कसायसमुग्धाते मारणंतियसमग्घाते वेउव्विसमग्घाते एवं वाउक्कइयाणवि । [४१५] अरहंतो णं अरिहनेमिस्स चत्तारि सया चोद्दसपव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसण्णिवाईणं जिणो जिणाणं इव अवितथं वागरमाणाणं उक्कोसिया चउद्दस पुव्विसंपया हुत्था । [४१६] समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमण्यासुराएपरिसाए ठाणं-४, उद्देसो-४ अपराजियाणं उक्कोसिता वादिसंपया हत्था । [४१७] हेढिल्ला चत्तारि कप्पा अद्धचंदसंठामसंठिया पन्नत्ता तं जहा- सोहम्मे ईसाणे सणंकुमारे माहिंदे, मज्झिला चत्तारि कप्पा पडिपुण्णचंदसंठाणसंठिया पन्नत्ता तं जहा- बंभलोगे लंतए महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता तं जहा- आणते पाणते आरणे अच्चुते । [४१८] चत्तारि समुद्दा पत्तेयरसा प० तं०-लवणोदे वरुणोदे खीरोदे घतोदे । [४१९] चत्तारि आवता पन्नत्ता तं जहा- खरावत्ते उण्णतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पन्नत्ता तं जहा- खरावत्तसमाणे कोहे उण्णतावत्तसमाणे माणे गूढावत्तसमाणा माया आमिसावत्तसमाणे लोभे । खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेंति नेरइएस् उववज्जति उण्णतावत्तसमाणं माणं अण्पविढे जाव नेरइएस् उववजज्ति गूढावत्तसमाणं मायं जाव नेरइएस् उववज्जति आमिसावत्तसमाणं लोभमण्पविढे जीवे कालं करेति नेरइएस् उववज्जति | [४२०] अनुराहनक्खत्ते चउत्तारे पण्णत्ते, पुव्वासाढा एवं चेव । उत्तरासाढा एवं चेव । [मुनि दीपरत्नसागर संशोधित:] [76] [३-ठाण] Page #78 -------------------------------------------------------------------------- ________________ [४२१] जीवाणं चउट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिस् वा चिणंति वा चिणिस्संति वा, नेरइयनिव्वत्तिते तिरिक्खजोणियनिव्वत्तिते मणस्सनिव्वत्तिते देवनिव्वत्तिते एवंउवचिणिस् वा उवचिणंति वा उवचिणिस्संति वा, एवं-चिण-उवचिण-बंध-उदीर-वेय तह निज्जरा चेव । [४२२] चउपदेसिया खंधा अनंता पन्नत्ता, चउपदेसोगाढा पोग्गला अनंता पन्नत्ता, चउसमयद्वितीया पोग्गला अनंता पन्नत्ता, चउगणकालगा पोग्गला अनंता, जाव चगणलक्खा पोग्गला अनंता पन्नत्ता । • चउत्थे ठाणे चइत्थो उद्देसो समत्तो . 0 चउत्थं ठाणं समत्तं 0 • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं ठाणं समत्तं . [] पंचम-ठाणं [] 0 पढमो-उद्देसो 0 [४२३] पंच महव्वया प० तं०- सव्वाओ पाणातिवायाओ वेरमणं, [सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ मेहणाओ वेरमणं], सव्वाओ परिग्गहाओ वेरमणं । ___पंचाणव्वया प० तं०- थूलाओ पाणाइवायाओ वेरमणं, थूलाओ मुसावायाओ वेरमणं, थूलाओ अदिन्नादाणाओ वेरमणं, सदारसंतोसे, इच्छापरिमाणे । [४२४] पंच वण्णा पन्नत्ता तं जहा- किण्हा नीला लोहिता हालिद्दा सक्किल्ला; पंच रसा पन्नत्ता तं जहा- तित्ता कडूया कसाया अंबिला मधुरा, पंच कामगणा पन्नत्ता तं जहा- सद्दा रूवा गंधा रसा फासा, पंचहिं ठाणेहिं जीवा सज्जंति तं जहा- सद्देहिं जाव फासेहि, एवं रज्जंति, मुच्छंति, गिज्झंति, अज्झोववज्जति । पंचहिं ठाणेहिं जीवा विणिघायमावज्जति तं जहा- सद्देहिं जाव फासेहिं, पंच ठाणा अपरिण्णाता जीवाणं अहिताए असभाए अखमाए अनिस्सेस्साए अणाणगामियत्ताए भवंति तं जहा- सद्दा ठाणं-५, उद्देसो-१ जाव फासा, पंच ठाणा सुपरिण्णता जीवाणं हिताए सुभाए जाव आणुगामियत्ताए भवंति, तं जहा- सद्दा जाव फासा, पंच ठाणा अपरिणत्ता जीवाणं दुग्गतिगमणाए भवंति तं जहा- सद्दा जाव फासा, पंच ठाणा सुपरिण्णाता जीवाणं सुग्गतिगमणाए भवंति तं० सद्दा जाव फासा । [४२५] पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति तं जहा- पाणातिवाएणं जाव परिग्गहेणं, पंचहि ठाणेहिं जीवा सोगंति गच्छंति तं जहा- पाणातिवातवेरमणेणं जाव परिग्गह-वेरमणेणं । [४२६] पंच पडिमाओ पन्नत्ताओ तं जहा- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भडुत्तरपडिमा [४२७] पंच थावरकाया पन्नत्ता तं जहा- इंदे थावरकाए बंभे थावरकाए सिप्पे थावरकाए संमती थावरकाए पायावच्चे । थावरकाए पंच थावरकायाधिपती पन्नत्ता तं जहा- इंदे थावरकायाधिपती बंभे थावरकायाधिपती सिप्पे थावरकायाधिपती सम्मती थावरकायाधिपती पायावच्चे थावरकायाधिपती । [मुनि दीपरत्नसागर संशोधित:] [77] [३-ठाण] Page #79 -------------------------------------------------------------------------- ________________ [४२८] पंचहिं ठाणेहिं ओहिदंसणे समप्पज्जिउकामेवि तप्पढमयाए खंभाएज्जा तं जहाअप्पभूतं वा पुढविं पासित्ता तप्पढमयाए खंभाएज्जा कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमयाए खंभाएज्जा, महतिमहालयं वा महोरगसरीरं पासित्ता तप्पढमयाए खंभाएज्जा देवं वा महिइढियं जाव महासोक्खं पासित्ता तप्पढमयाए खंभाएज्जा रेस् वा पोराणाई उरालाई महतिमहालयाई महानिहाणाई पहीणसामियाणइं पहीणसेउयाइं पहीणगत्तागाराइं उच्छिण्णसामियाई उच्छिण्णसेउयाई उच्छिण्णगत्तागाराई जाई इमाई गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सण्णिवेसेसु सिंघाडग-तिग-चउक्कचच्चर-चउम्मुह-महापह-पहेसु नगर-निद्धमणेसु सुसाण-सुण्णागारा-गिरिकंदर-संति-सेलोवट्ठावण-भवण-गिहेसु संणिक्खित्ताइ चिट्ठति ताई वा पासित्ता तप्पढमताए खंभाएज्जा, इच्चेतेहिं पंचहिं ठाणेहिं ओहि- दंसणे समप्पजिउकामे तप्पढमययाए खंभाएज्जा । पंचहिं ठाणेहिं केवलवरनाणंदसणे समप्पजिउकामे तप्पढमयाए नो खंभाएज्जा तं जहाअप्पभूतं वा पढविं पासित्ता तप्पढमयाए नो खंभाएज्जा, सेसं तहेव जाव- भवणगिहेस् सण्णिक्खित्ताई चिटुंति ताई वा पासित्ता तप्पढमयाए नो खंभाएज्जा; इच्चेतेहिं पंचहिं ठाणेहिं केवलनाणदंसणे समुप्पज्जिउकामे तप्पढमयाए नो खंभाएज्जा । [४२९] नेरइयाणं सरीरगा पंचवण्णा पंचरसा पन्नत्ता तं जहा- किण्हा जाव सुक्किल्ला, तित्ता जाव मधुरा; एवं-निरंतरं जाव वेमाणियाणं पंच सरीरगा पन्नत्ता तं जहा- ओरालिए वेउव्विए आहारए तेयए कम्मए ओरालियसरीरे पंच-वण्णे पंचरसे पण्णत्ते तं जहा- किण्हे जाव सक्किल्ले, तित्ते जाव महरे एवं जाव कम्मगसरीरे । सव्वेवि णं बादरबोंदिधरा कलेवरा पंचवण्णा पंचरसा दुगंधा अट्ठफासा [४३०] पंचहिं ठाणेहिं परिम-पच्छिमगाणं जिणाणं दुग्गमं भवति तं जहा- दुआइक्खं दुविभज्जं दुपस्सं दुतितिक्खं दुरणुचरं । पंचहिं ठाणेहिं मज्झिमगाणं जिणाणं सुग्गमं भवति तं जहासुआइक्खं सुविभज्जं सुपस्सं सुतितिक्खं सुरणुचरं । पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं निच्चं वण्णिताइं निच्चं कित्तिताई निच्चं बुइयाई निच्चं पसत्थाई निच्चमब्भणन्नाताई भवंति तं जहा- खंती मत्ती अज्जवे मद्दवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्भणण्णाताई भवंति, तं जहा- सच्चे संजमे तवे चियाए बंभचेरवासे, ठाणं-५, उद्देसो-१ पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं जाव अब्भणण्णाताई भवंति, तं जहाउक्खित्तचरए निक्खित्तचरए अंतचरए पंतचरए लूहचरए, पंच ठाणाई समणेणं भगवता जाव अब्भणुण्णाताई भवंति तं जहा- अण्णातचरए अण्णइलायचरए मोणचरए संसट्ठकप्पिए तज्जातसंसट्ठकप्पिए, पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- उवणिहिए सुद्धसणिए संखादत्तिए दिट्ठालाभिए पुट्ठलाभिए । पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- आयंबिलिए निव्विइए परिमढिए परिमितपिंडवातिए भिण्णपिंडवातिए, [मुनि दीपरत्नसागर संशोधित:] [78] [३-ठाण] Page #80 -------------------------------------------------------------------------- ________________ पंच ठाणाइं समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- अरसजीवी विसरजीवी अंतजीवी पंतजीवी लूहजीवी, पंच ठाणाई समणेणं भगवता जाव अब्भणण्णाताई भवंति तं जहा- ठाणातिए उक्कुडुआसणिए पडिमट्ठाई वीरासणिए नेसज्जिए, पंच ठाणाइं समणेणं भगवता जाव अब्भणुण्णाताई भवंति तं जहा- दंडायतिए लगंडसाई आतावए अवाउडए अकुंडयए | [४३१] पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं जहा अगिलाए आयरियवेयावच्चं करेमाणे, अगिलाए उवज्झायवेयावच्चं करेमाणे, अगिलाए थेरवेयावच्चं करेमाणे, अगिलाए तवस्सिवेयावच्चं करेमाणे, अगिलाए गिलाणवेयावच्चं करेमाणे, पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवंति तं जहा- अगिलाए सेहवेयावच्चं करेमाणे, अगिलाए कलवेयावच्चं करेमाणे, अगिलाए गणवेयावच्चं करेमाणे, अगिलाए संघवेयावच्चं करेमाणे, अगिलाए साहम्मियवेयावच्चं करेमाणे । [४३२] पंचहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोइयं विसंभोइयं करेमाणे नातिक्कमति, तं जहा- सकिरियट्ठाणं पडिसेवित्ता भवति, पडिसेवित्ता नो आलोएड्, आलोइत्ता नो पट्ठवेति, पट्ठवेत्ता नो निव्विसति, जाइं इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय-अतियंचिय पडिसेवेति से हंदऽहं पडिसेवामि किं मं थेरा करेस्संति ? पंचहिं ठाणेहिं समणे निग्गंथे साहम्मियं पारंचित्तं करेमाणे नातिक्कमति, तं जहा- कुले वसति कुलस्स भेदाए अब्भुट्टित्ता भवति, गणे वसति गणस्स भेदाए अब्भुढेत्ता भवति, हिंसप्पेहि, छिद्दप्पेही, अभिक्खणं अभिक्खणं पसिणायतणाइं पउंजित्ता भवति । [४३३] आयरियउवज्झायस्स णं गणंसि पंचा वग्गहट्ठाणा प० तं० - आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति, आयरियउवज्झाए णं गणंसि आधारातिणियाए कितिकम्मं नो सम्म पउंजित्ता भवति, आयरियउवज्झाए णं गणंसि से सत्तपज्जवजाते धारेति ते काले सम्ममणुप्पवाइत्ता भवति, आयरियउवज्झाए णं गणंसि गिलाणसेहवेयावच्चं नो सम्ममब्भुद्वित्ता भवति, आयरियउवज्झाए णं गणंसि अणापच्छियचारी यावि हवड़ नो आपच्छियचारी । ठाणं-५, उद्देसो-१ आयरियउवज्झायस्स णं गणंसि पंचावुग्गहढाणा पन्नत्ता तं जहा- आयरियउवज्झाए णं गणंसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं आधारतिणिताए सम्मं किइकम्मं पउंजित्ता भवति आयरियउवज्झाए णं गणंसि से सुत्तपज्जवजाते धारेति ते काले-काले सम्म अणुपवाइत्ता भवति आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चं सम्म अब्भुट्टित्ता भवति, आयरियउवज्झाए गणंसि आपुच्छियचारी यावि भवति नो अणापुच्छियचारी । [४३४] पंच निसिज्जाओ प० उक्कुडुया गोदोहिया समपायपुत्ता पलियंका अद्धपलियंका | पंच अज्जवट्ठाणा प० तं०- साधुअज्जवं साधुमद्दवं साधुलाघवं साधुखंति साधुमुत्ती । [४३५] पंचविहा जोइसिया पण्णत्ता तं जहा- चंदा सूरा गहा नक्खत्ता ताराओ | [मुनि दीपरत्नसागर संशोधित:] [79] [३-ठाण] Page #81 -------------------------------------------------------------------------- ________________ N पंचविहा देवा प० तं० भवियदव्वदेवा नरदेवा धम्मदेवा देवातिदेवा भावदेवा । [४३६] पंचविहा परियारणा पन्नत्ता तं जहा- कायपरियारणा फासपरियारणा रूवपरियारणा सद्दपरियारणा मणपरियाणा | [४३७] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो पंच अग्गमहिसीओ पन्नत्ताओ तं जहाकाली राती रयणी विज्जू मेहा | बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो पंच अग्गमहिसीओ पन्नत्ताओ तं जहा- सुभा निसुंभा रंभा निरंभा मदना । [४३८] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो पंच संगामिया अनिया पंच संगामिया अनियाधिवती पन्नत्ता तं जहा- पायत्ताणिए पीढाणिए कंजराणिए महिसाणिए रहाणिए, मे पायत्तानियाधिवती सोदामे आसराया पीढणियाधिवती कंथ हति कुंजराणियाधिवती लोहितक्खे महिसाणियाधिवती किण्णरे रधाणियाधिवती ।। बलिस्स णं वइरोणिंदस्स वइरोयणरण्णो पंच संगामियाणिया पंच संगामियाणियाधिवती पन्नत्ता तं जहा- पायत्ताणिए जाव रधाणिए, महढुमे पायत्ताणियाधिवती महासोदामे आसराया पीढाणियाधिवती मालंकारे हत्थिराया कंजराणियाधिपती महालोहिअक्खे महिसाणि याधिपती कंपरिसे रधाणियाधिपती । धरणस्स णं न गकुमारिंदस्स नागकुमाररण्णो पंच संगामिया अनिया पंच संगामियामियाधिपती पन्नत्ता तं जहा- पायत्ताणिया जाव रहाणिए । भद्दसेणे पायत्ताणियाधिपती जसोधरे आसराया पीढाणियाधिपती सुदंसणे हत्थिराया कंजराणियाधिपती नीलकंठे महिसाणियाधिपती आनंदे रहाणियाहिवई। भूयाणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो पंच संगामियाणिया पंच संगामियाणियाहिवई पन्नत्ता तं जहा- पायत्ताणिए जाव रहाणिए दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढाणियाहि-वई सुविक्कमे हत्थिराया कुंजराणियाहिवई सेयकंठे महिसाणियाहिवई नंदुत्तरे रहामियाहिवई । वेणुदेवस्स णं सुवण्णिंदस्स सुवण्णकुमाररण्णो पंच संगामियाणिया पंच संगामियाणियाहिपती पन्नत्ता तं जहा- पायत्ताणिए एवं जधा धरणस्स तधा वेणुदेवस्सवि वेणुदालियस्स जहा भूताणंदस्स, जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स जधा भूताणंदस्स तधा सव्वेसिं ठाणं-५, उद्देसो-१ उत्तरिल्लाणं जाव महाघोसस्स । सक्कस्स णं देविंदस्स देवरण्णो पंच संगामिया अणिया पंच संगामियाणियाधिवती पन्नत्ता तं जहा- पायत्ताणिए उसभाणिए, हरिणेगमेसी पायत्ताणियाधिवती वाऊ आसराया पीढाणियाधिवती एरावणे हत्थिराया कुंजराणियाधिपती दामड्ढी उसभाणियाधिपती माढरे रघाणियाधिपती । ईसाणस्स णं देविंदस्स देवरण्णो पंच संगामिया अणिया जाव पायत्ताणिए पीढाणिए कंजराणिए उसभाणिए रघाणिए, लहपरक्कमे पायत्ताणियाधिवती महावाऊ आसराया पीढाणियाहिवती पुप्फदंते हत्थिराया कुंजराणियाहिवती महादामड्ढी उसभाणियाहिवती महामाढरे रधाणियाहिवती जधा [मुनि दीपरत्नसागर संशोधित:] [80] [३-ठाण] Page #82 -------------------------------------------------------------------------- ________________ सक्कस्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । [४३९] सक्कस्स णं देविंदस्स देवरण्णो अब्भंतरपरिसाए देवाणं पंच पलिओवमाइं ठिती पन्नत्ता ईसाणस्स णं देविंदस्स देवरण्णो अब्भंतरपरिसाए देवीणं पंच पलिओवमाइं ठिती पन्नत्ता । [४४०] पंचविहा पडिहा पन्नत्ता तं जहा- गतिपडिहा ठितिपडिहा बंधणपडिहा भोगपडिहा बल-वीरिय-पुरिसयार-परक्कमपडिहा । [४४१] पंचविधे अजीवे प० तं० जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे । [४४२] पंच रायककुधा पतं०- खग्गं छत्तं उप्फेसं पाणहाओ वालवीअणी । [४४३] पंचहिं ठाणेहिं छउमत्थे णं उदिण्णे परिस्सहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा, तं जहा (१) उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोडेति वा निब्भंछेति वा बंधेति वा रूभति वा छविच्छेदं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमच्छिंदति वा विच्छिंदति वा भिदति वा अवहरति वा, (२) जक्खाइट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा, (३) ममं च णं तब्भव-वेयणिज्जे कम्मे उतिण्णे भवति, तेण में एस पुरिसे अक्कोसति वा जाव अवहरति वा, (४) ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधियासमाणस्स किं मण्णे कज्जति ? एगंतसो मे पावे कम्मे कज्जति, (५) ममं च णं सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मण्णे कज्जति ? एगंतसो मे निज्जरा कज्जति, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिण्णे परिसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिण्णे परिसहोवसग्गे सम्मं सहेज्जा जाव तहेव जाव अवहरति वा, अहियासेज्जा, तं जहा (१) खित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसति वा (२) दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा । (३) जक्खाइट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा । ठाणं-५, उद्देसो- १ (४) ममं च णं तब्भववेयणिज्जे कम्मे उदिण्णे भवति तेण मे एस पुरिसे जाव अवहरति (५) ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अ छउमत्था समणा निग्गंथा उदिण्णे-उदिण्णे परीसहोव सग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिण्णे परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । [४४४] पंच हेऊ पन्नत्ता तं जहा- हेउं न जाणति, हेउ न पासति, हेउ न बुज्झति, उ नाभिगच्छति, हे अन्नाणमरणं मरति | पंच हेऊ पन्नत्ता तं जहा- हेउणा न जाणति जाव हेउणा अन्नाणमरणं मरति| [81] वा | [ मुनि दीपरत्नसागर संशोधितः ] [३-ठाणं ] Page #83 -------------------------------------------------------------------------- ________________ पंच हेऊ पन्नत्ता तं जहा- हे जाणइ जाव हेउं छउमत्थमरणं मरति| पंच हेऊ पन्नत्ता तं जहा- हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ । पंच अहेऊ पन्नत्ता तं जहा- अहे न जाणति जाव अहेउं छउमत्थमरणं मरति| पंच अहेऊ पन्नत्ता तं जहा- अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति| पंच अहेऊ पन्नत्ता तं जहा- अहेउं जाणति जाव अहेउं केवलिमरणं मरति| पंच अहेऊ पन्नत्ता तं जहा- अहेउणा जाणति जाव अहेउणा केवलिमरणं मरति । केवलिस्स णं पंच अनुत्तरा पन्नत्ता तं जहा- अनुत्तरे नाणे अनुत्तरे दंसणे अनुत्तरे चरित्ते अनुत्तरे वीरिए । [४४५] पउमप्पहे णं अरहा पंचचित्ते हत्था, तं जहा- चित्ताहिं चुत्ते चइत्ता गब्भं वक्कंते चित्ताहिं जाते चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए चित्ताहिं अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपण्णे केवलवरनाणदंसणे समप्पण्णे चित्ताहिं परिणिव्वते, पुप्फदंते णं अरहा पंचमूले हत्था तं जहा- मुलेणं चते चइत्ता गब्भं वक्कंते । [४४६] पउमप्पभस्स चित्ता मूले पुण होइ पुप्फदंतस्स । पुव्वाइं आसाढा सीयलस्सुत्तर विमलस्स भद्दवता ।। [४४७] रेवतिति अनंतजिणो पूसो धम्मस्स संतिणो भरणी । कुंथुस्स कत्तियाओ अरस्स तह रेवतीतो य ।। [४४८]मुनिसुव्वयस्स सवणो आसिणि नमिणो य नेमिणो चित्ता। पासस्स विसाहाओ पंच य हत्थत्तरे वीरो ।। [४४९] समणे भगवं महावीरे पंचहत्थुत्तरे होत्था तं जहा- हत्थुत्तराहिं चुते चइत्ता गब्भं वक्कंते हत्थुत्तराहिं गब्भाओ गब्भं साहरिते हत्थुत्तराहिं जाते हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए हत्थुत्तराहिं अनंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे । • पंचमे ठाणे पढमो उद्देसो समत्तो . 0बीओ-उद्देसो 0 [४५०] नो कप्पड़ निग्गंथाणं वा निग्गंथीण वा इमाओ उद्दिवाओ गणियाओ वियं जियाओ पंच महण्णवाओ महानदीओ अंतो मासस्स दुक्खत्तो वा तिक्त्तो वा उत्तरित्तए वा संतरित्तए वा तं० गंगा ठाणं-५, उद्देसो-२ जउणा सरऊ एरावती मही । पंचहिं ठाणेहिं कप्पति तं जहा- भयंसि वा भिक्खंसि वा पव्वहेज्ज वा णं कोई दओघंसि वा एज्जमाणंसि महता वा अणारिएस् । [४५१] नो कप्पइ निग्गंथाण वा निग्गंथीण वा पढमपाउसंसि गामाणगामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पड़ तं जहा- भयंसि वा ब्भिक्खंसि वा जाव महता वा अणारिएहिं । [मुनि दीपरत्नसागर संशोधित:] [82] [३-ठाण] Page #84 -------------------------------------------------------------------------- ________________ वासावासं पज्जोसविताणं नो कप्पइ निग्गंथाण वा निग्गंथीणं वा गामाणगामं दुइज्जित्तए, पंचहिं ठाणेहिं कप्पड़ तं जहा- नाणट्ठयाए दंसणट्ठायाए चरित्तद्वयाए आयरिय-उवज्झाया वा से वीसंभेज्जा आयरिय-उवज्झायाण वा बहिता वेआवच्चं करणयाए । [४५२] पंच अणुग्घातिया पन्नत्ता तं जहा- हत्थकम्मं करेमाणे मेहणं पडिसेवेमाणे रातीभोयणं भुजेमाणे सागारियपिंडं भुजेमाणे रायपिंडं भुजेमाणे । [४५३] पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तं जहा- नगरे सिया सव्वतो समंता गुत्ते गुत्तदुवारे बहवे समणमाहणा नो संचाएंति भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा तेसिं विण्णवणट्ठयाए रायतेउरमणुपविसेज्जा, पाडिहारियं वा पीढ-फलगसेज्जा-संथारग पच्चप्पिणमाणे रायंतेउरमणुपविसेज्जा, हयस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउर-मणपविसेज्जा, परो व णं सहसा वा बलसा वा वाहाए गहाय रायंतेउरमणपवेसेज्जा, बहिता व णं आरा-मगयं वा उज्जाणगयं वा रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ता णं सण्णिवेसिज्जा । इच्चेतेहिं पंचहिं ठाणेहि समणे निग्गंथे रायंतेउरमणुपविसमाणे नातिक्कमइ ।। [४५४] पंचहिं ठाणेहिं इत्थी परिसेण सद्धिं असंवसमाणीवि गब्भं धरेज्जा तं जहा- इत्थी दुव्वियडा दुण्णिसण्णा सुक्कपोग्गले अधिद्विज्जा, सक्कपोग्गलसंसिढे व से वत्थे अंतो जोणीए अणुपवेसेज्जा, सई वा से सुक्कपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेणं वा से आयममाणीए सुक्कपोग्गला अणुपवेसेज्जा इच्चेतेहिं पंचहिं ठाणेहिं धरेज्जा | पंचहिं ठाणेहिं इत्थी परिसेणं सद्धिं संवसमाणीवि गब्भं नो धरेज्जा, तं जहा- अप्पत्तजोव्वणा अतिकंतजोव्वणा जातिवंझा गेलण्णपट्ठा दोमणंसिया, इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा । पंचहिं ठाणेहिं इत्थी परिसेणं सद्धिं संवसमाणीवि नो गब्भं धरेज्जा, तं जहा- निच्चोउया अणोउया वावण्णसोया वाविद्धसोया अणंगपडिसेवणी, इच्चेतेहिं पंचहिं ठाणेहिं परिसेण सद्धिं संवसमाणीवि गब्भं नो धरेज्जा । पंचहिं ठाणेहिं इत्थी परिसेणं सद्धिं संवसमाणीवि गब्भं नो धरेज्जा तं जहा उउंमि नो निगामपडिसेविणी यावि भवति, समागता वा से सक्कपोग्गला पडिविद्धंसंति, उदिण्णे वा से पित्तसोणिते, पुरा वा देवकम्मणा, पुत्तफले वा नो निविढे भवति, इच्चेतेहिं पंचहिं जाव नो धरेज्जा । [४५५] पंचहिं ठाणेहिं निग्गंथा निग्गंथीओ य एगतओ ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणा नातिक्कमंति, तं जहा- अत्थेगइया निग्गंथा य निग्गंथीओ य एगं महं अगामियं छिण्णावायं दीहमद्धपडिविमणपविट्ठा तत्थेगयतो ठाणं वा सेज्जं वा निग्गंथीओ वा चेतेमाणा नातिक्कमंति, अत्थेगइया निग्गंथा य निग्गंथीओ य गामंसि वा नगरंसि वा जाव रायहाणिंसि वा वासं उवागता एगतिया ठाणं-५, उद्देसो-२ जत्थ उवस्सयं लभंति एगतिया नो लभंति तत्थेगतो ठाणं वा जाव नातिक्कमंति, अत्थेगइया निग्गंथा य निग्गंथीओ य नागकुमारवासंसि वा० वासं उवागता तत्थेगओ जाव नातिक्कमंति आमोसगा दीसंति ते इच्छंति निग्गंथीओ चीवरपडियाए पडिगाहित्तए तत्थेगओ ठाणं वा जाव नातिक्कमंति, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहणपडियाए पडिगाहित्तए तत्थेगओ ठाणं वा जाव नातिक्कमंति, इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिक्कमति | [मुनि दीपरत्नसागर संशोधित:] [83] [३-ठाण] Page #85 -------------------------------------------------------------------------- ________________ पंचहिं ठाणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नातिक्कमति, तं जहा- खित्तचित्ते समणे निग्गंथे निग्गंथेहिमविज्जमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नातिक्कमति एवं एतेणं गमएणं जक्खाइटे, उम्मापयत्ते, निग्गंथीपव्वाइयए समणे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नातिक्कमति । [४५६] पंच आसवदारा पन्नत्ता त जहा- मिच्छत्तं अविरती पमादो कसाया जोगा । पंच संवरदारा पन्नत्ता तं जहा- समत्तं विरती अपमादो अकसाइत्तं अजोगित्तं । पंच दंडा पण्णत्ता तं जहा- अट्ठादंडे अणहादंडे हिंसादंडे अकस्मादंडे दिट्ठीविप्परियासियादंडे । [४५७] मिच्छादिट्ठियाणं पंच किरियाओ पन्नत्ताओ तं जहा- आरंभिया पारिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया मिच्छादंसणवत्तिया, मिच्छादिट्ठियाणं नेरइयाणं पंच किरियाओ पन्नत्ताओ तं जहा- आरंभिया जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरंतरं जाव मिच्छद्दिट्ठियाणं वेमाणियाणं नवरं विगलिंदिया मिच्छद्दिट्ठी न भण्णंति, सेसं तहेव । पंच किरियाओ पन्नत्ताओ तं जहा- काइया आहिगरणिया पाओसिया पारितावणिया पाणातिवातकिरिया, नेरइयाणं पंच एवं चेव एवं निरंतरं जाव वेमाणियाणं । पंच किरियाओ पन्नत्ताओ तं जहा- आरंभिया जाव मिच्छादसणवत्तिया, नेरइयाणं पंच किरिया निरंतरं जाव वेमाणियाणं । पंच किरियाओ पन्नत्ताओ तं जहा- दिट्ठिया पुढ़िया पाडुच्चिया सामंतोवणिवाइया साहत्थिया, एवं नेरइयाणं जाव वेमाणियाणं । पंच किरियाओ पन्नत्ताओ तं जहा- नेसत्थिया आणवणिया वेयारणिया अणाभोगवत्तिया अणवकंखवत्तिया, एवं जाव वेमाणियाणं । पंच किरियाओ पण्णत्तओ तं जहा- पेज्जवत्तिया दोसवत्तिया पओगकिरिया समुदाणकिरिया ईरियावहिया, एवं-मणुस्साणवि सेसाणं नत्यिं । [४५८] पंचविहा परिण्णा पन्नत्ता तं जहा- उवहिपरिण्णा उदस्सयपरिण्णा कसायपरिण्णा, जोगपरिण्णा भत्तपाणपरिण्णा । ४५९] पंचविहे ववहारे पण्णत्ते तं जहा- आगमे सत्ते आणा धारणा जीते, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा नो से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुतेणं ववह पट्ठवेज्जा नो से तत्थ सुते सिया एवं जाव जहा से तत्थ जीते सिया जीतेणं ववहार पट्ठवेज्जा, इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा-आगमेणं जाव जीतेणं, जधा-जधा से तत्थ आगमे जाव जीते तधातधा ठाणं-५, उद्देसो-२ ववहारं पट्ठवेज्जा । से किमाह भंते! आगम-बलिया समणा निग्गंथा ? इच्चेतं पंचविधं ववहारं जया-जया जहिंजहिं तया-तया तहिं-तहिं अनिस्सितोवस्सितं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराधए भवति । ___ [४६०] संजयमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता तं जहा- सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता तं जहा- सद्दा जाव फासा । [मुनि दीपरत्नसागर संशोधित:] [84] [३-ठाण] Page #86 -------------------------------------------------------------------------- ________________ असंजय मणस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नत्ता तं जहा सद्दा जाव फासा [४६१] पंचहिं ठाणेहिं जीवा रयं आदिज्जंति तं जहा- पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रयं वमंति तं.-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । [४६२] पंचमासियं णं भिक्खुपडिमं पडिवण्णस्स अणगारस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहेत्तए पंच पाणगस्स । [४६३] पंचविधे उवधाते पण्णत्ते तं जहा- उग्गमोवधाते उप्पायणोवधाते एसणोवधाते परिकम्मोवधाते परिहरणोवधाते । पंचविहा विसोही पन्नत्ता तं जहा- उग्गमविसोही उप्पायणविसोही एसणविसोही परिकम्मविसोही परिहरणविसोही । [४६४] पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्म पकरेंति तं जहा- अरहंताणं अवण्णं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवण्णं वदमाणे, आयरियउवज्झायाणं अवण्णं वदमाणे चाउवण्णस्स संघस्स अवण्णं वदमाणे, विवक्कतव-बंभचेराणं देवाणं अवण्णं वदमाणे । पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पकरेंति तं जहा- अरहंताणं वण्णं वदमाणे जाव विवक्क-तव-बंभचेराणं देवाणं वण्णं वदमाणे । [४६५] पंच पडिसंलीणा पन्नत्ता तं०- सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे । पंच अपडिसंलीणा पन्नत्ता तं०- सोतिदियअपडिसंलीणे जाव फासिंदियअपडिसंलीणे । पंचविधे संवरे पन्नत्ते तं०- सोतिदियसंवरे जाव फासिंदियसंवरे । पंचविधे असंवरे पन्नत्ते तं०- सोतिदियअसवरे जाव फासिंदियअसंवरे । [४६६] पंचविधे संजमे प० तं० सामाइयसंजमे छेदोवट्ठावणिसंजमे परिहारविसद्धियसंजमे सुहमसंपरागसंजमे अहक्खायचरित्तसंजमे । [४६७] एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति तं जहापुढविकाइयसंजमे जाव वणस्सतिकाइयसंजमे । ____ एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति तं जहा- पुढविकाइयअसंजमे जाव वणस्सतिकाइयअसंजमे । [४६८] पंचिंदिया णं जीवा असमारभमामस्स पंचविहे संजमे कज्जति, तं जहासोतिदियसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारभमाणस्स पंचविधे असंजमे कज्जति तं जहासोतिदियअसंजमे जाव फासिंदियअसंजमे, ठाणं-५, उद्देसो-२ सव्वपाणभूयजीवसत्ता णं असमारभमाणस्स पंचविहे संजमे कज्जति तं जहाएगिदियसंजमे जाव पंचिंदियसंजमे । सव्वपाणभूयजीवसत्ता णं समारभमाणस्स पंचविहे असंजमे कज्जति तं जहाएगिंदियअसंजमे जाव पंचिंदियअसंजमे । सवमा [मुनि दीपरत्नसागर संशोधित:] [85] [३-ठाण] Page #87 -------------------------------------------------------------------------- ________________ [४६९] पंचविहा तणवणस्सतिकाइया पन्नत्ता तं जहा- अग्गबीया मूलबीया पोरबीया खंधबीया बीयरूहा । [४७०] पंचविहे आयारे प० तं०- नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे । [४७१] पंचविहे आयारपकप्पे पन्नत्ते तं जहा- मासिए उग्घातिए, मासिए अणुग्घातिए, चउमासिए उग्घातिए, चउमासिए अणुग्धातिए, आरोवणा, आरोवण पंचविहा पन्नत्ता तं० पट्ठविया ठविया कसिणा अकसिणा हाडहडा । [४७२] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीयाए महानदीए उत्तरे णं पंच वक्खारपव्वता पन्नत्ता तं जहा- मालवंते चित्तकूडे पम्हकूडे नलिणकूडे एगसेले, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरित्थिमे णं सीयाए महानदीए दाहिणे णं पंचं वक्खारपव्वता पन्नत्ता तं जहा- तिकडे वेसमणकूडे अंजणे मायंजणे सोमणसे, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओयाए महानदी दाहिणे णं पंच वक्खारपव्वता पन्नत्ता तं जहा- विज्जुप्पभे अंकावती पम्हावती आसीविसे सुहावहे, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओयाए महानदीए उत्तरे णं पंच वक्खारपव्वता पन्नत्ता तं जहा- पचंदपव्वते सूरपव्वते नागपव्वते देवपव्वते गंधमादणे । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं देवकुराए कुराए पंच महद्दहा पन्नत्ता तं जहानिसहदहे दुवकुरुदहे सूरदहे सुलसदहे विज्जुप्पभदहे, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं उत्तर कुरा कुरा पंच महादहा पन्नत्ता तं जहा- नीलवंतदहे उत्तरकुरूदहे पंचदहे एरावणदहे मालवंतदहे । सव्वेणि णं वक्खारपव्वया सीया- सीओयाओ महानईओ मंदरं वा पव्वतं पंच जोयणसताई उड्ढं उच्चत्तेणं पंचगाउसताइं उव्वेहेणं । घायइसंडे दीवे पुरत्थिमद्धे णं मंदरस्स पव्वयस्स पुरत्थिमे णं सीयाए महानदी उत्तरे णं पंच वक्खारपव्वता पन्नत्ता तं जहा- मालवंते एवं जहा जंबुद्दीवे तहा जाव पुक्खरवरदीवड्ढं पच्चत्थिमद्धे वक्खारपव्वया दहा य उच्चत्तं भाणियव्वं । समयक्खेत्ते णं पंच भरहाई पंच एरवताई एवं जहा चउट्ठाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलियाओ नवरं उसुयारा नत्थि । [४७३] उसभे णं अरहा कोसलिए पंच धणुसताई उड्ढं उच्चत्तेणं होत्था । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसताई उड्ढं उच्चत्तेणं होत्था । बाहुबली णं अणगारे चेव बंभी णं अज्जा एवं चेव, एवं सुंदरी वि । [४७४] पंचहिं ठाणेहिं सुत्ते विबुज्झेज्जा तं जहा- सद्देणं फासेणं भोयणपरिणामेणं निद्दक्खएणं सुविणदंसणेणं । [४७५] पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंवमाणे वा नातिक्कमति, तं जहा- निग्गंथिं च णं अण्णयरे पसुजातिए वा पक्खिजातिए वा ओहातेज्जा तत्थ निग्गंथे निग्गंथिं ठाणं-५, उद्देसो-२ गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति । [ मुनि दीपरत्नसागर संशोधितः ] [86] [३-ठाणं] Page #88 -------------------------------------------------------------------------- ________________ निग्गंथे निग्गंथि दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति, निग्गंथे निग्गंथि सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उक्कसमाणिं वा उबुज्झमाणि वा गिण्हमाणे वा अवलंवमाणे वा नातिक्कमति, निग्गंथे निग्गंथिं नावं आरुभमाणे वा ओरोहमाणे वा नातिक्कमति, खित्तचित्तं दित्तचित्तं जक्खाइट्ठे उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छितं जाव भत्तपाणपडियाइक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति । [४७६] आयरिय-उवज्झायस्स णं गणंसि पंच अतिसेसा पन्नत्ता तं जहा- आयरियउवज्झाए अंतो उवस्सयस्स पाए निगज्झिय - निगज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा नातिक्कमति, आयरिय-उवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचमाणे वा विसोधेमाणे वा नातिक्कमति, आयरिय-उवज्जाए पभू इच्छा वेयावडियं करेज्जा इच्छा नो करेज्जा, आयरिय-उवज्झाए अंतो उवस्सस्स एगरातं वा दुरातं वा एगगो वसमाणे नातिक्कमति, आयरिय-उवज्झाए बाहिं उवस्सयस्स एगरातं वा दुरातं वा एगओ वसमाणे नातिक्कमति । [४७७] पंचहिं ठाणेहिं आयरिय उवज्झायस्स गणावक्कमणे पन्नत्ते तं जहा- आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति, आयरिय-उवज्झाए गणंसि आधारायणियाए कितिकम्मं वेणइयं नो सम्मं परंजित्ता भवति, आयरिय उवज्झाए गणंसि जे सुयपज्जवजाते धारेति ते काले-काले नो सम्ममणुपवादेत्ता भवति, आयरिय उवज्झाए गणंसि सगणिया वा परगणियाए वा निग्गंथीए बहिल्लेसे भवति, मित्ते नातिगणे वा से गणाओ अवक्कमेज्जा तेसिं संगहोवग्गहट्टयाए गणावक्कमणे पण्णत्ते । [४७८] पंचविहा इड्ढिमंता मणुस्सा पन्नत्ता तं जहा - अरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणो अणगारा । पंचमे ठाणे बीओ उद्देसो समत्तो • 0 तईओ - उद्देसो 0 [४७९] पंच अत्थिकाया पन्नत्ता तं जहा- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए, धम्मत्थिकाए अवण्णे अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविधे पन्नत्ते तं जहा- दव्वओ खेत्तओ कालओ भावओ, गुणओ दव्वओ णं धम्मत्थिका एगं दव्वं खेत्तओ लोगपमाणम्मेते कालओ न कयाइ नासी न कयाइ न भवति न कयाइ न भविस्सइत्ति भुवं च भवति य भविस्सति य धुवे निइए सासते अक्खए अव्वए अवट्ठिते निच्चे भावओ अवधे अरसे अफासे गुणओ गमणगुणे । अधम्मत्थिकाए अवणे एवं चेव, नवरं गुणतो ठाणगुणो । आगासत्थिकाए अवणे एवं चेव नवरं खेत्तओ लोगालोगपमाणमेत्ते गुणओ अवगाहणागुणे जीवत्थिकाए णं अवण्णे एवं चेव, नवरं दव्वओ णं जीवत्थिकाए अनंताइं दव्वाइं, अरूवि सेसं तं चेव । ठाणं-५, उद्देसो-३ जीवे सासते गुणओ उवओगगुणे । [मुनि दीपरत्नसागर संशोधितः ] ० [87] [ ३-ठाणं] Page #89 -------------------------------------------------------------------------- ________________ पोग्गलत्थिकाए पंचवण्णे पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासते अवद्विते जाव दव्वओ णं पोग्गलत्थिकाए अनंतई दव्वाइं खेत्तओ लोगपमाणमेत्ते कालओ न कयाइ नासि जाव निच्चे भावओ वण्णमंते जाव फासमंते, गणओ गहणगणे ।। [४८०] पंच गतीओ पन्नत्ताओ तं० निरयगती तिरियगती मणयगती देवगती सिद्धिगती । [४८१] पंच इंदियत्था प० तं० सोतिदियत्थे जाव फासिंदियत्थे । पंच मुंडा पन्नत्ता० सोतिदियमुंडे जाव फासिंदियमुंडे, अहवा- पंच मुंडा पन्नत्ता० कोहमुंडे मानमुंडे मायामुंडे लोभमुंडे सिरमुंडे | [४८२] अहेलोगे णं पंच बायरा पन्नत्ता तं जहा- पुढविकाइया आउकाइया वाउकाइया वणस्सइकाइया ओराला तसा पाणा, उड्ढलोगे णं पंच बायरा पन्नत्ता तं जहा- एवं चेव । तिरियलोगे णं पंच बायरा पन्नत्ता तं जहा- एगिंदिया जाव पंचिदिया । पंचविहा बायरतेउकाइया पन्नत्ता तं जहा- इंगाले जाले मम्मरे अच्ची अलाते, पंचविधा बादरवुकाइया पन्नत्ता तं जहा- पाईणवाते पड़ीणवाते दाहिणवाते उदीणवाते विदिसवाते । पंचविधा अचित्ता वाउकइया पन्नत्ता तं जहा- उक्कंते धंते पीलिए सरीराणुगते समुच्छिमे [४८३] पंच निग्गंथा पन्नत्ता तं०- पुलाए बउसे कुसीले निग्गंथे सिणाते, पुलाए पंचविहे पन्नत्ते तं जहा- नाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अहासुहमपुलाए नामं पंचमे, बउसे पंचविधे पन्नत्ते णं जहा- आभोगबउसे अणाभोगबउसे संवुडबउसे अंसवुडबउसे अहासुहमवउसे नामं पंचमे, कुसीले पंचविधे पन्नत्ते तं जहा- नाणकुसीले दंसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहमकुसीले नाम पंचमे, नियंठे पंचविहे पण्णत्ते तं जहा- पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासहमनियंठे नामं पंचमे, सिणाते पंचविधे पण्णत्ते तं जहा- अच्छवी असबले अकम्मसे संसुद्ध-नाणदंसणधरे अरहा जिणे केवली, अपरिस्साई।। [४८४] कप्पति निग्गंथाण वा निग्गंथीण वा पंच वत्थाई धारित्तए वा परिहरेत्तए वा तं जहा- जंगिए भंगिए साणए पोत्तिए तिरिडपट्टए नामं पंचमए । कप्पति निग्गंथाण वा निग्गंथीण वा पंच रयहरणिं धारित्तए वा परिहरेत्तए वा तं जहाउण्णिए उट्टिए साणए पच्चापिच्चिए मंजापिच्चिए नामं पंचमए । ___ [४८५] धम्मंणं चरमाणस्स पंच निस्साहाणा पन्नत्ता तं जहा- छक्काया गणे राया गाहावती सरीरं । [४८६] पंच निहिं पन्नत्ता तं० जहा पत्तनिही मित्तनिही सिप्पनिही धणनिही धण्णनिही । [४८७] पंचविहे सोए पन्नत्ता तं० जहा- पुढविसोए आउसोए तेउसोए मंतसोए बंभसोए । [४८८] पंच ठाणाई छउमत्थे सव्वभावेणं न जाणति न पासति तं जहा- धम्मत्थिकायं ठाणं-५, उद्देसो-३ [मुनि दीपरत्नसागर संशोधित:] [88] [३-ठाणं] Page #90 -------------------------------------------------------------------------- ________________ अधम्मत्थिकायं आगासत्थिकायं जीवं असरीरपडिबद्धं परमाणपोग्गलं, एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति तं जहा- धम्मत्थिकायं जाव परमाणपोग्गलं । [४८९] अधेलोगे णं पंच अनुत्तरा महतिमहालया महाणिरया पन्नत्ता तं जहा- काले महाकाले रोरूए महारोरूए अप्पतिवाणे, उड्ढलोगे णं पंच अनुत्तरा महतिमहालया महाविमाणा पन्नत्ता तं जहा- विजये वेजयंते जयंते अपराजिते सव्वट्ठसिद्धे । [४९०] पंच परिसजाया पन्नत्ता तं जहा-हिरिसत्ते हिरिमणसते चलसत्ते थिरसत्ते उदयणसत्ते । [४९१] पंच मच्छा पन्नत्ता तं जहा- अनुसोतचारी पडिसोतचारी अंतचारी मज्झचारी सव्वचारी एवामेव पंच भिक्खागा पन्नत्ता तं जहा- अनुसोतचारी जाव सव्वचारी | [४९२] पंच वणीमगा पन्नत्ता तं जहा- अतिहिवणीमगे किवणवणीमगे माहण वणीमगे सावणीमगे समणवणीमगे | [४९३] पंचहिं ठाणेहिं अचेलए पसत्थे भवति तं जहा- अप्पा पडिलेहा, लाघविए पसत्थे, रूवे वेसासिए, तवे अण्ण्णाते, विउले इंदियनिग्गहे । [४९४] पंच उक्कला पन्नत्ता तं जहा- दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सव्वुक्कले । [४९५] पंच समितीओ पन्नत्ताओ तं जहा- इरियासमिती भासासमिती एसणासमिती आयाणभंड-मत्त-निक्खेवणासमिती उच्चार-पासवण-खेल-सिंधाणजल्ल-पारिठावणिया समिती । [४९६] पंचविधा संसारसमावण्णगा जीवा पन्नत्ता तं०- एगिदिया जाव पंचिदिया । एगिंदिया पंचगतिया पंचागतिया पन्नत्ता तं जहा- एगिदिए एगिदिएस् उववज्जमाणे एगिदिएहिंतो वा जाव पंचिदिएहिंतो वा उववज्जेज्जा से चेव णं से एगिदिए एगिंदियत्तं विप्पजहमाणे एगिदियत्ताए वा जाव पंचिंदियत्ताए वा गच्छेज्जा बेइंदिया पंचगतिया पंचागतिया एवं चेव एवं जाव पंचिंदिया पंचगतिया पंचागतिया पन्नत्ता तं जहा- पंचिंदिए जाव गच्छेज्जा । पंचविधा सव्वजीवा पन्नत्ता तं जहा- कोहकसाई माणकसाई मायाकसाई लोभकसाई अकसाई, अहवा- पंचविधा सव्वजीवा पन्नत्ता तं जहा- नेरइया तिरिक्ख-जोणिया मणुस्सा देवा सिद्धा | [४९७]अह भंते कल-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सतीण-पलिमंथगाणं एतेसि णं धन्नाणं कद्वाउत्ताणं [पल्लाउत्ताणं मंचाउत्ताणं मालउत्ताणं ओलि-त्ताणं लित्ताणं लंहि मुद्दियाणं पिहिताणं] केवइयं कालं जोणी संचिट्ठति? गोयमा! जहण्णेणं अंतोमहत्तं उक्कोसेणं पंच संवच्छराई, तेण परं जोणी पमिलायति तेण परं जोणी पविद्धंसति तेण परं जोणी विद्धंसति तेण परं बीए अबीए भवति तेण परं जोणीवोच्छेदे पन्नत्ते । [४९८] पंच संवच्छरा पन्नत्ता तं जहा- नक्खत्तसंवच्छरे जगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिंचरसंवच्छरे, जुगसंवरच्छरे पंचविहे पन्नत्ते तं जहा- चंदे चंदे अभिवढिते चंदे अभिवढिते चेव । पमाणसंवच्छरे पंचविहे पण्णत्ते तं जहा- नक्खत्ते चंदे उऊ आदिच्चे अभिवढिते । लक्खणसंवच्छरे पंचविहे पण्णत्ते तं जहा:-। [४९९] समगं नक्खत्ताजोगं जोयंति समगं उद् परिणमंति । नच्चण्हं नातिसीतो बहुदओ होति नक्खत्तो ।। [मुनि दीपरत्नसागर संशोधित:] [89] [३-ठाण] Page #91 -------------------------------------------------------------------------- ________________ ठाणं-५, उद्देसो-३ [५००] ससिसगलपुण्णमासी जोएइ विसमचारिनक्खत्ते । कडुओ बहूदओ वा तमाहू संवच्छरं चंदं ॥ [५०१] विसमं पवालिणो परिणमंति अणदूस देंति पुप्फफलं । वासं न सम्म वासति तमाह् संवच्छरं कम्मं ।। [५०२] पुढविदगाणं तु रसं पुप्फफलाणं तु देइ आदिच्चो । अप्पेणवि वासेणं सम्म निप्फज्जए सासं ।। [५०३] आदिच्चतेयतविता खणलवदिवसा उऊ परिणमंति । पुरिति रेणु थलयाई तमाह अभिवड्ढितं जाण ।। [५०४] पंचविधे जीवस्स निज्जाणमग्गे पन्नत्ते तं जहा- पाएहिं ऊरूहिं उरेणं सिरेणं सव्वंगेहि, पाएहिं निज्जायमाणे निरयंगामी भवति, ऊरूहिं निज्जायमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मण्यगामी भवति, सिरेणं निज्जायमाणे मण्यगामी भवति सिरेणं निज्जायमाणे देवगामी भवति, सव्वंगेहिं निज्जायमाणे सिद्धिगति-पज्जवसाणे पन्नत्ते । [५०५] पंचविहे छेयणे पन्नत्ते तं जहा- उप्पाछेयणे वियच्छेयणे वंधच्छेयणे पएसच्छेयणे दोधारच्छेयणे, पंचविहे आणंतरिए पन्नत्ते तं जहा- उप्पायाणंतरिए वियाणंतरिए पएसाणंतरिए समयाणंतरिए सामण्णाणंतरिए, पंचविधे अनंतए पन्नत्ते तं जहा- नामाणंतए ठवणाणंतए दव्वाणंतए गणणाणंतए पदेसाणंतए अहवा- पंचविहे अणंतए पन्नत्ते तं जहा- एगतोऽनंतए दुहओनंतए देसवित्थारानंते सव्ववित्थारानंतए सासयानंतए । __ [५०६] पंचविहे नाणे पन्नत्ते तं जहा- आभिनिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे ।। [५०७] पंचविहे नाणावरणिज्जे कम्मे पण्णत्ते तं जहा- आभिणिबोहियनाणवरणिज्जे स्यनाणावरणिज्जे ओहिनाणवरनिज्जे मणपज्जवनाणावरणिज्जे केवलनाणावरणिज्जे । [५०८] पंचविहे सज्झाए प० तं०- वायणा पच्छणा परियट्टणा अणुप्पेहा धम्मकहा । [५०९] पंचविहे पच्चक्खाणे पण्णत्ते तं जहा- सद्दहणसुद्धे विनयसुद्धे अनुभासणासुद्धे अनुपालणासुद्धे भावसुद्धे । [५१०] पंचविहे पडिक्कमणे पण्णत्ते तं जहा- आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे । [५११] पंचहिं ठाणेहिं सत्तं वाएज्जा तं जहा- संगहट्ठयाए उवग्गहणट्ठयाए निज्जरणट्ठयाए सुत्ते वा मे पज्जवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयट्ठयाए | __पंचहिं ठाणेहिं सुत्तं सिक्खेत्ता तं जहा- नाणट्ठायाए दंसणवायए चरित्तट्टयाए वुग्गहविमोयणट्ठयाए अहत्थे वा भावे जाणिस्सामीतिकट्ट । [५१२] सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा प० तं०- किण्हा जाव सुक्किल्ला | सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता | [मुनि दीपरत्नसागर संशोधित:] [90] [३-ठाणं] Page #92 -------------------------------------------------------------------------- ________________ ठाणं-५, उद्देसो-३ बंभलोगलंतएसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उड्ढ उच्चत्तेणं पन्नत्ता । नेरइया णं पंचवण्णे पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा तं जहा- किण्हे जाव सुकिल्ले तित्ते जाव मधुरे एवं जाव वेमाणिया । [५१३] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगं महानदिं पंच महानदीओ समप्पेंति तं जहा- जउणा सरऊ आवी कोसी मही । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं सिंधु महानदिं पंच महानदीओ समप्पें जहा सतद्द् वितत्था विभासा एरावती चंद्रभागा । जंबुद्दीवे दीवे मंदरस्सपव्वयस्स उत्तरे णं रत्तं महानदिं पंच महानदीओ समप्पेंति किण्हा महाकिण्हा नीला महानीला महातीरा । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रत्तांवतिं महानदिं पंच महानदीओ समप्पें तं. -इंदा इंदसेणा सुसेणा वारिसेणा महाभोगा । [५१४] पंच तित्थगरा कुमारवासमज्झे वासित्ता मुंडा भवित्ता अगाराओ अणगार पव्वइया तं जहा- वासुपुज्जे मल्ली अरिट्ठनेमी पासे वीरे । [५१५] चमरचंचाए रायहाणीए पंच सभा पन्नत्ता तं जहा- सुधम्मा सभा उववातसभा अभिसेयसभा अलंकारियसभा ववसायसभा, एगमेगे णं इंदट्ठाणे पंच सभाओ प० तं सुहम्मासभा उववातसभा अभिसेयसभा अलंकारियसभा ववसायसभा । [५१६] पंचनक्खत्ता पंचतारा पन्नत्ता तं जहा- धणिट्ठा रोहिणी पुणव्वसू हत्थो विसाहा । [५१७] जीवा णं पंचट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिसु वा चिणंति वा चिणिस्संति वा तं जहा- एगिंदियनिव्वत्तिए जाव पंचिंदियनिव्वत्तिए एवं चिण-उवचिण-बंध-उदीर-वेद तह निज्जरा चेव पंचपएसिया खंधा अनंता पन्नत्ता पंचपएसोगाढा पोग्गला अनंता पन्नत्ता जाव पंचगुणलुक्खा पोग्गला अनंता पन्नत्ता । पंचमे ठाणे तइओ उद्देसो समत्तो ॰ 0 पंचमं ठाणं समत्तं 0 ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं ठाणं समत्तं [] छट्ठे-ठाणं [] o [५१८] छहिं ठाणेहिं संपणे अणगारे अरिहति गणं धारित्तए तं जहा- सड्ढी पुरिसजाते, सच्चे पुरिसजाते, मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिमं, अप्पाधिकरणे । [५१९] छहिं ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ तं जहाखित्तचित्तं दित्तचित्तं जक्खाइट्ठे उम्मायपत्तं उवसग्गपत्तं साहिकरणं । [५२०] छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मियं कालगतं समायरमाणा नाइक्कमंति तं जहा- अंतोहिंतो वा बाहिं नीणेमाणा बाहीहिंतो वा निब्बाहिं नीणेमाणा, उवेहेमणा वा, उवासमाणा वा, [मुनि दीपरत्नसागर संशोधितः] [91] [ ३-ठाणं] Page #93 -------------------------------------------------------------------------- ________________ ठाणं-६, अणुण्णवेमाणा वा सिणीए वा संपव्वयमाणा । [५२१] छ ठाणाई छउमत्थे सव्वभावेणं न जाणति न पासति तं जहा धम्मत्थिकायं अधम्मत्थिकायं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सद्दं, एताणि चेव उप्पन्ननाणदंसणधरे अ जिणे केवली सव्वभावेणं जाणति पासति तं जहा- धम्मत्थिकायं जाव सद्दं । [५२२] छहिं ठाणेहिं सव्वजीवाणं नत्थि इड्ढीति वा जुतीति वा जसेति वा बलेति वा वीरिएति वा पुरिसक्कार- परक्कमेति वा तं जहा- जीवं वा अजीवं करणताए, अजीवं वा जीवं करणताए एगसमए णं वा दो भासाओ भासित्तए, सयं कडं वा कम्मं वेदेमि वा मा वा वेदेमि, परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकाएणं वा समोदहित्तए, बहिता वा लोगंता गमणताए । [५२३] छज्जीवनिकाया पन्नत्ता तं जहा पुढविकाइया जाव तसकाइया । [५२४] छ तारग्गहा प० तं सुक्के बुहे बहस्सती अंगारए सणिच्छरे केतू । [५२५] छव्विहा संसारसमावण्णगा जीवा प० तं०- पुढविकाइया जाव तसकाइया । पुढविकाइया छगतिया छआगतिया प० तं जहा - पुढविकाइए पुढविकाइएस उववज्जमाणे पुढविकाइएहिंतो वा जाव तसकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइयत्ताए वा गच्छेज्जा, आउकाइयावि छगतिया छआगतिया, एवं चेव जाव तसकाइया । [ ५२६ ] छव्विहा सव्वजीवा पन्नत्ता तं जहा- आभिनिबोहियनाणी जाव केवलनाणी अन्नाणी, अहवा- छव्विहा सव्वजीवा पन्नत्ता तं जहा- एगिंदिया जाव पंचिंदिया अणिंदिया, अहवाछव्विहा सव्वजीवा पन्नत्ता तं जहा- ओरालियसरीरी वेउव्वियसरीरी आहारगसरीरी तेअगसरीरी कम्मगसरीरी असरीरी । [५२७] छव्विहा तणवणस्सतिकाइया पन्नत्ता तं जहा- अग्गबीया मूलबीया पोरबीया खंधबीया बीयरूहा संमुच्छिमा । [५२८] छट्ठाणाइं सव्वजीवाणं नो सुलभाई भवंति तं जहा- माणुस्सए भवे, आरिए खेत्ते जम्मं, सुकुले पच्चायाती, केवलीपन्नत्तस्स धम्मस्स सवणता, सुतस्स वा सद्दहणता, सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं कारणं फासणता । [५२९] छ इंदियत्था प० तं०- सोइंदियत्थे जाव फासिंदियत्थे नोइंदियत्थे । [५३०] छव्विहे संवरे प० तं०- सोतिंदियसंवरे जाव फासिंदियसंवरे नोइंदियसंवरे, छविहे असंवरे प० तं०- सोतिंदियअसंवरे जाव फासिंदियअसंवरे नोइंदियअसंवरे । [५३१] छव्विहे साते पन्नत्ते तं जहा- सोतिंदियसाते जाव नोइंदियसाते । छव्विहे असाते पण्णत्ते तं जहा- सोतिंदियअसाते जाव नोइंदियअसाते । [५३२] छव्विहे पायच्छित्ते पण्णत्ते तं जहा- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे । [५३३] छव्विहा मणुस्सा पन्नत्ता तं जहा- जंबूदीवगा घायइसंडदीवपुरत्थिमद्धगा घायइसंडदीव पच्चत्थिमद्धगा पुक्करवरदीवड्ढपुरत्थिमद्धगा पुक्खरवरदीवड्ढपच्चत्थिमद्धगा अंतरदीवगा अहवा छव्विहा मणुस्सा प०- संमुच्छिममणुस्सा कम्मभूमगा अकम्मभूमगा अंतरदीवगा गब्भवक्कंति-अमणुस्सा [मुनि दीपरत्नसागर संशोधितः ] [ ३-ठाणं] [92] Page #94 -------------------------------------------------------------------------- ________________ ठाणं-६, कम्मभूमगा अकम्मभूमगा अंतरदीवगा । ५३४] छव्विहा इइढिमंता मणस्सा पन्नत्ता तं जहा- अरहंता चक्कवट्टी बलदेवा वास- देवा चारणा विज्जाहरा, छव्विहा अणिढिमंता मणस्सा पन्नत्ता तं जहा- हेमवतगा हेरण्णवतगा हरिवासगा रम्मगवासगा कुरुवासिणो अंतरदीवगा । [५३५] छव्विहा ओसप्पिणी पन्नत्ता तं जहा- सुसम-सुसमा सुसमा सुसम-दूसमा दूसमसुसमा दूसमा दूसम-दूसमा; छव्विहा उस्सप्पिणी पन्नत्ता तं०- दुस्सम-दुस्समा जाव सुसम-सुसमा | ___ [५३६] जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसम-सुसमाए समाए मणुया छ धणुसहस्साई उड्ढमुच्चत्तेणं हुत्था, छच्च अद्धपलिओवमाइं परमाउं पालयित्था । ___ जंबुद्दीवे दीवे भरहेरवएसु वासेसु इमीसे ओसप्पिणीए सुसम-सुसमाए समाए एवं चेव । जंबुद्दीवे दीवे भरहेरवएसु वासेसु आगमेस्साए उस्सप्पिणीए सुसम-सुसमाए समाए, एवं चेव जाव छच्च अद्धपलिओवमाई परमाउं पालइस्संति । जंबुद्दीवे दीवे देवकुरु-उत्तरकुरुकुरासु मणुसा छ धणुस्सहस्साइं उड्ढं उच्चत्तेणं पन्नत्ता, छच्च अद्धपलिओवमाइं परमाणुं पालेति; एवं धायइसंडदीवपुरत्तिमद्धे चत्तरि आलावगा जाव पुक्खरवरदीवड्ढ-पच्चत्थिमद्धे चत्तारि आलवगा । [५३७] छव्विहे संघयणे प० तं०- वइरोसभनारायसंघयणे उसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलियासंघयणे छेवट्टसंघयणे । [५३८] छव्विहे संठाणे प० तं०- समचउरंसे नग्गोहपरिमंडले साई खुज्जे वामणे हंडे । [५३९] छट्ठाणा अणत्तवओ अहिताए असुभाए अखमाए अनीसेसाए अनानुगामियत्ता भवंति, तं जहा- परियाए परियाले सुते तवे लाभे पूयासक्कारे, छट्ठाणा अत्तवत्तो हिताए [सुभाए खमाए नीसेसाए] आणगामियत्ताए भवंति तं जहा- परियाए परियाले [सते तवे लाभे] पूयासक्कारे । [५४०] छव्विहा जाइ-आरिया मणस्सा पन्नत्ता तं जहा- | [५४१] अंबट्ठा य कलंदा य वेदेहा वेदिगादिया । हरिता चुचुणा चेव छप्पेता इब्भजातिओ ।। [५४२] छव्विहा कुलारिया मणुस्सा प० तं०- उग्गा भोगा राइण्णा इक्खागा नाता कोरव्वा । [५४३] छव्विहा लोगद्विती पन्नत्ता तं जहा- आगासपतिहिते वाए वातपतिहिते उदही उदधिपतिहिता पुढवी पुढविपतिहिता तसा थावरा पाणा, अजीवा जीवपतिहिता, जीवा कम्मपतिद्विता । [५४४] छद्दिसाओ पन्नत्ताओ तं जहा- पाईणा पडीणा दाहिणा उदीणा उड्ढा अधा, छहिं दिसाहिं जीवाणं गती पवत्तति, तं जहा- पाईणाए जाव अधाए; एवं आगई, वक्कंती, आहारे, वुड्ढी, निवुड्ढी, विगुव्वणा, गतिपरियाए, समुग्घाते, कालसंजोगे, दंसणाभिगमे, नाणाभिगमे, जीवाभिगमे, अजीवाभिगमे, एवं पंचिदियतिरिक्खजोणियाणवि मणुस्साणवि । [५४५] छहिं ठाणेहि समणे निग्गंथे आहारमाहारेमाणे नातिक्कमति तं. । [५४६] वेयण-वेयावच्चे ईरियट्ठाए य संजमट्ठाए । __तह पामवत्तियाए छटुं पुण धम्मचिंताए । [मुनि दीपरत्नसागर संशोधित:] [93] [३-ठाण] Page #95 -------------------------------------------------------------------------- ________________ ठाणं-६ [५४७] छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे नातिक्कमति तं०- | [५४८] आतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीए । पाणिदया- तवहेउं सरीरवच्छेयणढाए । [५४९] छहिं ठाणेहिं आया उम्मायं पाउणेज्जा, तं जहा- अरहंताणं अवण्णं वदमाणे अरहंतपन्नत्तस्स धम्मस्स अवण्णं वदमाणे, आयरिय-उवज्झायाणं अवण्णं वदमाणे, चाउव्वण्णस्स संधस्स अवण्णं वदमाणे, जक्खावेसेणं चेव, मोहणिज्जस्स चेव कम्मस्स उदएणं । [५५०] छव्विहे पमाए पण्णत्ते तं जहा- मज्जपमाए निद्दपमाए विसयपमाए कसायपमाए जूतपमाए पडिलेहणापमाए । [५५१] छव्विहा पमायपडिलेहणा पन्नत्ता तं जहा[५५२] आरभडा संमद्दा वज्जेयव्वा य मोसली ततिया । पप्फोडणा चउत्थी वक्खित्ता वेइया छट्ठी ।। [५५३] छव्विहा अप्पमायपडिलेहणा पन्नत्ता तं जहा- | [५५४] अनच्चावितं अवलितं अणाणबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणीपाणविसोहणी ।। [५५५] छ लेसाओ पन्नत्ताओ तं जहा- कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा] सुक्कलेसा पंचिंदियतिरिक्खजोणियाणं छ लेसाओ पन्नत्ताओ तं जहा- कण्हलेसा जाव सुक्कलेसा एवं मणुस्स-देवाण वि । [५५६] सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो छ अग्गमहिसीओ पन्नत्ताओ सक्कस्स णं देविंदस्स देवरण्णो जम्मस्स महारण्णो छ अग्गमहिसीओ प. | [५५७] ईसाणस्स णं देविंदस्स देवरण्णो मज्झिमपरिसाए देवाणं छ पलिओवमाइं ठिती पएफ पन्नत्ता । [५५८] छ दिसाकुमारिमहत्तरियाओ प० तं०- रूवा रूवंसा सुरूवा रूववती रूवकंता रूवप्पभा। छ विज्जुकुमारिमहत्तरियाओ पन्नत्ताओ तं जहा- अला सक्का सतेरा सोता-मणी इंदा धणविज्जुया । [५५९] घरणस्सं णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ पन्नत्ताओ तं जहा- अला सक्का सतेरा सोतामणी इंदा धणविज्जुया । भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो छ अग्गमहिसीओ पन्नत्ताओ तं जहारूवा रूवंसा सुरूवा रूववती रूवकंता रूवप्पभा । जहा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स जहा भूताणंदस्स तहा सव्वेसिं उत्तरिल्लाणं जाव महाधोसस्स | [५६०] घरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो छस्सामाणियसाहस्सीओ पण्णत्ताओ एवं भूताणंदस्सवि जाव महाधोसस्स । [१६१] छव्विहा ओगहमती प० तं० जहा- खिप्पमोगिण्हति बहुमोगिण्हति बहुविधमोगिण्हति धवमोगिण्हति अनिस्सियमोगिण्हति असंदिद्धमोगिण्हति । [मुनि दीपरत्नसागर संशोधित:] [94] [३-ठाण] Page #96 -------------------------------------------------------------------------- ________________ ठाणं-६ छव्विहा ईहामती पन्नत्ता तं जहा- खिप्पमीहति बहुमीहति जाव अंसदिद्धमीहति । छव्विधा अवायमती पन्नत्ता तं जहा- खिप्पमवेति जाव असंदिद्धमवेति । छव्विहा धारणामती पन्नत्ता तं जहा- बहुं धरेति बहुविह धरेति पोराणं धरेति दुद्धरं धरेति अनिस्सतं धरेति असंदिद्धं धरेति । - [५६२] छव्विहे बाहिरए तवे पण्णत्ते तं जहा- अणसणं ओमोदरिया भिक्खायरिया रसपरिच्चाए कायकिलेसो पडिसंलीणता | छव्विहे अब्भंतरिए तवे पन्नत्ता तं जहा- पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो । [५६३] छव्विहे विवादे पण्णत्ते तं जहा- ओसक्कइत्ता उस्सक्कइत्ता अणुलोमइत्ता पडिलोमइत्ता भइत्ता भेलइत्ता | [५६४] छव्विहा खुड्डा पाणा पन्नत्ता तं जहा- बेइंदिया तेइंदिया चरिंदिया संमच्छिमपंचिदियतिरिक्खजोणिया तेउकाइया वाउकाइया । [५६५] छव्विहा गोयरचरिया पन्नत्ता तं जहा- पेडा अद्धपेडा गोमुत्तिया पतंगवीहिया संबुक्कावट्टा गंतुंपच्चागता । [५६६] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं ईमीसे रयणप्पभाए पुढवीए छ अवक्कंतमहानिरया पन्नत्ता तं जहा- लोले लोलुए उद्दड्ढे निदड्डे जरए पज्जरए | चउत्थीए णं पंकप्पभाए पुढवीए छ अवक्कंतमहानिरया पन्नत्ता तं जहा- आरे वारे मारे रोरे रोरूव खाडखडे । [५६७] बंभलोगे णं कप्पे छ विमाण-पत्थडा पन्नत्ता तं जहा- अरए विरए नीरए निम्मले वितिमिरे विसुद्धे । [५६८] चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ नक्खत्ता पव्वंभागा समखेत्ता तीसतिमुहुत्ता पन्नत्ता तं जहा- पुव्वाभद्दवया कत्तिया महा पुव्वफग्गुणी मूलो पुव्वासाढा | चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ नक्खत्ता नत्तंभागा अवड्ढक्खेत्ता पन्नरसमुहत्ता पन्नत्ता तं जहा- सयभिसया भरणी भद्दा अस्सेसा साती जेट्ठा । चंदस्स णं जोइसिंदस्स जोति- सरण्णो छ नक्खत्ता उभयभागा दिवढखेत्ता पणयालीसमुहुत्ता पन्नत्ता तं जहा- रोहिणी पुनव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभद्दवया | [५६९] अभिचंदे णं कुलकरे छ घणुसयाई उड्ढं उच्चत्तेणं हुत्था । [५७०] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साई महाराया हत्था । [५७१] पासस्स णं अरहओ परिसादाणियस्स छ सता वादीणं सदेवमण्यासुराए परिसाए अपराजियाणं संपया होत्था । वासुपुज्जे णं अरहा छहिं परिससतेहिं सद्धिं मुंडे जाव अणगारियं पव्वइए । चंदप्पभे णं अरहा छम्मासे छउमत्थे हत्था । [५७२] तेइंदिया णं जीवा असमारभमाणस्स छव्विहे संजमे कज्जति तं जहा- धाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दक्खेणं असंजोएत्ता भवति, जिब्भामातो सोक्खातो अववरोवेत्ता [मुनि दीपरत्नसागर संशोधित:] [95] [३-ठाणं] Page #97 -------------------------------------------------------------------------- ________________ ठाणं-६ भवति एवं चेव फासामातोवि । तेइंदिया णं जीवा समारभमाणस्स छव्विहे असंजमे कज्जति तं जहा- घाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति जाव फासामएणं दुक्खेणं संजोगेत्ता भवति । [५७३] जंबुद्दीवे दीवे छ अकम्मभूमीओ पन्नत्ताओ तं जहा- हेमवते हेरण्णवते हरिवस्से रम्मगवासे देवकुरा उत्तरकुरा । जंबुद्दीवे दीवे छव्वासा प० तं० जहा- भरहे एरवते हेमवते हेरण्णवए हरिवासे रम्मगवासे । जंबुद्दीवे दीवे छ वासहरपव्वत्ता पन्नत्ता तं जहा- चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पी सिहरी । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं छ कूडा पन्नत्ता तं जहा- चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलियकूडे निसढकूड़े रूयगकूडे, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं छ कूडा पन्नत्ता तं जहा- नीलवंतकूडे उवदंसणकूड रूप्पिकूडे मणिकचणकूड़े सिहरिकूडे तिगिच्छकूडे | जंबुद्दीवे दीवे छ महद्दहा पन्नत्ता तं जहा- पउमद्दहे महापउमद्दहे तिगिंछिद्दहे केसरिद्दहे महापोंडरीयबहे पंडरीयद्दहे, तत्थ णं छ देवयाओ महिइढियाओ जाव पलिओमद्वितियाओ परिवसंति तं जहासिरी हिरी धिती कित्ति बुद्धी लच्छी । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं छ महानदीओ पन्नत्ताओ तं जहा- गंगा सिंधू रोहिया रोहितंसा हरी हरिकंता, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं छ महानदीओ पन्त्ताओ तं जहा- नरकंता नारिकता सवण्णकला रूप्पकला रत्ता रत्तवती । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदी उभयकूले छ अंतरनदीओ पन्नत्ताओ तं जहा- गाहावती दहवती पंकवती तत्तयला मत्तयला उम्मत्तयला, जंबद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीतोदाए महानदीए उभयकले छ अंतरनदीओ पन्नत्ताओ तं जहा- खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी । घायइसंडदीवपुरत्थिमद्धे णं छ अकम्मभूमीओ पन्नत्ताओ तं जहा- हेमवए० एवं जहा जंबद्दीवे दीवे जाव अंतरनदीओ जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे भाणितव्वं । [५७४] छ उदू पन्नत्ता तं जहा- पाउसे वरिसारत्ते सरए हेमंते वसंते गिम्हे । [५७५] छ ओमरत्ता पन्नत्ता तं जहा- ततिए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पण्णरसमे पव्वे एगणवीसइमे पव्वे तेवीसइमे पव्वे । छ अतिरत्ता पन्नत्ता तं जहा- चउत्थे पव्वे अट्ठमे पव्वे द्वालसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे । [५७६] आभिनिबोहियनाणस्स णं छविहे अत्थोग्गहे पण्णत्ते तं जहा- सोइंदियत्थोग्गहे चक्खिंदियत्तोग्गहे धाणिंदियत्थोग्गहे जिभिदियत्थोग्गहे फासिंदियत्थोग्गहे नोइंदियत्थोग्गहे । [५७७] छव्विहे ओहिनाणे पण्णत्ते तं जहा- आणुगामिए अणाणुगामिए वड्ढमाणए हीयमाणए पडिवाती अपडिवाती । [५७८] नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवयणाइं वदित्तए तं जहाअलियवयणे हालियवयणे खिसितवयणे फरुसवयणे गारत्थियवयणे विउसवितं वा पणो उदीरित्तए । [मुनि दीपरत्नसागर संशोधितः] [96] [३-ठाणं] Page #98 -------------------------------------------------------------------------- ________________ ठाणं-६ [५७९] छ कप्पस्स पत्थारा पन्नत्ता तं जहा- पाणातिवायस्स वयं वयमाणे, मसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपरिसवायं वयमाणे, दासवायं वयमाणे इच्चेते छ कप्पस्स पत्थारे पत्थारेत्ता सम्ममपडिपूरेमाणे तट्ठाणपत्ते । [५८०] छ कप्पस्स पलिमंथू पन्नत्ता तं जहा- कोकुइते संजमस्स पलिमंथू, मोहरिए सच्चवयणस्स पलिमंथू, चक्खुलोलुए ईरियावहियाए पलिमंथू, तितिणिए एसणागोयरस्स पलिमंथू, इच्छालोभिते मोत्तिमग्गस्स पलिमंथू, भिज्जानिदाणकरणे मोक्खमग्गस्स पलिमंथू, सव्वत्थ भगवता अनिदाणता पसत्था । [५८१] छव्विहा कप्पद्विती प० तं० -सामाइयकप्पद्विती छेओवट्ठावणियकप्पद्विती निव्विसमाणकप्पद्विती निविट्ठकप्पट्टिती जिणकप्पद्विती थेरकप्पद्विती । [५८२] समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए । समणस्स णं भगवओ महावीरस्स छटेणं भत्तेणं अपाणएणं अनंते अनुत्तरे जाव समुप्पण्णे। समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे | [५८३] सणंकमार-माहिंदेसु णं कप्पेस विमाणा छ जोयणसयाई उड्ढंउच्चत्तेणं पण्णत्ता सणंकुमार-माहिंदेस् णं कप्पेस् देवाणं जोयणसयाइं उड्ढंउच्चत्तेणं पन्नत्ता | सणंकमारमाहिंदेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरगा उक्कोसेणं छ रयणीओ उड्ढे उच्चत्तेणं पन्नत्ता । [५८४] छव्विहे भोयणपरिणामे पण्णत्ते तं जहा- मणुण्णे रसिए पीणणिज्जे दीवणिज्जे मयणिज्जे दप्पणिज्जे । छव्विहे विसपरिणामे पण्णत्ते तं जहा- डक्के भुत्ते निवतिते मंसाणुसारी सोणिताणुसारी अद्विमिंजाणुसारी । [५८५] छव्विहे पट्टे पन्नत्ता तं जहा संसयपढे वुग्गहपढे अणुजोगी अणुलोमे तहनाणे अतहनाणे । [५८६] चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिया उववातेणं । एगमेगे णं इंद-वाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं सिद्धगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । [५८७] छव्विधे आउयबंधे पण्णत्ते तं जहा- जातिनामनिधत्ताउए गतिनामनिधत्ताउए ठितिनामनिधत्ताउए ओगाहणानामनिधत्ताउए पएसनामनिधत्ताउए अणुभागनामनिहत्ताउए । नेरइयाणं छव्विहे आउयबंधे पण्णत्ते तं जहा- जातिनामनिहत्ताउए जाव अणुभागनामनिहत्ताउए एवं जाव वेमाणियाणं । नेरइया नियमा छम्मासावसेताउया परभवियाउंयं पगरेंति, एवं असुरकुमारावि जाव थणियकुमारा, [मुनि दीपरत्नसागर संशोधित:] [97] [३-ठाण] Page #99 -------------------------------------------------------------------------- ________________ असंखेज्जवासाउया सण्णिपंचिदियतिरिक्खजोणिया नियम छम्मासावसेसाउया परभवियाउयं पगरेंति, असंखेज्जवासाउया सन्निमणुस्सा नियम छम्मसावसेसाउया परभवियाउयं पगरेंति वाणमंतरा, ठाणं-६ जोतिसवासिया वेमाणिया जहा नेरइया । [५८८] छविहे भावे पण्णत्ते तं जहा- ओदइए उवसमिए खइए खओवसमिए पारिणामिए सण्णिवातिए | [५८९] छव्विहे पडिक्कमणे पण्णत्ते तं जहा- उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिए आवकहिए जंकिंचिमिच्छा सोमणंतिए । [५९०] कत्तियानक्खत्ते छत्तारे पण्णत्ते, असिलेसानक्खत्ते छत्तारे पन्नत्ते । [५९१] जीवा णं छट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंस् वा चिणंति वा चेणिस्संति वा तं जहा- पढविकाइयनिव्वत्तिए जाव तसकायनिव्वत्तिए, एवं-चिण-उवचिण-बंध-उदीर-वेय तह निज्जरा चेव । छप्पएसिया णं खंधा अनंता पन्नत्ता, छप्पएसोगाढा पोग्गला अनंता पन्नत्ता, छसमयद्वितीया पोग्गला अनंता पन्नत्ता, छगणकालगा पोग्गला जाव छगणलक्खा पोग्गला अनंता पन्नत्ता । . छदं ठाणं समत्तं. ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छडं ठाणं समत्तं . [] सत्तम-ठाणं [] [५९२] सत्तविहे गणावक्कमणे पण्णत्ते तं जहा- सव्वधम्मा रोएमि, एगइया रोएमि एगइया रोएमि एगइया नो रोएमि, सव्वधम्मा वितिगिच्छामि, एगइया वितिगिच्छामि एगइया नो वितिगिच्छामि, सव्वधम्मा जुहुनामि, एगइया जुहुनामि एगइया नो जुहुनामि, इच्छामि णं भंते एगल्लविहार-पडिमं उवसंपिज्जत्ता णं विहरित्तए । [५९३] सत्तविहे विभंगनाणे पण्णत्ते तं जहा- एगदिसिं लोगाभिगमे, पंचदिसिं लोगाभिगमे. किरियावरणे जीवे, मुदग्गे जीवे, अमदग्गे जीवे, रूवी जीवे, सव्वमिणं जीवा । तत्थ खल इमे पढमे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं सम्प्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे- एगदिसिं लोगाभिगमे, संतेगइया समणा वा माहणा वा एवमाहंस- पंचदिसिं लोगाभिगमे, जे ते एवमाहंस मिच्छं ते एवमाहंस् पढमे विभंगनाणे । अहावरे दोच्चे विभंगनाणे- जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं पासति पाईणं वा पडिणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे- पंचदिसिं लोगाभिगमे, संतेगइया समणा वा माहणा वा एवमाहंस- एगदिसिं लोगाभिगमे, जे ते एवम म मिच्छं ते एवमाहंसु- दोच्चे विभंगनाणे । [मुनि दीपरत्नसागर संशोधित:] [98] [३-ठाण] Page #100 -------------------------------------------------------------------------- ________________ अहावरे तच्चे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं पासति पाणे अतिवातेमाणे मसं वयमाणे अदिन्नामाठाणं-७ दियमाणे मेहणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भंजमाणे पावं च णं कम्मं कीरमाणं नो पासति, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे समप्पा पणे किरियावरणे जीवे, संतेगइया समणा वा माहणा वा एवमाहंस- नो किरियावरणे जीवे, जे ते एवमाहंस मिच्छं ते एवमाहंस, तच्चे विभंगनाणे । अहावरे चउत्थे विभंगनाणे- जया णं तधारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समप्पज्जति, से णं तेणं विभंगनाणेणं समप्पण्णेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले अपरियाइत्ता पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विकुव्वित्ता णं चिहित्तए, तस्स णं एवं भवति- अत्थि णं मम अतिसेसे नाणदंसणे सम्प्पण्णे- मदग्गे जीवे, संतेगइया समणा वा माहणा वा एवमाहंसु- अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंस्, चउत्थे विभंगनाणे । अहावरे पंचमे विभंगनाणे, जधाणं तधारूवस्स समणस्स जाव समप्पज्जति, से णं तेणं विभंग-नाणेणं सम्प्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गलए अपरियादित्ता पढे गत्तं नाणत्तं जाव विउव्वित्ताणं चिट्ठित्तए तस्स णं एवं भवति- अत्थि जाव सम्प्पन्ने अमदग्गे जीवे, संतगतिता समणा वा माहणा एवमाहंसु- मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगनाणे । अहावरे छढे विभंगनाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पज्जति, से णं तेणं विभंगनाणेणं समुप्पण्णेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं नाणत्तं फुसित्ता फुरित्ता फुट्टित्ता विव्वित्ता णं चिहित्तए तस्स णं एवं भवति-अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे-रूवी जीवे, संतेगइया समणा वा माहणा वा एवमाहंस- अरूवी जीवे जे ते एवमाहंस् मिच्छं ते एवमाहंस्, छढे विभंगनाणे अहावरे सत्तमे विभंगनाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगनाणे सम-प्पज्जति, से णं तेणं विभंगनाणेणं समुप्पण्णेणं पासई सुहमेणं वायुकाएणं फुडं पोग्गलकायं एयंतं वेयंतं चलंतं खुब्भंतं फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णं एवं भवति-अत्थि णं मम अतिसेसे नाणदंसणे समप्पण्णे, सव्वमिणं जीवा संतेगइया समणा वा माहणा वा एवमाहंस- जीवा चेव अजीवा चेव जे ते एवमाहंस मिच्छं ते एवमाहंस, तस्स णं इमे चत्तारि जीवनिकाया नो सम्मेमवगता भवंति, तं० पढवीकाइया आऊ तेऊ वाउकाइया इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छदंडं पवत्तेइ-सत्तमे विभंगनाणे । [५९४] सत्तविधे जोणिसंगहे पण्णत्ते तं जहा- अंडजा पोतजा जराउजा रसजा संसेयगा संमुच्छिमा उब्भिगा, अंडगा सत्तगतिया सत्तागतिया पन्नत्ता तं जहा- अंडगे अंडगेस् उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उब्भिगेहिंतो वा उव्वज्जेज्जा सेच्चेव णं से अंडए अंडगत्तं विप्पजहमाणे अंडगत्ताए वा पोतगत्ताए वा जाव उब्भिगत्ताए वा गच्छेज्जा । पोतगा सत्तगतिया सत्तागतिया, एवं चेव सत्तण्हवि गतिरागती भाणियव्वा जाव उब्भियत्ति । [मुनि दीपरत्नसागर संशोधित:] [99] [३-ठाण] Page #101 -------------------------------------------------------------------------- ________________ [५९५] आयरिय-उवज्झायस्स णं गणंसि सत्त संगहठाणा पन्नत्ता तं जहा- आयरियउवज्झाए णं गणंसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए णं गणंसि आपच्छिचारी यावि भवति नो अणापच्छियचारी यावि भवति । आयरिय-उवज्झाए णं गणंसि अणुप्पण्णाई उवगरणाई सम्मं उप्पाइत्ता भवति, आयरियठाणं-७ उवज्झाए णं गणंसि पव्वप्पणिं उवकरणाई सम्मं सारक्खेत्ता संगोवित्ता भवति नो असम्म सारक्खेत्ता संगोवित्ता भवति । आयरिय-उवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता तं जहा- आयरिय-उवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति । [१९६] सत्त पिंडसणाओ पन्नत्ताओ । सत्त पाणेसणाओ पन्नत्ताओ । सत्त उग्गहपडिमाओ पन्नत्ताओ | सत्तसत्तिक्कया पन्नत्ता | सत्त महज्झायणा पन्नत्ता | सतसत्तमिया णं भिक्खुपडिमा एकूणपन्नत्ताए राइंदिएहिं एगण य छण्णउएणं भिक्खासतेणं अहासत्तं जाव आराहिया यावि भवति । [५९७] अहेलोगे णं सत्त पुढवीओ पन्नत्ताओ, सत्त घणोदधीओ पन्नत्ताओ, सत्त घणवाता पन्नत्ता सत्त तण्वाता पन्नत्ता, सत्त ओवासंतरा पन्नत्ता, एतेस् णं सत्तस् ओवासंतरेस् सत्त तणुवाया पइट्ठिया एतेसु णं सत्तसु घणवातेसु सत्त घणोदधी पइट्ठिया । एतेस णं सत्तस घणोदधीस पिंडलग-पिहल-संठाण-संठियाओ सत्त पढवीओ पन्नत्ताओ तं जहा- पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्त नामधेज्जा पन्नत्ता तं जहा- धम्मा वंसा सेला अंजणा रिहा मघा माघवती । एतासि णं सत्तण्हं पढवीणं सत्त गोत्ता पन्नत्ता तं जहा- रयणप्पभा सक्करप्पभा वालअप्पभा पंकप्पभा धूमप्पभा तमा तमतमा । [५९८] सत्तविहा बायरवाउकाइया पन्नत्ता तं जहा- पाईणवाते पड़ीणवाते दाहिणवाते उदीणवाडे उड्ढवाते अहेवाते विदिसिवाते । [५९९] सत्त संठाणा पतं०-दीहे रहस्से वट्टे तंसे चउरंसे पिहले परिमंडले । [६००] सत्त भयट्ठाणा पन्नत्ता तं जहा- इहलोगभए परलोगभए आदाणभए अकम्हाभए वेयणभए मरणभए असिलोगभए । [६०१] सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं जहा- पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नं आदित्ता भवति सद्दफरिसरसरूवगंधे आसादेत्ता भवति पूयासक्कारं अणुवूहेत्ता भवति इम सावज्जति पण्णवेत्ता पडिसेवेत्ता भवति नो जहावादी तहाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेज्जा तं जहा- नो पाणे अइवाइत्ता भवति जाव जहावादी तहाकारी यावि भवति । [६०२] सत्त मूलगोत्ता प० तं० कासवा गोतमा वच्छा कोच्छा कोसिआ मंडवा वासिट्ठा । जे कासवा ते सत्तविधा पन्नत्ता तं जहा- ते कासवा ते संडिल्ला ते गोला ते वाला ते मंजइणो ते पव्वपेच्छतिणो ते वरिसकण्हा, [मुनि दीपरत्नसागर संशोधित:] [100] [३-ठाण] Page #102 -------------------------------------------------------------------------- ________________ जे गोतमा ते सत्तविधा पन्नत्ता तं जहा ते गोतमा ते गग्गा ते भारद्दा ते अंगिरसा ते सक्कराभा ते भक्खराभा ते उदत्ताभा । जे वच्छा ते सत्तविधा पन्नत्ता तं जहा - ते वच्छा ते अग्गेया ते मित्तेया ते सामलिणो सेलयया ते अद्विसेणा ते वीयकम्हा । ठाणं - ७ जे कोच्छा ते सत्तविधा पन्नत्ता तं जहा ते कोच्छा ते मोग्गलायणा ते पिंगलायणा ते कोणि बा ते मंडलिणो ते हारिता ते सोमया, जे कोसिआ ते सत्तविधा प० तं ते कोसिआ ते कच्चायणा ते सालंकायणा ते गोलिकायणा ते पक्खिकायणा ते अग्गिच्चा ते लोहिच्चा | जे मंडवा ते सत्तविधा पन्नत्ता तं ते मंडवा ते अरिट्ठा ते संमुता ते तेला ते एलावच्चा ते कंडिल्ला ते खारायणा । जे वसिद्धा ते सत्तविधा पन्नत्ता तं जहा ते वासिद्धा ते उजायणा ते जारुकण्हा ते वग्घावच्चा ते कोंडिण्णा ते सण्णी ते पारासरा । [६०३] सत्त मूलनया प० तं० नेगमे संगहे ववहारे उज्जुसुते सद्दे समभिरूढे एवंभूते । [६०४] सत्त सरा पन्नत्ता तं जहा । [ ६०५ ] सज्जे रिसभे गंधारे मज्झिमे || पंचमे सरे I धेवते चेव सादे सरा सत्त विग्राहिता [६०६] एएसि णं सत्तण्हं सराणं सत्त सरट्ठाणा पतं० जहा | [६०७] सज्जं तु अग्गजिब्भाए उरेण रिसभं सरं कंठुग्गतेण गंधारं मज्झजिब्भाए मज्झिमं [६०८] नासाए पंचमं बूया दंतोट्टेण य धैवतं मुदाणेण य साद सरद्वाणा वियाहिता [६०९] सत्त सरा जीवनिस्सिता पन्नत्ता तं जहा । [६१०] सज्जं रखति मयूरो कुक्कुडो रिसभं सरं हंसो नदति गंधारं मज्झिमं तु गवेलगा [६११] अह कुसुमसंभवे काले कोइला पंचमं सरं छड च सारसा कौंचा नेसायं सत्तमं [६१२] सत्त सरा अजीवनिस्सिता पन्नत्ता तं जहा | गजो (६१३) सज्जे रवति मुइंगो गोमुही रिसभं सरं I || I || संखो नदति गंधारं मज्झिमं पुण झल्लरी [६१४] चउचलणपतिट्ठाणा गोहिया पंचमं सरं आडंबरो धेवतियं महाभेरी य सत्तमं [६१५] एतेसि णं सत्तण्हं सराणं सत्त सरलक्खणा पन्नत्ता तं । (६१६) सज्जेण लभति वित्तिं कतं च न विणस्सति । गावो मित्ता य पुत्ता य नारीणं चेव वल्लभो ।। [101] [मुनि दीपरत्नसागर संशोधितः] I || I || I I || [3-ठाणं) Page #103 -------------------------------------------------------------------------- ________________ [६१७] रिसभेण उ एसज्जं, सेणावच्चं धणाणि य । वत्थगंधमलंकार, इत्थिओ सयणाणि य ।। [६१८] गंधारे गीतजुत्तिण्णा वज्जवित्ती कलाहिया । भवंति कइणो पण्णा जे अण्णे सत्यापारगा ।। ठाणं-७ [६१९] मज्झिमसरसंपण्णा भवंति सहजीविणो । खायती पियती देती मज्झिमसरमस्सितो ।। [६२०] पंचमसरसंपण्णा भवंति पढवीपती सूरा संगहकत्तारो अणेगगणनायगा । [६२१] रेवतसरसंपण्णा भवंति कलहप्पिया । साउणिया वग्गरिया सोयरिया मच्छबंधा य ।। [६२२] चंडाला मुट्ठिया सेया जे अण्णे पावकम्मिणो । गोधातगा य जे चोरा नेसाय सरमस्सिता ।। [६२३] एतेसि णं सत्तण्हं सराणं तओ गामा पन्नत्ता तं जहा- सज्जगामे मज्झिमगामे, गंधारगामे सज्जागामस्स णं सत्त मुच्छणाओ पन्नत्ताओ तं जहा- | [६२४] मंगी कोरव्वीया हरी य रयणी य सारकंता य । छट्ठी य सारसी नाम सुद्ध-सज्जा य सत्तमा ।। [६२५] मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ तं जहा- | [६२६] उत्तरमंदा रयणी उत्तरा उत्तरायता । अस्सोकंता य सोवीरा अभिरू हवति सत्तमा ।। [६२७] गंधारगामस्स णं सत्त मच्छणाओ पन्नत्ताओ तं०- | [६२८] नंदी य खुद्दिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारावि य पंचमिया हवति मुच्छा उ ।। [६२९] सुट्ठत्तरमायामा सा छट्ठी नियमसो उ नायव्वा । अह उत्तरायता कोडिमा य सा सत्तमी मच्छा ।। [६३०] सत्त सरा कतो संभवंति गीतस्स का भवति जोणी । कतिसमया उस्साया कति वा गीतस्स आगारा ।। [६३१] सत्त सरा नाभीतो भवंति गीतं च रूण्णजाणीयं । पदसमया ऊसासा तिणि य गोयस्स आगारा ।। [६३२] आइमिठ आरभंता सम्व्वहंता य मज्झगारंमि । अवसाणे य झवेंता तिण्णि य गेयस्स आगारा ।। [६३३] छद्दोसे अवगुणे तिण्णि य वित्ताइं दो य भणितीओ । जो नाहिति-सो गाहिइ सुसिक्खिओ रंगमज्झम्मि ।। [६३४] भीतं दूतं रहस्सं गायंतो मा य गाहि उत्तालं । काकस्सरमणुणासं च होति गेयस्स छद्दोसा ।। [मुनि दीपरत्नसागर संशोधित:] [102] [३-ठाण] Page #104 -------------------------------------------------------------------------- ________________ [६३५] पुण्णं रत्तं च अलंकियं च वत्तं तहा अविधुढे । मधुरं समं सुललियं अट्ठ गुणा होति गेयस्स ।। [६३६] उर-कंठ-सिर-पसत्थं च गिज्जते मध्य-रिभिअ-पदबद्धं । समतालपदुक्खेवं सत्तसरसीहरं गेयं ॥ ठाणं-७ [६३७] निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीतं सोवयारं च मितं मधुरमेव य ।। [६३८] सममद्धसमं चेव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराइं चउत्थं नोपलब्भती ॥ [६३९) सक्कता पागता चेव दोण्णि य भणिति आहिया । सरमंडलंमि गिज्जंते पसत्था इसिभासिता ।। [६४०] केसी गायति मधुरं केसि गायति खरं च रूक्खं च । केसी गायति चउरं केसि विलंब दत्तं केसी ।। [६४१] विस्सरं पण केरिसी? सामा गायइ मधुरं काली गयइ खरं च । रूक्खं च गोरी गायि चउरं काण विलंबं दुतं अंधा ।। [६४२ विस्सरं पुण पिंगला तंतिसमं तालसमं पादसमं लयसमं गहसमं च | नीससिऊससियसमं संचारसमा सरा सत्त ।। [६४३] सत्त सरा तओ गामा मुच्छणा एकविंसती । ताणा एगूणपन्नासा समत्तं सरमंडलं ॥ [६४४] सत्तविधे कायकिलेसे पण्णत्ते तं जहा- ठाणातिए उक्कुड्यासणिए पडिमठाई वीरसणिए नेसज्जिए दंडायतिए लगंडसाई । [६४५] जंबुद्दीवे दीवे सत्त वासा पन्नत्ता तं जहा- भरहे एरवते हेमवते हेरम्णवते हरिवासे रम्मगवासे महाविदेहे । जंबुद्दीवे दीवे सत्त वासहरपव्वता पन्नत्ता तं जहा- चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पी सिहरी मंदरे । जंबुद्दीवे दीवे सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समप्पंति तं जहा- गंगा रोहिता हरी सीता नरकंता सुवण्णकूला रत्ता, जंबुद्दीवे दीवे सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुई समति तं जहा- सिंधू रोहितंसा हरिकंता सीतोदा नारिकता रूप्पकूला रत्तावती घायइसंडदीवपुरत्थिमद्धे णं सत्त वासा पन्नत्ता तं जहा- भरहे जाव महाविदहे | घायइसंडदीवपुरत्थिमद्धे णं सत्त वासहरपव्वता पन्नत्ता तं जहा- चुल्लहिमवंते जाव मंदरे घायइसंडदीवपुरत्थिमद्धे णं सत्त महानदीओ पुरत्थाभिमुहीओ कालोयसमुई समप्पेंति तं जहा- गंगा जाव रत्ता धायइसंडदीवपत्थिमद्धे णं सत्त महानदीओ पच्चत्थाभिमुहीओ लवणसमुई समप्पेंति तं जहा- सिंधू जाव रत्तवती, [मुनि दीपरत्नसागर संशोधित:] [103] [३-ठाण] Page #105 -------------------------------------------------------------------------- ________________ घायइसंडदीवे पच्चत्थिमद्धे णं सत्त वासा एवं चेव, नवरं- पुरत्थाभिमुहीओ लवणसमुदं समप्पेंति पच्चत्थाभिमहीओ कालोदं, सेसं तं चेव, पक्खरवरदीवड़ढपत्थिमद्धे णं सत्त वासा तहेव, नवरं- पुरत्थाभिमुहीओ पुक्खरोदं समुई समप्पेंति पच्चत्थाभिम्हीओ कालोदं समदं समप्पेंति सेसं तं चेव एवं पच्चत्थिमद्धेवि नवरं पुरत्थाभिमुहीओ कालोदं समुदं समप्पेंति पच्चत्थाभिमुहीओ पुक्खरोदं समप्पेंति, सव्वत्थ वासा वासहरपव्वता नदीओ य भाणितव्वाणि । ठाणं-७ [६४६] जंबुद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए सत्त कुलगरा हुत्था तं जहा[६४७] मित्तदामे सुदामे य सुपासे य सयंपभे । विमलधोसे सुधोसे य महाधोसे य सत्तमे ।। [६४८] जंबुद्दीवे भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा हुत्था । [६४९] पढमित्थ विमलवाहण चक्खम जसमं चउत्थमभिचंदे । तत्तो य पसेणइ पण मरुदेवे चेव नाभी य ।। [६५०] एएसि णं सत्तण्हं कुलगराणं सत्त भारियाओ हत्था तं जहा- । [६५१] चंदजस चंदकंता सुरूव पडिरूव चक्कं ता य । सिरिकंता मरुदेवी कुलकरइत्थीण नामाइं ।। [६५२] जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति- | [६५३] मित्तवाहण सुभोमे य सुप्पभे य सयंपभे । दत्ते सुहमे सुबंधू य आगमिस्सेण होक्खती ।। [६५४] विमलवाहणे णं कुलकरे सत्तविधा रूक्खा उवभोगत्ताए हव्वमागच्छिंस तं जहा- | [६५५] मतंगता य भिंगा चित्तंगा चेव होंति चित्तरसा । मणियंगा य अणियणा सत्तमगा कप्परूक्खा य ।। [६५६] सत्तविधा दंडनीति पन्नत्ता तं जहा- हक्कारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारए छविच्छेदे । [६५७] एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स सत्त एगिंदियरयणा पन्नत्ता तं जहाचक्करयणे छत्तरयणे चम्मरयणे दंडयरणे असिरयणे मणिरयणे काकणियरणे । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स सत्त पंचिदियरयणा पन्नत्ता तं जहासेनावतिरयणे गाहावतिरयणे वड्ढइरयणे पुरोहितरयणे इत्थिरयणे आसरयणे हत्थिरयणे । [६५८] सत्तहिं ठाणेहिं ओगाढं दुस्सम जाणेज्जा तं जहा- अकाले वरिसइ काले न वरिसइ असाधू पुज्जति साधू न पुज्जति गुरूहिं जणो मिच्छं पडिवण्णो मणोदुहता वइद्हता | सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा तं जहा- अकाले न वरिसइ काले वरिसइ असाधू न पुज्जति साधू पुज्जति गुरूहि जणो सम्म पडिवण्णो मणोसुहता वइसुहता । [६५९] सत्तविहा संसारसमावण्णगा जीवा पन्नत्ता तं जहा- नेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणस्सीओ देवा देवीओ | [६६०] सत्तविधे आउभेदे पण्णत्ते तं जहा- | [मुनि दीपरत्नसागर संशोधित:] [104] [३-ठाण] Page #106 -------------------------------------------------------------------------- ________________ आहा वेयणा राधा | फासे आणापाणू सत्तविधं मिज्जए आउं || [६६२] सत्तविधा सव्वजीवा पन्नत्ता तं जहा- पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सतिकाइया तसकाइया अकाइया । [६६१] अज्झवसाण-निमित्ते अहवा-सत्तविहा सव्वजीवा पन्नत्ता तं जहा- कण्हलेसा [नीललेसा काउलेसा तेउलेस पम्हलेसा] सुक्कलेसा अलेसा । ठाणं-७ [६६३] बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूइं उड्ढं उच्चत्तेणं सत्त य वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा अधेसत्तमाए पुढवीए अप्पतिट्ठणे नरए नेरइयत्ताए उववण्णे । [६६४] मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तं जहामल्ली विदेहरायवरकण्णगा, पडिबुद्धी- इक्खागराया, चंदच्छाये-अंगराया, रूप्पी- कुणा-लाधिपती, संखेकासीराया, अदीनसत्तू-कुरुराया, जितसत्तू-पंचालराया । [६६५] सत्तविहे दंसणे पण्णत्ते तं जहा सम्मद्दंसणे मिच्छद्दंसणे सम्मामिच्छदंसणे चक्खुदंसणे अचक्खुदंसणे ओहिदंसणे केवलदंसणे । [६६६] छउमत्थ-वीयरागे णं मोहणिज्जवज्जाओ सत्त कम्मपयडीओ वेदेति तं जहानाणावरणिज्जं दंसणावरणिज्जं वेयणिज्जं आउयं नामं गोतं अंतराइयं । [६६७] सत्त ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति तं जहा - धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवं असीररपडिबद्धं परमाणुपोग्गलं सद्दं गंधं एयाणि चेव उप्पन्ननाणे जाव जाणति पासति तं जहा- धम्मत्थिकायं जाव गंधं । [ ६६८] समणे भगवं महावीरे वइरोसभनारायसंघयणे समचउरंस संठाण-संठित्ते सत्त रयणीओ उड्ढं उच्चत्तेणं हुत्था । [६६९] सत्त विकहाओ पन्नत्ताओ तं जहा - इत्थिकहा भत्तकहा देसकहा रायकहा मकालुणिया दंसणभेयणी चरित्तभेयणी । [६७०] आयरिय-उवज्झायस्स णं गणंसि सत्त अइसेसा पन्नत्ता तं जहा- आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय-निगिज्झिय पप्फोडेमाणे वा पमज्जमाणे वा नातिक्कमति एवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा एगओ वसमाणे नातिक्कम उवकरणातिसेसे भत्तपाणातिसेसे । [६७१] सत्तविधे संजमे पण्णत्ते तं जहा- पुढविकाइयसंजमे जाव तसकातितसंजमे, अजीवकाइयसंजमे, सत्तविधे असंजमे पण्णत्ते तं जहा- पुढविकाइयअसंजमे जाव तसकाइ असंज अजीवकाइयअसंजमे । सत्तविहे आरंभे प० तं० जहा- पुढविकाइयआरंभे जाव अजीवकाइयआरंभे । एवं अनारम्भे वि, एवं सारंभे वि, एवं असारंभे वि, एवं समारंभे वि, एवं असमारंभे वि जाव अजीवकाय असमारंभे | [६७२] अध भंते!अदसि-कुसुंभ-कोद्दव- कंगु-रालग-वरट्ट-कोद्दसग-सण- सरिसव-मुलग-बयाणं एतेसि णं धण्णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव । [ मुनि दीपरत्नसागर संशोधितः ] [105] [ ३-ठाणं] Page #107 -------------------------------------------------------------------------- ________________ एवं अणारंभेवि, एवं सारंभेवि, एवं असारंभेवि, एवं समारंभेवि, एवं असमारंभेवि, जाव अजीवकाय असमारंभे । पिहियाणं केवइयं कालं जोणी संचिट्ठति? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराइं, तेण पर जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते । [६७३] बायरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता । तच्चाए णं वाल्यप्पभाए पुढवीए उक्कोसेणं नेरइयाणं सत्तं सागरोवमाई ठिती पन्नत्ता, चउत्थीए णं पंकप्पमाए पढवीए जहण्णेणं नेरइयाणं सत्त सागरोवमाइं ठिती पन्नत्ता | ठाणं-७ [६७४] सक्कस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो सत्त अग्गमहिसीओ पण्णत्ताओ, ईसाणस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो सत्त अग्गमहिसीओ पन्नत्ताओ, ईसाणस्सं णं देविंदस्स देवरण्णो जमस्स महारण्णो सत अग्गमहिसीओ पन्नत्ताओ | [६७५] ईसाणस्स णं देविंदस्स देवरण्णो अभिंतरपरिसाए देवाणं सत्त पलिओवमाइं ठिती पन्नत्ता । सक्कस्स णं देविंदस्स देवरण्णो अग्गमहिसीणं देवीणं सत्त पलिओवमाइं ठिती पन्नत्ता । सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती प. । [६७६] सारस्सयमाइच्चाणं देवाणं सत्त देवा सत्त देवसता पन्नत्ता । गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता । [६७७] सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाई ठिती पन्नत्ता । [६७८] बंभलोगे कप्पे जहण्णेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता | बंभलोय-लंतएस् णं कप्पेस् विमाणा सत्त जोयणसताई उड्ढे उच्चत्तेणं पन्नत्ता । [६७९] भवणवासीणं देवाणं भवधारणिज्जा सरीरमा उक्कोसेणं सत्त रयणीओ उड्ढं उच्चत्तेणं पन्नत्ता, एवं वाणमंतराणं, एवं जोइसियाणं, सोहम्मीसाणेस् णं कप्पेस देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उड्ढं उच्चत्तेणं पन्नत्ता । [६८०] नंदिस्सरवरस्स णं दीवस्स अंतो सत्त दीवा पन्नत्ता तं जहा- जंबद्दीवे घायइसंडे पोक्खरवरे वरुणवरे खीरवरे घयवरे खोयवरे, नंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पन्नत्ता तं जहालवणे कालोदे पुक्खरोदे वरुणोदे खीरोदे घओदे खोओदे । __[६८१] सत्त सेढीओ पन्नत्ताओ तं जहा- उज्जुआयता एगतोवंका दुहतोवंका एगतोखहा दुहतोखहा चक्कवाला अद्धचक्कवाला । [६८२] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सत्त अणिया सत्त अणियाधिपती पन्नत्ता तं जहा- पायत्ताणिए पीढाणिए कंजराणिए महिसाणिए रहाणिए नट्टाणिए गंधव्वाणिए, मे पायत्ताणियाधिवती एवं जहा पंचट्ठाणे जाव किन्नरे रधाणियाधिवती रितु नट्टाणियाधिवती गीतरती गंधव्वाणियाधिवती । [मुनि दीपरत्नसागर संशोधित:] [106] [३-ठाण] Page #108 -------------------------------------------------------------------------- ________________ बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सत्ताणिया सत्त अणियाधिपती पन्नत्ता तं जहा- पायत्ताणिए जाव गंधव्वाणिए, महद्दुमे पायत्ताणियाधिपती जाव किंपुरिसे - रधाणियाधिपती महारट्ठे नट्टाणियाधिपती गीतजसे गंधव्वाणियाधिपती । घरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणिया सत्त अणियाधिपती पन्नत्ता तं जहा- पायत्ताणिए जाव गंधव्वाणिए भद्दसेणे पायत्ताणियाधिपती जाव आणंदे रघाणियाधिपती नंदणे नट्टामियाधिपती तेतली गंधव्वाणियाधिपती । भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणिया सत्त अणियाहिवई पन्नत्ता जहा- पायत्ताणिए जाव गंधव्वाणिए दक्खे पायत्ताणियाहिवती जाव नंदुत्तरे रहाणियाहिवइ रती नट्टाणिया ठाणं - ७ हिवई माणसे गंधव्णियाहिवई, एवं जाव घोस-महाघोसाणं नेयव्वं । सक्कस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवती पन्नत्ता तं जहापायत्ता- णिए जाव गंधव्वाणिए हरिणेगमेसी पायत्ताणियाधिपती जाव माढरे रधाणियाधिपती सेते ट्टाणियाहिवती तुंबुरु गंधव्वाणियाधिपती ईसाणस्स णं देविंदस्स देवरण्णो सत्त अणिया सत्त अणियाहिवई पन्नत्ता तं जहापायत्ता-णिए जाव गंधव्वाणिए लहुपरक्कमे पायत्ताणियाहिवती जाव महासेते नट्टाणियाहिवती रते गंधव्वाणिता-धिपती, सेसं जहा पंचट्ठाणे, एवं जाव अच्चुतस्स वि नेयव्वं । [६८३] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो दुमस्स पायत्ताणियाधिपतिस्स सत्त कच्छाओ पन्नत्ताओ तं जहा- पढमा कच्छा जाव सतमा कच्छा । चमरस्स णं असुरिंदस्स असुरकुमाररण्णो दुमस्स पायत्ताणियाधिपतिस्स पढमाए कच्छाए चउसट्ठि देवसहस्सा पन्नत्ता जावतिया पढमा कच्छा तव्विगुणा दोच्चा कच्छा जावितिया दोच्चा कच्छा तव्विगुणा तच्चा कच्छा एवं जाव जावतिया छट्ठा कच्छा तव्विगुणा सत्तमा कच्छा । एवं बलिस्सवि, नवरं महद्दुमे सट्ठिदैवसाहस्सिओ, सेसं तं चेव धरणस्स एवं चेव नवरं अट्ठावीसं देवसहस्सा, सेसं ते चेव, जधा धरणस्स एवं जाव महाघोसस्स, नवरं पायत्ताणियाधिपती अण्णे ते पुव्वभणिता । सक्कस्स णं देविंदस्स देवरण्णो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ तं जहा- पढमा कच्छा एवं जहा चमरस्स तहा जाव अच्चुतस्स, नाणत्तं पायत्ताणियाधिपतीणं ते पुव्वभाणिता देवपरिमाणं इमं-सक्कस्स चउरासीतिं देवसहस्सा जाव जावतिया छट्ठा कच्छा तव्विगुणा सत्तमा छा देवा इमाए गाथाए अणुगंतव्वा । जाव अच्चुत्तस्स लहुपरक्कमस्स दस देव सहस्सा जाव जावतिता छट्ठा कच्छा तव्विगुणा सत्तमा कच्छा । [६८४] चउरासीति असीति बावत्तरी सतरी य सट्ठी य पन्ना चत्तालीसा तीसा वीसा य दससहस्सा || [६८५] सत्तविहे वयणविकप्पे पण्णत्ते तं जहा- आलावे अणालावे उल्लावे अणुल्लावे संलावे पलावे विप्पलावे । [मुनि दीपरत्नसागर संशोधितः ] [107] [३-ठाणं] Page #109 -------------------------------------------------------------------------- ________________ [६८६] सत्तविहे विनए पण्णत्ते तं जहा- नाणविनए दंसणविनए चरित्तविनए मणविनए वइविनए कायविनए लोगोवयारविनए, पसत्थमणविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे अकिरिए निरुवक्के से अणण्हयकरे अच्छविकरे अभूताभिसंकणे, अपसत्थमणविनए सत्तविधे पन्नत्ते तं जहा- पावए सावज्जे सकिरिए सउवक्के से अण्हयकरे छविकरे भूताभिसंकणे, पसत्थवइविनए सत्तविधे पण्णत्ते तं जहा- अपावए असावज्जे जाव अभूताभिसंकणे अपसत्थवइविणए सत्तविधे पण्णत्ते तं जहा- पावए जाव भूताभिसंकणे । पसत्थकायविणए सत्तविधे प० तं जहा- आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उल्लंधणं आउत्तं पल्लंधणं आउत्तं सव्विंदियजोगजुंजणता, अपसत्थकायविणए सत्तविधे पण्णत्ते तं जहा- अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजंजणता, ठाणं-७ लोगोवयारविणए सत्तविधे पण्णत्ते तं जहा- अब्भासवत्तितं परच्छंदाणवत्तितं कज्जहउँ कतपडिकतिता अत्तगवसणता देसकालण्णुता सव्वत्थेसु य अपडिलोमता | [६८७] सत्त समुग्धाता प० तं० वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्घाए वेउव्वियसमुग्धाए तेजससमुग्धाए आहारगसमुग्धाए केवलिसमुग्घाए, मणुस्साणं सत्त समुग्धाता पन्नत्ता, एवं चेव । [६८८] समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवयणनिण्हगा पन्नत्ता तं जहाबहरता जीवपएसिया अवत्तिया सामुच्छेइया दोकिरिया तेरासिया अबद्धिया, एएसि णं सत्तण्हं पवयण निन्हगाणं सत्त धम्मायरिया हत्था तं०-जमाली तीसगत्ते आसाढे आसमित्ते गंगे छलए गोट्ठामाहिले, एतेसि णं सत्तण्हं पवयणनिन्हगाणं सत्तउप्पत्तिनगरा हत्था तं. । [६८९] सावत्थी उसभर सेयविया मिहिलउल्लगातीरं । पुरिमंतरंजि दसपुरं निण्हगउप्पत्तिनगराइं ॥ [६९०] सातावेयणिज्जस्स णं कम्मस्स सत्तविधे अनुभावे पन्नत्ता तं जहा- मणुण्णा सद्दा मणुण्णा रूवा मणुण्णा गंधा मणुण्णा रसा मणुण्णा फासा मणोसुहता वइसुहता, ___ असातावेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पन्नत्ता तं जहा- अमणुण्णा सद्दा जाव वइदुहता । [६९१] महानक्खत्ते सत्ततारे पन्नत्ता, अभिईयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तं जहा- अभिई सवणो घणिट्ठा सतभिसया पुव्वभद्दवया उत्तरभद्दवया रेवती, अस्सिणियादिणा णं सत्त नक्खत्त । दाहिणदारिया पन्नत्ता तं जहा- अस्सिणा भरणी कित्तिया रोहिणी मिगसिरे अद्दा पुणव्वसू, पुस्सादिया णं सत्त नक्खत्ता अवरदारिया पन्नत्ता तं जहा- पुस्सो असिलेसा मघा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सातियाइया णं सत्त नक्खत्ता उतरदारिया पतं०-साति विसाहा अणराहा जेट्ठा मूलो पव्वासाढा उत्तरासाढा । [६९२] जंबुद्दीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा प० तं० - [६९३] सिद्धे सोमणसे या बोद्धव्वे मंगलावतीकूडे । [मुनि दीपरत्नसागर संशोधित:] [108] [३-ठाण] Page #110 -------------------------------------------------------------------------- ________________ देवकुरु विमल कंचण विसिट्ठकूडे य बोद्धव्वे ।। [६९४] जंबुद्दीवे गंधमायणे वक्खारपव्वते सत्त कडा प० तं० जहा- । [६९५] सिद्धे य गंधमायण बोद्धव्वे गंधिलावतीकडे । उत्तरकुरू फलिहे लोहितक्खे आणंदणे चेव ।। [६९६] बिइंदियाणं सत्त जाति-कुलकोडि-जोणीपम्ह-सयसहस्सा प० । [६९७] जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंस् वा चिणंति वा चिणिस्संति वा तं जहा- नेरइयनिव्वत्तिते जाव देवीनिव्वत्तिते एवं-चिण- निज्जरा चेव । [६९८] सत्त पतेसिया खंधा अनंता पन्नत्ता, सत्त पतेसोगाढा पोग्गला जाव सत्त गुण लुक्खा पोग्गला अनंता पन्नत्ता । • सत्तमं ठाणं समत्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च सत्तमं ठाणं सम्मत्तं ठाणं-८ [] अट्ठमं ठाणं [] [६९९] अट्ठहिं ठाणेहिं संपण्णे अणगारे अरिहति एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तए, तं जहा- सड्ढी पुरिसजाते सच्चे पुरिसजाते मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाधिगरणे धितिमं वीरियसंपण्णे । [७००] अट्ठविधे जोणिसंगहे पन्नत्ता तं जहा- अंडगा पोतगा [जराउजा रसजा संसेयगा संमच्छिमा] उब्भिगा उववातिया, । अंडगा अट्ठगतिया अट्ठागतिया पण्णत्ता तं जहा- अंडए अंडएस् उववज्जमाणे अंडएहिंतो वा पोतएहिंतो वा [जराउजेहिंतो वा रसजेहिंतो वा संसेयगेहिंतो वा संमच्छिमेहिंतो वा उभिएहिंतो वा उववातिएहिंतो वा] उववज्जेज्जा, से चेव णं से अंडए अंडगत्तं विप्पजहमाणे अंडगत्ताए वा पोतगत्ताए वा जाव उववातियत्ताए वा गच्छेज्जा, एवं पोतगावि, जराउजावि, सेसाणं गतिरागती नत्थि । [७०१] जीवा णं अट्ठ कम्मपगडीओ चिणिंस् वा चिणंति वा चिणिस्संति वा, तं जहानाणावरणिज्जं दरिसणावरणिज्जं वेयणिज्जं मोहणिज्जं आउयं नामं गोत्तं अंतराइयं, नेरइया णं अट्ठ कम्मपगडीओ चिणिस् वा चिणंति वा चिणिस्संति वा एवं चेव, एवं निरंतरं जाव वेमाणियाणं । जीवा णं अट्ठ कम्मपगडीओ उवचिणिस् वा उचचिणंति वा उवचिणिस्संति वा एवं चेव । एवं-चिण-उवचिण-बंध-उदीर-वेय तह निज्जरा चेव एते छ चउवीसा दंडगा भाणियव्वा । [७०२] अट्ठहिं ठाणेहिं मायी मायं कट्ट नो आलोएज्जा नो पडिक्कमेज्जा [नो निंदेज्जा नो गरिहेज्जा नो विउद्देज्जा नो विसोहेज्जा नो अकरणाए अब्भडेज्जा नो अहारिहं पायच्छित्तं तवोकम्म] पडिवज्जेज्जा तं जहा- करिस् वाऽहं, करेमि वाऽहं, करिस्सामि वाऽहं, अकित्ती वा मे सिया अवण्णे वा मे सिया, अविनाए वा मे सिया, कित्ती वा मे परिहाइस्सइ, जसे वा मे परिहाइस्सइ । अट्ठहिं ठाणेहिं मायी मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा तं जहा- मायिस्स णं अस्सिं लोए गरहिते भवति, उववाए गरहिते भवति, आयाती गरहिता भवति, एगमवि मायी मायं [मुनि दीपरत्नसागर संशोधित:] [109] [३-ठाण] Page #111 -------------------------------------------------------------------------- ________________ आलोएज्जा जाव पडिवज्जेज्जा नत्थि तस्स आराहणा, एगमवि मायी मायं कट्ट आलोएज्जा पडिवज्जेज्जा अत्थि तस्स आराहणा । बहओवि मायी मायं कट्ट आलोएज्जा जाव तवोकम्म पडिवज्जेज्जा अत्थि तस्स आराहणा, आयरिय-उवज्झायस्स वा मे अतिसेसे नाणदंसणे समप्पज्जेज्जा से यं मममालोएज्जा मायी णं एसे। मायी णं मायं कट्ट से जहाणामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रूप्पागरेति वा सवण्णागरेति वा तिलागणीति वा तसागणीति वा बसागणीति वा नलागणीति वा दलगणिति सोंडियालिंछाणि वा भंडियालिंछाणि वा गोलियालिंछाणि वा कुंभारावाएति वा कवेल्लुआवाएति वा इट्टावाएति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुयमाणाइं-विणिम्मुयमाणाइं जालासहस्साई पमुंचमाणाई-पमुंचमाणाइं इंगाल सहस्साइं पविक्खिरमाणाई-पविक्खिर-माणाई अंतो-अंतो झियायंति एवामेव मायी मायं कट्ठ अंतो-अंतो ठाणं-८ झियाइ जंवि य णं अण्णे वदंति तंपि य णं मायी जाणति अहमेसे अभिसकिज्जामि अभिसंकिज्जामि, मायी णं मायं कटु अनालोइयपडिक्कमंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति तं जहा- नो महिड्ढिएसु जाव नो दूरंगतिएसु नो चिरहितिएसु, से णं तत्थ देवे भवति नो महहिढिए जाव नो चिरहितेए जावि य से तत्थ बाहिरब्भतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेणं आसणेणं उवणिमंतेति भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुटुंतिमा बहूं देवे भासउ-भासउ, । से णं ततो देवलोगाओ आउक्खाएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्साए भवे जाई इमाई कुलाई भवंति तं जहा- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवण्णे दुग्गंथे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठ-स्सरे अंकतस्सरे अपियस्सरे अमण्ण्णस्सरे अमणामस्सरे अणाएज्जवयणे पच्चायाते जावि य से तत्थ बाहिरब्भंतरिया परिसा भवति सावि य णं नो आढाति नो परिजाणाति नो महरिहेण आसणेणं उवणिमंतेति भासंपि य से भासमाणस्स जाव चत्तारि पंच जणा अणुत्ता चेव अब्भुटुंति-मा बहुं अज्जउत्तो भासउ-भासउ । मायी णं मायं कट्ट आलोचित-पडिक्कंते कालमासे कालं किच्चा अन्नतरेस् देवलोगेस् देवत्ताए उववत्तारो भवंति तं जहा- महिइढिएस् जाव चिरद्वितिएस्, से णं तत्थ देवे भवति महिइढिए जाव चिरहितिए हार-विराइय-वच्छे कडक-तुडित-थंभित-भुए अंगद-कुंडल-मट्ठ-गंडतल-कण्णपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणग-पवर-वत्थ-परिहिते कल्लाणग-पवर-गंधमल्ला-णुलेवणधरे भासुरबोंदी पलंब-वणमालधरे दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उज्जोवेमाणे पभासेमाणे महयाहत-नट्टगीतवादित-तंती-तल-ताल-तुडित-धण-मुइंग-पडुप्प-वादित-रवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ जावि य से [मुनि दीपरत्नसागर संशोधित:] [110] [३-ठाण] Page #112 -------------------------------------------------------------------------- ________________ तत्थ बाहिरब्भंतरिया परिसा भवति सावि य णं आढाइ परिजाणाति महारिहेणं आसणेणं उवनिमंतेति भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुटुंति-बहं देवे भासउ-भासउ । से णं ताओ देवलोगाओ आउक्खएणं जाव चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाई भवंति-इड्ढाइं जाव बहुजणस्स अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति, से णं तत्थ पुमे भवति सुरूवे सुवण्णे सुगंधे सुरसे सुफासे इढे कंते पिए मणुण्ण मणामे अहीणस्सरे जाव मणामस्सरे आदेज्जवयणे पच्चायाते, जावि य से तत्थ बाहिरब्भंतरिया परिसा भवति सावि य णं आढाति जाव बहं अज्जउत्ते भासउ-भासउ | [७०३] अट्ठविहे संवरे पन्नत्ते तं जहा- सोइंदियसंवरे जाव फासिदियसंवरे, मणसंवरे, वइसंवरे, कायसंवरे, अट्ठविहे असंवरे पन्नत्ता तं जहा- सोतिदियअसंवरे जाव कायअसंवरे । [७०४] अट्ठ फासा पण्णत्ता तं जहा- कक्खडे मउए गरुए लहुए सीते उसिणे निद्धे लक्खे । [७०५] अद्वविधा लोगद्विती पण्णत्ता तं जहा- आगासपतिद्विते वाते, वातपतिहिते ठाणं-८ उदही, उदधिपतिद्विता पढवी पढविपतिहिता तसा थावरा पाणा, अजीवा जीव-पतिद्विता जीवा कम्मपतिद्विता, अजीवाजीवसंगहीता, जीवा कम्मसंगहीता । [७०६] अट्ठविहा गणिसंपया प० तं जहा- आचारसंपया सुयसंपया सरीरसंपया वयणसपया वायणासंपया मतिसंपया पओगसंपया संगहपरिण्णा नाम अट्ठमा । [७०७] एगमेणे णं महानिही अट्ठचक्कवालपतिट्ठाणे अट्ठजोयणाई उड्ढं उच्चत्तेणं पन्नत्ता [७०८] अट्ठ समितीओ पण्णत्ताओ तं जहा- इरियासमिती, भासासमिती, एसणासमिती, आयाणभंड-मत्त-निक्खेवणासमिती, उच्चार-पासवण-खेल-सिंधाणंजल्ल-परिठावणियासमिती, मणसमिती, वइसमिती, कायसमिती ।। [७०९] अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए तं जहा- आयारवं आधारवं ववहारवं ओवीलए पकव्वए अपरिस्साई निज्जावए अवायदंसी । अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्ताए तं जहा जातिसंपण्णे कुलसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खंते दंते । [७१०] अट्ठविहे पायच्छित्ते पन्नत्ता तं जहा- आलोयणारिहे पडिक्कमणारिहे तभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेयारिहे मूलारिहे । [७११] अट्ठा मयट्ठाणा पन्नत्ता तं जहा- जातिमए कुलमए बलमए रूवमए तवमए सुतमए लाभमए इस्सरियमए । ७१२] अट्ठ अकिरियावाई पण्णत्ता तं जहा- एगावाई अनेगावाई मितवाई निम्मितवाई सायवाई समुच्छेदवाई नितावाई नसंतिपरलोगवाई। [७१३] अट्ठविहे महानिमित्ते पन्नत्ता तं जहा- भोमे उप्पाते सविणे अंतलिक्खे अंगे सरे लक्खण वंजणे । [७१४] अट्ठविधा वयणविभत्ती पण्णत्ता तं जहा- | [मुनि दीपरत्नसागर संशोधित:] [111] [३-ठाण] Page #113 -------------------------------------------------------------------------- ________________ [७१५] निद्देसे पढमा होती बितिया उवएसणे । ततिया करणम्मि कता चउत्थी संपदावणे ।। [७१६] पंचमी य अवादाणे छट्ठी सस्साभिवादणे । सत्तमी सण्णिहाणत्थे अट्ठमी आमंतणी भवे ।। [७१७] तत्थ पढमा विभत्ती निद्देसे-सो इमो अहं वत्ति । बितिया उण उवएसे-भण कण व इमं व तं वत्ति ।। [७१८] ततिया करणंमि कया-नीतं व कतं व तेण व मए वा । हंदि नमो साहाए हवति चउत्थी पदाणंमि ।। [७१९] अवणे गिण्हस् तत्तो इत्तोत्ति वा पंचमी अवादाणे । छट्ठी तस्स इमस्स व गतस्स वा सामि-संबंधे ।। [७२०] हवइ पण सत्तमी तमिमम्मि आहारकालभावे य । आमंतणी भवे अट्ठमी उ जह हे जुवाण त्ति ।। ठाणं-८ [७२१] अट्ठ ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति तं जहा- धम्मत्थिकायं जाव गंधं वातं, एताणि चेव उप्पन्ननाणदंसणणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ तं जहाधम्मत्थिकायं जाव वातं । [७२२] अट्ठविधे आउवेदे पन्नत्ता तं जहा- कुमारभिच्चे कायतिगिच्छा सालाई सल्लहत्ता जंगोली भूतवेज्जा खारतंते रसायणे । [७२३] सक्कस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ तं जहा- पउमा सिवा सची अंजू अमला अच्छरा नवमिया रोहिणी । ईसाणस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ तं जहा- कण्हा कण्हराई रामा रामरक्खित्ता वसू वसुगुत्ता वसुमित्ता वसुंधरा । सक्कस्स णं देविंदस्स देवररण्णो सोमस्स महाररण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, ईसाणस्स णं देविंदस्स देवररण्णो वेसमणस्स महारण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, अट्ठ महग्गहा पण्णत्ता तं जहा- चंदे सूरे सक्के बहे बहस्सती अंगारे सणिंचरे केऊ | [७२४] अट्ठविधा तणवणस्सतिकाइया पण्णत्ता तं जहा- मूले कंदे खंधे तया साले पवाले पत्ते पप्फे । [७२५] चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति तं जहा- चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमएणं दुक्खेणं असंजोएत्ता भवति एवं जाव फासामातो सोक्खातो अववरोवेतता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति तं जहा- चक्खुमातो सोक्खातो ववरोवेत्ता, भवति चक्खुमएणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो ववरोवेत्ता भवति फासामएणं दुक्खेणं संजोगेत्ता भवति । ___[७२६] अट्ठ सुहुमा पण्णत्ता तं जहा- पाणसुहुमे पणगसुहुमे बीयसुहुमे हरितसुहुमे पुप्फसुहुमे अंडसुहुमे लेणसुहुमे सिणेहसुहुमे । [मुनि दीपरत्नसागर संशोधित:] [112] [३-ठाण] Page #114 -------------------------------------------------------------------------- ________________ [७२७] भरहस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाइं अणुबद्धं सिद्धाइं जाव सव्वदक्खप्पहीणाई तं जहा- आदिच्चजसे महाजसे अतिबले महाबले तेयवीरिए कत्तवीरिए दंडवीरिए जलवीरिए । [७२८] पासस्स णं अरहओ परिसादाणियस्स अट्ठ गणा अट्ठ गणहरा होत्था तं जहा- सुभे अज्जघोसे वसिढे बंभचारी सोमे सिरिधरे वीरभद्द जसोभद्दे । [७२९] अट्ठविधे दंसणे पन्नत्ता तं जहा- सम्मदंसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे अचक्खुदंसणे ओहिदंसणे केवलदंसणे सुविणदंसणे । [७३०] अट्ठविधे अद्धोवमिए पन्नत्ता तं जहा- पलिओवमे सागरोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतबद्धा सव्वद्धा । [७३१] अरहतो णं अरिहनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाए अंतमकासी । [७३२] समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगाराओ अणगारित्तं पव्वाठाणं-८ इया तं जहा- वीरंगए वीरजसे संजय एणिज्जए रायरिसी सेये सिवे उद्दायणे तह संखे कासिवद्धणे । [७३३] अट्ठविहे आहारे पन्नत्ता तं जहा- मणण्णे असणे पाणे खाइमे साइमे अमणण्णे[असणे पाणे खाइमे] साइमे | [७३४] उप्पिं सणंकुमार-माहिंदाणं कप्पाणं हेटिं बंभलोगे कप्पे रिट्ठविमाणे-पत्थडे एत्थ णं अक्खाडग-समचउरंस-संठाण-संठिताओ अट्ठ कण्हराईओ पण्णत्ताओ तं जहा- पुरत्थिमे णं दो कण्हराईओ, दाहिणेणं दो कण्हराईओ, पच्चत्थिमे णं दो कण्हराईओ, उत्तरेणं दो कण्हराईओ, पुरत्थिमा अब्भतंरा कण्हराई दाहिणे बाहिरं कण्हराई पट्ठा, दाहिणा अब्भंतरा कण्हराई पच्चत्थिमं बाहिरं कण्हराई पुट्ठा, पच्चत्थिमा अब्भतरा कण्हराई उत्तरं बाहिरं कण्ह-राइं पुट्ठा, उत्तरा अब्भंतरा कण्हराई पुरत्थिमं बाहिरं कण्हराई पुट्ठा, परत्थिमपच्चत्थिमिल्लाओ बाहिराओ दो कण्हराईओ छलंसाओ, उत्तरदाहिणाओ बाहिराओ दो कण्हराईओ तंसाओ, सव्वाओ वि णं अब्भंतरकण्हराईओ चउरंसाओ । एतासि णं अट्ठण्हं कण्हराईणं अट्ठ नामधेज्जा पण्णत्ता तं जहा- कण्हराईति वा मेहरा-ईति वा मधाति वा माधवतीति वा वातफलिहेति वा वातपलिक्खोमेति वा देवफलिहेति वा देवपलिक्खो-मेति वा एतासि णं अट्ठण्हं कण्हराई णं अट्ठस ओवासंतरेस अट्ठ लोगंतियविमाणा पण्णत्ता तं जहाअच्ची अच्चिमाली वइरोअणे पभंकरे चंदाभे सूराभे सुपइट्ठाभे अग्गिच्चामे ।। एतेसु णं अट्ठसु लोगंतियविमाणसु अट्ठविधा लोगंतिया देवा तं जहा- | [७३५] सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोद्धव्वा ।। [७३६] एतेसि णं अट्ठण्हं लोगंतियदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोवमाइं ठिती पण्णत्ता अट्ठ धम्मत्थिकाय-मज्झपएसा पण्णत्ता अट्ठ अधम्मत्थिकाय० एवं चेव अट्ठ आगासत्थिकाय० एवं चेव अट्ठ जीव-मज्झपएसा पन्नत्ता | [मुनि दीपरत्नसागर संशोधित:] [113] [३-ठाण] Page #115 -------------------------------------------------------------------------- ________________ [७३७] अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगाराओ अणगारितं प्वावेस्सति तं०-पउमं पउमगुम्म नलिणं नलिणगुम्म पउमद्धयं धणुद्धयं कणगरहं भरहं ।। ___ [७३८] कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिहनेमिस्स अंतिते मुंडा भवेत्ता अगाराओ अणगारितं पव्वइया सिद्धाओ जाव सव्वक्खप्पहीणाओ तं जहा पउमावती य गोरी गंधारी लक्खाणा सुसीमा य | || जंबवती सच्चभामा रुप्पिणी कण्ह अग्गमहिसीओ ।। [७३९] वीरियपुव्वस्स णं अट्ठ वत्थू चूलवत्थू पण्णत्ता । [७४०] अट्ठ गतीओ पण्णत्ताओ तं जहा- निरयगती तिरियगती मणुयगती देवगती सिद्धगती गुरुगती पणोल्लणगती पब्भारगती । [७४१] गंगा-सिंधु-रत्ता-रत्तवतिदेवीणं दीवा अट्ठ-अट्ठ जोयणाई आयामविक्खंभेणं पण्णत्ता। [७४२] उक्कामुह-मेहमुह-विज्जुमुह-विज्जुदंतदीवा णं दीवा अट्ट-अट्ठ जोयणसयाई आयामविक्खंभेणं पण्णत्ता । [७४३] कालोदे णं समुद्दे अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । ठाणं-८ [७४४] अब्भंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते एवं बाहिरपुक्खरद्धेवि । [७४५] एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए काकणिरयणे छत्तले दुवालवसंसिए अट्ठकण्णिए अधिकरणिसंठिते । [७४६] मागधस्स णं जोयणस्स अट्ठ धणसहस्साई निधत्ते पन्नत्ता । [७४७] जंबू णं सुदंसणा अट्ठ जोयणाई उड्ढं उच्चत्तेणं बहमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं जोयणाई सव्वग्गेणं पण्णत्ता कूडसामली णं अट्ठ जोयणाई एवं चेव । ___ [७४८] तिमिसगुहा णं अट्ठ जोयणाई उड्ढं उच्चत्तेणं, खंडप्पवातगुहा णं अट्ठ जोयणाई उड़ढं उच्चत्तेणं एवं चेव । [७४९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरित्थमे णं सीताए महानदीए उभतो कूले अट्ठ वक्खारपव्वया पण्णत्ता तं जहा- चित्तकडे पम्हकूडे नलिनकूडे एगसेले तिकडे वेसमणकूडे अंजणे मायंजणे | जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं सीतोयाए महानदीए उभतो कूले अट्ठ वक्खारपव्वता पण्णत्ता तं जहा- अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्वते नागपव्वते देवपव्वते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए उत्तरे णं अट्ठ चक्कवट्टिविजया पण्णत्ता तं जहा- कच्छे सुकच्छे महाकच्छे कच्छगावती आवते मंगलावते पुक्खले पुक्खलावती, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणे णं अट्ठ चक्कवट्टिविजया पण्णत्ता तं जहा- वच्छे सुवच्छे महावच्छे वच्छगावती रम्मे रम्मगे रमणिज्जे मंगलावती, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीतोयाए महानदीए दाहिणे णं अट्ठ चक्कवट्टिविजया पण्णत्ता तं जहा- पम्हे सपम्हे महपम्हे पम्हगावती संखे नलिणे कुमए सलिलावती, जंबद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीतोयाए महानदीए उत्तरे णं अट्ठ चक्कवट्टिविजया पण्णत्ता तं जहा- वप्पे सुवप्पे महावप्पे वेप्पगावती वग्गू सुवग्गु गंधिल्ले गंधिलावती । [मुनि दीपरत्नसागर संशोधित:] [114] [३-ठाणं] Page #116 -------------------------------------------------------------------------- ________________ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए उत्तरे णं अट्ठरायहाणीओ पण्णत्ताओ तं जहा- खेमा खेमपुरी रिट्ठा रिट्ठपुरी खग्गी मंजूसा ओसधो पुंडरीगिणी, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानईए दाहिणे णं अट्ठरायहाणीओ पण्णत्ताओ तं जहा- सुसीमा कुंडला अपराजिया पभंकरा अंकावई पम्हावई सुभा रयणसंचया, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओदाए महानदीए दाहिणे णं अट्ठ रायहाणीओ पण्णत्ताओ तं जहा- आसपुरा सोहपुरा महापुरा विजयपुरा अवराजिता अवरा असोया वीतसोगा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीतोयाए महान उत्तरे णं अट्ठ रायहाणीओ पण्णत्ताओ तं जहा- विजया वेजयंती जयंती अपराजिया चक्कपुरा खग्गपुरा अवज्झा अउज्झा । [७५०] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदी उत्तरे णं उक्कोसपए अट्ठ अरहंता अट्ठ चक्कवट्टी अट्ठ बलदेवा अट्ठ वासुदेवा उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणे णं उक्कोसपए एवं चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओयाए महानदीए दाहिणे णं उक्कोसपए एवं चेव, एवं उत्तरेणवि । ठाणं-८ [७५१] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानईए उत्तरे णं अट्ठ दीहवेयड्ढा अट्ठ तिमिसमगुहाओ अट्ठ खंडगप्पवातगुहाओ अट्ठ कयमालगा देवा अट्ठ नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगाओ अट्ठ सिंधुओ अट्ठ उसभकूडा पव्वता अट्ठ उसभकूडा देवा पण्णत्ता । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानदीए दाहिणे णं अट्ठ दीहवेअड्ढा एवं चेव जाव अट्ठ उसभकूडा देवा पण्णत्ता, नवरमेत्थ रत्तरत्तावती तासिं चेव कुंडा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीतोयाए महानदीए दाहिणे णं अट्ठ दिवो जाव अट्ठ नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगाओ अट्ठ सिंधूओ अट्ठ उसभकूडा पव्वता अट्ठ उसभकूडा देवा पण्णत्ता । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं सीओयाए महानदीए उत्तरे णं अट्ठ दीहवेयड्ढा जाव अट्ठ नट्टमालगा देवा पण्णत्ता अट्ठ रत्ताकुंडा अट्ठ रत्तावतिकुंडा अट्ठ रत्ताओ अ रतावतीओ अट्ठ उसभकूडा पव्वत्ता अट्ठ उसभकूडा देवा पन्नत्ता । [७५२] मंदरचूलिया णं बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं प० । [७५३] धायइसंडदीव पुरत्थिमद्धे णं घायइरूक्खे अट्ठ जोयणाई उड्ढं उच्चत्तेणं प० बहुमज्झदेसभाए अट्ठ जोयणाइं विक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पन्नत्ता एवं घायइरुक्खात्तो आढेत्ता सच्चेव जंबूदीववत्तव्वता भाणियव्वा जाव मंदरचूलियत्ति एवं पच्चत्थिमद्धेवि महाधातइरुक्खात्तो आढवेत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवड्ढ - पुरत्थिमद्धेवि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवड्ढ-पच्चत्थिमद्धेवि महापउमरुक्खातो जाव मंदरचूलियत्ति । [७५४] जंबुद्दीवे दीवे मंदरे पव्वते भद्दसालवणे अट्ठ दिसाहत्थिकूडा पन्नत्ता ( तं जहा-) चउमुत्तर नीलवंते सुहत्थि अंजणागिरी I कुमुदे य पलासे य वडेंसे रोयणागिरी || [७५५] [ मुनि दीपरत्नसागर संशोधितः ] [115] [३-ठाणं] Page #117 -------------------------------------------------------------------------- ________________ [७५६] जंबुद्दीवस्स णं दीवस्स जगती अट्ट जोयणाई उड्ढं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं पण्णत्ता । [७५७] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं महाहिमवंते वासहरपव्वते अट्ठ कूडा पण्णत्ता तं जहा । [७५८] सिद्धे महाहिमवंते हिमवंते रोहिता हरीकडे । हरिकंता हरिवासे वेरुलिए चेव कूडा उ ।। [७५९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रूप्पिंमि वासहरपव्वते अट्ठ कूडा पण्णत्ता तं जहा- । [७६०] सिद्धे य रूप्पि रम्मग नरकंता बुद्धि रूप्पकूडे य। हिरण्णवते मणिकंचणे य रूप्पिम्मि कूडा उ ।। जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं रूयगवरे पव्वते अट्ठ कूडा पण्णत्ता तं जहा [७६२] रिटे तवणिज्ज कंचण रयत दिसाओत्थिते पलंबे य । ठाणं-८ अंजणे अंजणपुलए रूयगस्स पुरत्थिमे कूडा ।। [७६३] तत्थ णं अट्ठ दिसाकुमारिमहत्तरियाओ महिइढियाओ जाव पलिओवमद्वितीयाओ परिवसंति तं जहा- | [७६४] नंदुत्तरा य नंदा आणंदा नंदिवद्धणा । विजया य वेजयंती जयंती अपराजिया ।। [७६५] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं रूयगवरे पव्वते अट्ठ कूडा पण्णत्ता तं जहा- । [७६६] कणए कंचणे पउमे नलिणे ससि दिवायरे चेव । वेसमणे वेरुलिए रूयगस्स उ दाहिणे कूडा ।। [७६७] तत्थ णं अट्ठ दिसाकुमारिमहत्तरियाओ महिड्ढियाओ जाव पलिओवमद्वितीयाओ परिवति तं जहा [७६८] समाहारा सुप्पतिण्णा सुप्पबुद्धा जसोहरा । लच्छिवत सेसवती चित्तगत्ता वसुंधरा ।। [७६९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमे णं रूयगवरे पव्वते अट्ठ कडा पण्णत्ता तं जहा [७७०] सोत्थिते य अमोहे य हिमवं मंदरे तहा । रूअगे रूयगुत्तमे चंदे अट्ठमे य सुदंसणे ।। [७७१] तत्थ णं अट्ठ दिसाकुमारिहत्तरियाओ महिइढियाओ जाव पलिओवमद्वितीयाओ परिवसंति तं जहा [७७२] इलादेवी सुरादेवी पढवी पउमावती । एगणासा नवमिया सीता भद्दा य अट्ठमा ।। [मुनि दीपरत्नसागर संशोधित:] [116] [३-ठाण] Page #118 -------------------------------------------------------------------------- ________________ [७७३] जंबद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रूअगवरे पव्वते अट्ठ कडा पण्णत्ता तं जहा- । [७७४] रयण-रयणुच्चए या सव्वरयण रयणसंचए चेव । विजये य वेजयंति जयंते अपराजिते । [७७५] तत्थ णं अट्ठ दिसाकुमारिमहत्तरियाओ महड्ढियाओ जाव पलिओवमद्वितीयाओ परिवति तं जहा- | [७७६] अलंबुसा मित्तकेसी पोंडरि गीयवारुणी । आसा सव्वगा चेव सिरी हिरी चेव उत्तरतो ।। [७७७] अट्ठ अहेलोगवत्थव्वाओ दिसाकुमारिमहत्तरियाओ प०[७७८] भोगंकरा भोगवती सभोगा भोगमालिणी । स्वच्छा वच्छमित्ता य वारिसेणा बलाहगा ।। [७७९] अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरियाओ पन्नत्ताओ तं जहा [७८०] मेघंकरा मेघवती सुमेधा मेघमालिणी । ठाणं-८ __तोयधारा विचित्ताय पुप्फमाला अनिंदिता ।। [७८१] अट्ठ कप्पा तिरियमिस्सोववण्णगा पण्णत्ता तं जहा- सोहम्मे जाव सहस्सारे, एतेस् णं अट्ठसु कप्पेसु अट्ठ इंदा पण्णत्ता तं जहा- सक्के जाव सहस्सारे । ____एतेसि णं अट्ठण्हं इंदाणं अट्ठ परियाणिया विमाणा पण्णत्ता तं जहा- पालए पुप्फए सोमणसे सिरिवच्छे नंदियावत्ते कामकमे पीतिमणे विमले । [७८२] अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीए राइदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्तं जाव अणुपालितावि भवति । [७८३] अट्ठविधा संसारसमावण्णगा जीवा प० तं०- जहा- पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिया एवं जाव अपढमसमयदेवा । अट्ठविधा सव्वजीवा पण्णत्ता तं जहा- नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणस्सा मणस्सीओ देवा देवीओ सिद्धा, अहवा- अट्ठविधा सव्वजीवा पण्णत्ता तं जहा- आभिणिबोहियनाणी जाव | केवलनाणी मतिअन्नाणी सतअन्नाणी विभंगनाणी । [७८४] अट्ठविधे संजमे पन्नत्ता तं जहा- पढमसमयसुहमसंपरायसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंपरायसरागसंजमे अपढमसमयबादरसंपरायसरागसंजमे पढमसमयउवसंतकसायवीतरागसंजे अपढमसमयउवसंतककसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीणकसायवीतरागसंजमे । [७८५] अट्ठ पुढवीओ प० तं०- रयणप्पभा जाव अहेसत्तमा ईसिपब्भारा ईसिपब्भाराएणं पुढवीए बमज्झदेसभागे अट्ठज बहमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई वाहल्लेणं पन्नत्ता । ईसिपब्भाराए णं पुढवीए अट्ट नामधेज्जा पण्णत्ता तं जहा- ईसिति वा ईसिपब्भाराति वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धलएति वा मुत्तीति वा मुत्तालएति वा । [मुनि दीपरत्नसागर संशोधितः] [117] [३-ठाण] Page #119 -------------------------------------------------------------------------- ________________ [७८६] अट्ठहिं ठाणेहिं सम्मं घडितव्वं जतितव्वं परक्कमितव्वं अस्सिं च णं अढे नो पमाएतव्वं भवति अस्याणं धम्माणं सम्म सणणताए अब्भट्टठेतव्वं भवति, सताणं धम्माणं ओगिण्हणयाए उवधारणयाए अब्भुटेतव्वं भवति, पावाणं कम्माणं संजमेणकरणताए अब्भुट्टेयव्वं भवति, पोराणाणं कम्माणं तवसा विगिंचणताए विसोहणताए अब्भद्वेतव्वं भवति, असंगिहीतपरिजणस्स संगिण्हणताए अब्भुट्टेयव्वं भवति, सेहं आयारगोयरं गाहणताए अब्भुट्टेयव्वं भवति, गिलाणस्स अगिलाए वेयावच्चकरणताए अब्भुट्टेयव्वं भवति, साहम्मियाणमधि-करणंसि उप्पण्णंसि तत्थ अणिस्सितोवस्सितो अपक्खग्गाही मज्झत्थभावभूते कह नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पतुमंतुमा उवसामणताए अब्भुट्टेयव्वं भवति । [७८७] महासुक्का-सहस्सारेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उड्ढं उच्चत्तेणं पण्णत्ता । [७८८] अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराए परिसाए वादे अपराजिताणं उक्कोसिया वादिसंपया हत्था । [७८९] अट्ठसमइए केवलिसमुग्धाते पन्नत्ता तं जहा- पढमे समए दंडं करेति बीए समए ठाणं-८ कवाडं करेति ततिए समए मंथं करेति चउत्थे समए लोगं रेति पंचमे समए लोगं पडिसाहरति छटे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्ठमे दंडं पडिसाहरति । [७९०] समणस्स णं भगवतो महावीरस्स अट्ठ सया अनुत्तरोववाइयाणं गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अनुत्तरोववाइयसंपया हत्था । [७९१] अट्ठविधा वाणमंतरा देवा पण्णत्ता तं जहा- पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधव्वा । एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेइयरुक्खा पण्णत्ता तं जहा- | [७९२] कलंबो उ पिसायाणं वडो जक्खाण चेइयं । तुलसी भूयाण भवे रक्खासाणं च कंडओ ।। [७९३] असोओ किन्नराणं च किंपुरिसाणं तु चंपओ । नागरुक्खो भुयंगाणं गंधव्वाण य तेंदुओ ।। [७९४] इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमबाहाए सुरविमाणे चारं चरति । [७९५] अट्ठ नक्खत्ता चंदेणं सद्धि पमई जोगं जोएंति तं जहा- कत्तिया रोहिणी पुनव्वसू महा चित्ता विसाहा अनुराधा जेट्ठा । [७९६] जंबुद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उड्ढं उच्चत्तेणं पण्णत्ता | सव्वेसिपि दीवसमुद्दाणं दारा अट्ठ जोयणाई उड्ढं उच्चत्तेणं पण्णत्ता । [७९७] पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता जसोकित्तीनामस्स णं कम्मस्स जहन्नेणं अट्ठ महत्ताइं बंधठिती पन्नत्ता । उच्चगोतस्स णं कम्मस्स [जहन्नेणं अट्ठ महत्ताई बंधठिती पन्नत्ता] [७९८] तेइंदियाणं अट्ठ जाति-कुलकोडी-जोणीपमुह-सतसहस्सा प० । [मुनि दीपरत्नसागर संशोधित:] [118] [३-ठाण] Page #120 -------------------------------------------------------------------------- ________________ [७९९] जीवा णं अट्ठठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिस् वा चिणंति वा चिणिस्संति वा तं जहा- पढमसमयनेरइयनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं-चिण-उवचिण जाव निज्जरा चेव अट्ठपएसिया खंधा अनंता पण्णत्ता । अट्ठपएसोगाढा पोग्गला अनंता पण्णत्ता जाव अट्ठणलक्खा पोग्गला अनंता पण्णत्ता । • अद्वमं ठाणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . [] नवम-ठाणं [] [८००] नवहिं ठाणेहिं समणे निग्गंथे संभोइयं विसंभोइयं करेमाणे नातिक्कमति तं जहाआयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । [८०१] नव बंभचेरा पण्णत्ता तं जहा- सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महापरिण्णा । ठाणं-९ [८०२] नव बंभचेरगुत्तीओ पण्णत्ताओ तं जहा- विवित्ताइं सयणासणाइं सेवित्ता भवति-नो इत्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई, नो इत्थीणं कहं कहेत्ता भवति, नो इत्थिठाणाई सेवित्ता भवति, नो इत्थीणमिंदियाई मणोहराई मनोरमाई आलोइत्ता निज्झाइता भवति, नो पणीतरसभोई भवती, नो पाणभोयणस्स अतिमत्तमाहारए सया भवति, नोपव्वरतं पव्वकीलियं सरेत्ता भवति, नो सद्दाणवाती नो रूवाणवाती नो सिलोगाणवाती भवति, नो सातसोक्खपडिबद्धे यावि भवति, नव बंभचेरअगत्तीओ पण्णत्ताओ तं जहा- नो विवित्ताई सयणासणाई सेवित्ता भवति संसत्ताई पसुसंसताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवति इत्थिठाणाई सेवित्ता भवति, इत्थीणं इंदियाइ जाव निज्झाइत्ता भवति, पणीयरसभोइ भवति, पाणभोयणस्स अइमायमाहारए सया भवति, पुव्वरयं पुव्वकीलियं सरित्ता भवति, सद्दाणुवाई रूवाणुवाई सिलोगाणुवाई भवति, सायासोक्खपडिबद्धे यावि भवति । [८०३] अभिनंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीइक्कंतेहिं समुप्पण्णे | [८०४] नव सब्भावपयत्था पण्णत्ता तं जहा- जीवा अजीवा पुण्णं पावं आसवो संवरो निज्जरा बंधो मोक्खो । [८०५] नवविहा संसारसमावण्णगा जीवा पण्णत्ता तं जहा- पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचिंदियत्ति । पुढविकाइया नवगतिया नवआगतिया पण्णत्ता तं जहा- पुढविकाइए पुढविकाइएसु उववज्ज-माणे पढविकाइएहिंतो वा जाव पंचिंदिएहिंतो वा उववज्जेज्जा । से चेव णं से पुढविकाइए पुढविकायत्तं विप्पजहमाणे पुढविकाइत्ताए वा जाव पंचिंदियत्ताए वा गच्छेज्जा, एवमाउकाइयावि जाव पंचिंदियत्ति । [मुनि दीपरत्नसागर संशोधित:] [119] [३-ठाण] Page #121 -------------------------------------------------------------------------- ________________ नवविधा सव्वजीवा पण्णत्ता तं जहा- एगिंदिया बेइंदिया तेइंदिया चउरिदिया नेरइया पंचिंदियतिरिक्खजोणिया मण्य देवा सिद्धा, अहवा- नवविहा सव्वजीवा पण्णत्ता तं जहापढमसमयनेरइया अपढमसमयनेरइया जाव [पढमसमयतिरिया अपढमसमयतिरिया पढमसमयमण्या अपढमसमयमण्या पढमसमयदेवा] अपढमसमयदेवा सिद्धा, नवविहा सव्वजीवोगाहणा पण्णत्ता तं जहा- पढविकाइओगाहणो आउकाइओगाहणा जाव वणस्सइकाइओगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चउरिंदियओगाहणा पंचिंदियओगाहणा । जीवा णं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा तं जहापुढविकाइत्ताए जाव पंचिंदियत्ताए । [८०६] नवहिं ठाणेहिं रोगुप्पत्ती सिया तं जहा- अच्चासणयाए अहितासणयाए अतिनिदाए अतिजागरितेणं उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगममेणं भोयणपडिकूलताए इंदियत्थविकोवणयाए | [८०७] नवविधे दरिसणावरणिज्जे कम्मे पन्नत्ता तं जहा- निद्दा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदंसणावरणे केवलदंसणावरणे । [८०८] अभिई णं नक्खत्ते सातिरेगे नवमुहुत्ते चंदेण सद्धिं जोगं जोएति, अभिइआइया णं नव नक्खत्ता णं चंदस्स उत्तरेणं जोगं जोएंति, तं जहा- अभिई सवणो ठाण-९ घणिट्ठा सयभिसया पुव्वाभद्दवया उत्तरापोठुवया रेवई अस्सिणी भरणी । [८०९] इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमीभागाओ नव जोअणसताई उड्ढं अबाहाए उवरिल्ले तारारूवे चारं चरति । [८१०] जंबुद्दीवे णं दीवे नवजोयणिआ मच्छा पविसिंस वा पविसंति वा पविसिस्संति वा । [८११] जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए नव बलदेव-वासुदेवपियरो हुत्था (तं जहा) । [८१२] पयावती य बंभे रोद्दे सोमे सिवेति य । महसीहे अग्गिसीहे दसरहे नवमे य वसुदेवे ।। [८१३] इत्तो आढत्तं जधा समवाये निरवसेसं जाव एगा से गब्भवसही सिज्झिहिति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए नव बलदेव-वासुदेवपितरो भविस्संति, नव बलदेव-वासुदेवमायरो भविस्संति, एवं जधा समवाए निरवसेसं जाव महाभीमसेणे सुग्गीवे य अपच्छिमे । [८१४] एए खलु पडिसत्तू कित्तिपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही हम्मेहिती सचक्केहिं ।। [८१५] एगमेगे णं महानिधी नव-नव जोयणाई विक्खंभेणं पन्नत्ता, एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स नव महानिहिओ पन्नत्ता (तं जहा) । [८१६] नेसप्पे पंड्यए पिंगलए सव्वरयण महापउमे । काले य महाकाले माणवग महानिही संखे ।। [८१७] नेसप्पंमि निवेसा गामागर-नगर-पट्टणाणं च । दोणमुह-मडंबाणं खंधाराणं गिहाणं च ॥ [मुनि दीपरत्नसागर संशोधित:] [120] [३-ठाण] Page #122 -------------------------------------------------------------------------- ________________ [८१८] गणियस्स य बीयाणं माणम्माणस्स जं पमाणं च । धणस्स य बीयाणं उप्पती पंडए भणिया ।। [८१९] सव्वा आभरणविही परिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलगनिहिमि सा भणिया ।। [८२०] रयणाइं सव्वरयणे चोद्दस पवराई चक्कवट्टिस्स । उपज्जंति एगिदियाइं पंचिंदियाइं च ।। [८२१] वत्थाण य उप्पत्ती निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोयाण य सव्वा एसा महापउमे ।। [८२२] काले कालन्नाणं भव्व पुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिण्णि पयाए हियकराई ।। [८२३] लोहस्स य उप्पत्ती होइ महाकाले आगाराणं च । रुप्पस्स सुवण्णस्स य मणि-मोत्ति-सिल-प्पवालाणं ।। [८२४] जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च । ठाणं-९ सव्वा य जुद्धनीती माणवए दंडनीती य ।। [८२५] नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती । संखे महाणिहिम्मी तुडियंगाणं च सव्वेसिं ।। [८२६] चक्कट्ठपइट्ठाणा अदुस्सेहा य नव य विक्खंभे । बारसदीह मंजूस-संठिया जह्णवीइ महे ।। [८२७] वेरूलियमणि-कवाडा कणगमया विविध-रयण-पडिपुण्णा । ससि-सूर-चक्क-लक्खण-अणुसम-जुग-बाहु-वयणा य ।। [८२८] पलिओवमद्वितीया निहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्किज्जा आहिवच्चा वा ।। [८२९] एए ते नवनिहिणो पभतधणरयणसंचयसमिद्धा । जे वसमवगच्छंति सव्वेसिं चक्कवट्टीणं ।। [८३०] नव विगतीओ प० तं० खीरं दधिं नवनीतं सप्पिं तेलं गुडो महं मज्जं मंसं । [८३१] नव-सोत-परिस्सवा बोंदी प० तं तं दो सोता दो नेत्ता दो घाणा मुहं पोसए पाऊ | [८३२] नवविधे पुण्णे पन्नत्ता तं जहा- अण्णपुण्णे पानपुण्णे वत्थपुण्णे लेणपुण्णे सयणपुण्णे मणपुण्णे वइपुण्णे कायपुण्णे नमुक्कारपुण्णे । [८३३] नव पावस्सायतणा पण्णत्ता तं जहा- पाणातिवाते [मुसावाए अदिन्नादाणे मेहणे] परिग्गहे कोहे माने माया लोभे । [८३४] नवविधे पावसुयपसंगे पन्नत्ता (तं जहा)- | [८३५] उप्पाते निमित्ते मंते आइक्खिए तिगिच्छए । कला आवरणे अन्नाणे मिच्छापवयणे ति य ।। [८३६] नव नेउणिया वत्थू पण्णत्ता तं जहा- । [मुनि दीपरत्नसागर संशोधित:] [121] [३-ठाण] Page #123 -------------------------------------------------------------------------- ________________ संखाणे निमित्ते काइए पोराणे पारिहत्थिए I परपंडिते वाई य भूतिकम्मे तिमिच्छिए || [८३७] समणस्स णं भगवतो महावीरस्स नव गणा हुत्था तं जहा- गोदासगणे उत्तर बलिस्सहगणे उद्देहगणे चारणगणे उद्दवाइयगणे विस्सवाइयगणे कामड्ढगणे माणवगणे कोडियगणे । [८३८] समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं नवकोडिपरिसुद्धे भिक्खे पन्ना तं जहा- न हणइ न हणावइ हणंतं नाणुजाणइ, न पयइ न पयावेति पयंतं नाणुजाणति, न कि किणावेति किणंतं नाणुजाणति । [८३९] ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारण्णो नव अग्गमहिसीओ पण्ण ताओ । [८४०] ईसाणस्स णं देविंदस्स देवरण्णो अग्गमहिसीणं नव पलिओवमाइं ठिती पण्णत्ता, ईसाणे कप्पे उक्कोसेणं देवीणं नव पलिओवमाइं ठिती पण्णत्ता । ठाणं- ९ पत्थडे, [८४१] नव देवणिकाया पण्णत्ता तं जहा- | [८४२] सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया तुसिया अव्वावाहा अग्गिच्चा चेव रिट्ठा य || [८४३] अव्वाबाहाणं देवाणं नव देवा नव देवसया प० एवं अग्गिच्चावि, एवं रिट्ठावि । [८४४] नव गेवेज्जा- विमाण - पत्थडा पन्नत्ता तं जहा - हेट्ठिम-हेट्ठिम-गेविज्ज- विमाण-पत्थडे, हेट्ठिम-मज्झिम-गेविज्ज-विमाण-पत्थडे, हेट्ठिम उवरिम- गेविज्ज-विमाण-पत्थडे, मज्झिम- हेट्ठिम- गेविज्जविमाम-पत्थडे, मज्झिम- मज्झिम- गेविज्ज-विमाण-पत्थडे, मज्झिम उवरिम- गेविज्ज विमाण-पत्थडे, उवरिमहेट्ठिम-गेविज्ज-विमाण-पत्थडे, उवरिम-मज्झिम- गेविज्ज - विमाण-पत्थडे, उवरिम उवरिम - गेविज्ज-विमाण एतेसि णं नवहं गेविज्ज- विमाण-पत्थडाणं नव नामधिज्जा पन्नत्ता तं जहा- । [८४५] भद्दे सुभद्दे सुजा सोमणसे पियदरिसणे I सुदंसणं अमोहे य बुद्धे जसोधरे || [८४६] नवविहे आउपरिणामे प पन्नत्ते तं जहा- गतिपरिणामे गतिबंधणपरिणामे ठितीपरिणामे ठिति-बंधणपरिणामे उड्ढंगारवपरिणामे अहेगारवपरिणामे तिरियंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे । जहा-) य | [८४७] नवनवमिया णं भिक्खुपडिमा एगासीतीए रातिंदिएहिं चउहिं य पंचुत्तरेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति । [८४८] नवविधे पायच्छित्ते पन्नत्ता तं जहा- आलोयणारिहे पडिक्कमणारि तदुभयारि विवेगारिहे विउसग्गारिहे तवारिहे छेयारिहे मूलारिहे अणवट्ठप्पारिहे । [८४९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं भरहे दीहवेतड्ढे नव कूडा पन्नत्ता (तं [८५० ] सिद्धे भरहे खंडग माणी वेयड्ढ पुण्ण तिमिसगुहा । भरहे वेसमणे या भरहे कूडाण नामाइं || [मुनि दीपरत्नसागर संशोधितः ] [122] [ ३-ठाणं] Page #124 -------------------------------------------------------------------------- ________________ तं जहा । ठाणं - ९ [८५१] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं निसहे वासहरपव्वते नव कूडा पन्नत्ता [८५२] सिद्धि निसहे हरिवास विदेह हरि धिति अ सीतोया । अवरविदेहे रूयगे निसहे कूडाण नामाणि || [८५३] जंबुद्दीवे दीवे मंदरपव्वते नंदनवने नव कूडा प० त० [८५४ ] नंदणे मंदरे चेव निसहे हेमवते रयय रूयए य । सागरचित्ते इरे बलकू चेव बोद्धव्वे || [८५५] जंबुद्दीवे दीवे मालवंतवक्खारपव्वते नव कूडा पन्नत्ता तं०- । [८५६] सिद्धे य मालवंते उत्तकुरु कच्छ सागरे रयते । सीता य पुन्ननामे हरिस्सहकूडे य बोद्धव्वे || [८५७] जंबुद्दीवे दीवे कच्छे दीहवेयड्ढे नव कूडा पन्नत्ता तं जहा[८५८] सिद्धे कच्छे खंडग माणी वेयड्ढ पुण्ण तिमिसगुहा । कच्छे वेसमणे या कच्छ कूडाण नामाई || [८५९] जंबुद्दीवे दीवे सुकच्छे दीहवेयड्ढे नव कूडा पन्नत्ता तं०[८६०] सिद्धे सुकच्छे खंडग माणी वेयड्ढ पुण्ण तिमिसगुहा । सुकच्छे वेसमणे या सुकच्छे कूडाण नामाइं || [८६१] एवं जाव पोक्खलावइंमि दीहवेयड्ढे एवं वच्छे दीहवेयड्ढे एवं जाव मंगलावतिंमि दीहवेयड्ढे जंबुद्दीवे दीवे विज्जुप्पभे वक्खारपव्वते नव कूडा प० ० तं जहा [८६२] सिद्धे अ विज्जुनामे देवकुरा पम्ह कणग सोत्थी । सीओदा य सयजले हरिकूडे चेव बोद्धव्वे || [८६३] जंबुद्दीवे दीवे पम्हे दीहवेयड्ढे नव कूडा पतं० सिद्धे पम्हे खंडग माणी वेढ पुण तिमिसगुहा पम्हे वेसमणे या पम्हे कूडाण नामाई एवं चेव जाव सलिलातिंमि दीहवेयड्ढे, एवं वप्पे दीहवेयड्ढे एवं जाव गंधिलावतिंमि दीहवेयड्ढे नव कूडा प० त० [८६४] सिद्धे गंधिल खंडग माणि वेयड्ढ पुण्ण तिमिसगुहा । गंधलावति वेसमणे कुडाणं होंति नामाई || [८६५] एवं-सव्वेसु दीहवेयड्ढेसु दो कूडा सरिसनामगा सेसा ते चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं नेलवंते वासहरपव्वते नव कूडा प० त० [८६६] सिद्धे नेलवंते विदेहे सीता कित्ती य नारिकंता य । अवरविदेहे रम्मगकूडे उवदंसणे चेव || [८६७] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं एरवते दीहवेतड्ढे नव कूडा पन्नत्ता [८६८] सिद्धेरवए खंडग माणी वेयड्ढ पुण्ण तिमिसगुहा । एरवते सम एरवते कूडनामाई || [ मुनि दीपरत्नसागर संशोधितः ] [123] [३-ठाणं] Page #125 -------------------------------------------------------------------------- ________________ [८६९] पासे णं अरहा पुरिसादाणिए वज्जरिसहनारायसंघयणे समचउरंस - संठाण - संठिते नव रयणीओ उड्ढं उच्चत्तेणं हुत्था । [८७०] समणस्स णं भगवतो महावीरस्स तित्थंसि नवहिं जीवेहिं तित्थगरनामगोत्ते कम्मे निव्वत्तिते तं जहा- सेणिएणं सुपासेणं उदाइणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सतएणं सुलसाए साविया रेवतीए । [८७१] एस णं अज्जो कण्हे वासुदेवे, रामे बलदेवे, उदए पेढालपुत्ते, पुट्टिले, सतए गाहावती, दारुए नियंठे, सच्चई नियंठीपुत्ते, सावियबुद्धे अंबडे परिव्वायए, अज्जावि णं सुपासा पासावच्चिज्जा, आगमेस्साए उस्सप्पिणीए चाउज्जामं धम्मं पण्णवइत्ता सिज्झिहिंति । जाव अंतं काहिंति । [८७२] एस णं अज्जो सेणिए राया भिभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए सीमंत नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि नेरइयत्ताए उववज्जिहिति से णं तत्थ नेरइए भविस्सति-काले कालोभासे जाव परमकिण्हे वण्णेणं से णं तत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं । से णं ततो नरयाओ उव्वट्टेत्ता आगमेसाए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भरहे वासे वेयड्ढगिरिपायमूले पुंडेसु जणवेएसु सतदुवारे नगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुच्छिंसि पुमत्ताए ठाणं- ९ पच्चायाहिति, तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धमाण य राइंदियाणं वीतिक्कमंताणं सुकुमालपाणिपायं अहीणपडिपुण्ण-पंचिंदिय- सरीरं लक्खण- वंजण जाव सुरूवं दारगं पयाहिती जं रयणिं च णं से दारए पयाहिती तं रयणिं च णं सतदुवारे नगरे सब्भंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति । तणं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वीइक्कंते [निवत्ते असुइजायकम्मकरणे संपत्ते] बारसाहे अयमेयारूवं गोण्णं गुणनिप्फणं नामधिज्जं काहिंति जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरे सब्भिंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वुट्टे तं होउ नमम्हमिमस्स दारगस्स नामधिज्जं महापउमे-महापउमे । तणं तस्स दारगस्स अम्मापियरो नामधिज्जं काहिंति - महापउमेत्ति तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता - महता रायाभिसेएणं अभिसिंचिहिति, से णं तत्थ राया भविस्सति महता - हिमवंत-महंत-मलय-मंदर-महिंदसारे रायवण्णओ जाव रज्जं पसासेमाणे विहरिस्सति तए णं तस्स महापउ- मस्स रण्णो अन्नदा कयाइ दो देवा महिड्ढया जाव महासोक्खा सेणाकम्मं काहिंती तं जहा- पुण्णभद्दे य मणिभद्दे य, तए णं सतदुवारे नगरे बहवे राईसर - तलवर-माडंबियकोडुंबिय-इब्भ-सेट्ठिसेणावति-सत्थववाह-प्पभतियो अण्णमण्णं सद्दावेहिंति एवं वइस्संतिजम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रण्णो दो देवा महिड्ढिया जाव महासोक्खा सेणाकम्मं करेति तं जहापुण्णभद्दे य माणिभद्दे य, तं होउ णं अम्हं देवाणुप्पिया ! महापउमस्स रण्णो दोच्चेवि नामधेज्जे देवसेणेदेवसेणे, तते णं तस्स महापउमस्स रण्णो दोच्चेवि नामधेज्जे भविस्सइ देवसेणेति । [ मुनि दीपरत्नसागर संशोधितः ] I [124] [ ३-ठाणं] Page #126 -------------------------------------------------------------------------- ________________ तए णं तस्स देवसेणस्स रण्णो अन्नया कयाई सेय-संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समप्पजिहिति तए णं से देवसेणे राया तं सेयं संखतल-विमल-सण्णिकासं चउदंतं हत्थिरयणं दुढे समाणे सतद्वारं नगरं मज्झमज्झेणं अभिक्खणं-अभिक्खणं अतिज्जाहिति य निज्जाहिति य, तए णं सतद्वारे नगरे बहवे राईसर-तलवर जाव अण्णमण्णं सद्दावेहिंति एवं वइस्संति-जम्हा णं देवाणप्पिया अम्हं देवसेणस्स रण्णो सेते संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समप्पण्णे तं होउ णं अम्हं देवाणप्पिया! देवसेणस्स तच्चेवि नामधेज्जे विमलवाहणे तए णं तस्स देवसेणस्स रण्णो तच्चेवि नामधेज्जे भविस्सति विमलवाहणेति । तए णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरएहिं अब्भणण्णाते समाणे उमि सरए संबद्ध अन्त्तरे मोक्खमग्गे पुणरवि लोगतिएहिं हे देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मण्ण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगलाहिं सस्सिरिआहिं वग्गूहिं अभिणंदिज्जमाणे अभिथव्वमाणे य बहिया सभूमिभागे उज्जाणे एग देवदूसमायदाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति । तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जिहिंति तं दिव्वा वा माणसा वा तिरिक्खजोणिया वा उप्पन्ने, ते सव्वे सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं अणगारे भविस्सइ इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसापाईव मुक्कतोए जहा भावणाए जाव सहयठाणं-९ यासणे तिव तेयसा जलंते । [८७३] कंसे संखे जीवे गगणे वाते य सारए सलिले । पक्खरपत्ते कम्मे विहगे खग्गे य भारंडे || [८७४] कुंजर वसहे सीहे नगराया चेव सागरमखोहे । चंदे सूरे कणगे वंसुधरा चेव सुयहए ।। [८७५] नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भविस्सइ, से य पडिबंधे चउव्विहे पन्नत्ता तं जहा- अंडएइ वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जं णं दिसं इच्छइ तं णं तं णं दिसं अपडिबद्धे सचिभूए लहभूए अणप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अनत्तरेणं नाणेणं अनत्तरेणं दंसणेणं अनुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंत्तीए मुत्तीए गुत्तीए सच्च संजम तव गुण सुचरिय सोय चिय फलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे सम्प्पजिहिति । तए णं से भगवं अरहे जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सदेवमणआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगइं गतिं ठियं चयणं उववायं तक्कं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तएणं से भगवं तेणं अनुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुराइं लोगं अभिसमिच्चा [मुनि दीपरत्नसागर संशोधित:] [125] [३-ठाण] Page #127 -------------------------------------------------------------------------- ________________ समणाणं निग्गंथाणं जे केइ उवसग्गा उप्पज्जिहिंति तं जहा- दिव्वा वा माणसा वा तिरिक्खजोणिया वा ते सव्वे सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियास्सिइ, तए णं से भगवं अणगारे भविस्सति-इरियासमिते भासासमिते एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउ-सजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स द्वालसहिं संवच्छरेहिं वीतिक्कंतेहिं तेरसहिं य पक्खेहिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अनुत्तरेणं नाणेणं जहा भावणाते केवल-वरनाणदंसणे समुप्पजिहिति जिणे भविस्सति केवली सव्वण्णू सव्वदरिसी सणेरइय जाव पंच महव्वयाई सभावणाई छच्च जीवणिकाए धम्म देसेमाणे विहरिस्सति । से जहाणामए अज्जो! मए समणाणं निग्गंथणाणं एगे आरंभठाणे पन्नत्ते, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं एगं आरंभठाणं पण्णवेहिति, से जहाणामए अज्जो मए समणाणं निग्गंथाणं दुविहे बंधणे पन्नत्ता तं जहा- पेज्जबंधणे य दोसबंधणे य, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं दुविहे बंधणं पण्णवेहिति तं जहापेज्जबंधणं च दोसबंधणं च, से जहाणामए अज्जो मए समणाणं निग्गंथाणं तओ दंडा पन्नत्ता तं जहा- मणदंडे वयदंडेकायदंडे एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं तओ दंडे पण्णवेहिति तं जहा- मणोदंडं वयदंडं कायदंडं । से जहाणामए अज्जो मए समणाणं निग्गंथाणं चत्तारि कसाया पण्णत्ता तं जहाकोहकसाए जाव लोभकसाए, पंच कामगणे प० तं० छज्जीवनिकाया पन्नत्ता तं जहा- पुढविकाइया जावसद्दे जाव फासे ठाणं-९ तसकाइया, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं छज्जीव-णिकाए पण्णवेहिति तं जहापुढविकाइए जाव तसकाइए | से जहाणामए अज्जो मए समणाणं निग्गंथाणं सत्त भयहाणा पन्नत्ता, अट्ठ मयट्ठाणे, नव बंभ-चेरगुत्तीओ, दसविधे समणधम्मे, एवं जाव तेत्तीसमासातणाउत्ति ।। से जहाणामए अज्जो मए समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अनवाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे जाव लद्धावलद्धवित्तीओए पण्णत्ताओ, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं नग्गभावं जाव लद्धावद्धवित्ती पण्णवेहिति । से जहाणाणए अज्जो! मए समणाणं निग्गंथाणं आधाकम्मिएति वा उद्देसिएति वा मीसज्जाएति वा अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे अणिसटे अभिहडंति वा कंतारभत्तेति वा दुब्भिक्खमत्तेति वा गिलाणमत्तेति वा वद्दलिया-भत्तेति वा पाहणभत्तेति वा मूलभोयणेति वा कंदभोयणेति वा फलभोयणेति वा बीयभोयणेति वा हरियभोयणेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं आधाकम्मियं वा जाव हरितभोयणं पडिसेहिस्सति, से जहाणामए अज्जो! मए समणाणं निग्गंथाणं पंचमहव्वतिए सपडिक्कमणे अचेलए धम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं पंच महव्वतियं सपडिक्कमणं अचेलगं धम्म पण्णवेहिति । [मुनि दीपरत्नसागर संशोधित:] [126] [३-ठाण] Page #128 -------------------------------------------------------------------------- ________________ से जहाणामए अज्जो! मए समणोवासगाणं पंचाणुव्वतिए सत्तसिक्खावति दुवालसविधे सावगधम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणोवागाणं पंचाणुव्वतियं जाव सावगधम्मं पण्णवेस्सति । से जहाणामए अज्जो ! मए समणाणं निग्गंथाणं सेज्जातरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं सेज्जातरपिंडं० वा पडिसेहिस्सति । से जहाणामए अज्जो! मम नव गणा एगारस गणधरा एवामेव अहापउमस्सवि अरहतो नव गणा एगारस गणधरा भविस्संति । से जहाणामए अज्जो अहं तीसं वासाई अगारवासमज्झे वसित्ता मुंडे भविता अगाराओ अणगारिय पव्वइए दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाठणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाठणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सव्वाउयं पालइत्ता सिज्झिस्सं जाव सव्वदुक्खाणमंतं करेस्सं एवामेव महापउमेवि अरहा तीसं वासाइं अगारवासमज्झे वसित्ता जाव पव्वाहिती दुवालस संवच्छराई जाव बात्तरिवासाइं सव्वाउयं पालइत्ता सिज्झिहिती जाव सव्वदुक्खाणमंतं काहिती- । [८७६] जस्सील - समायारो अरहा तित्थंकरो महावीरो । तस्सील - समायारो होति उ अरहा महापउमो || [८७७] नव नक्खता चंदस्स पच्छंभागा पन्नत्ता (तं जहा)[८७८] अभिई समणो घणिट्ठा रेवति अस्सिणि मग्गसिर पूसो । हत्थो चित्ता य तहा पच्छंभागा नव हवंति || ठाणं - १० [८७९] आणत-पाणत-आरणच्चुतेसु कप्पेसु विमाणा नव जोयणसयाई उड्ढं उच्चत्तेणं [८८०] विमलवाहणे णं कुलकरे नव घणुसताई उड्ढं उच्चत्तेणं हुत्था । [८८१] उसभेणं अरहा कोसलिएणं इमीसे ओसप्पिणीए नवहिं सागरोवमकोडाकोडीहिं वीइक्कंताहिं तित्थे पवत्तिते । [८८२] घणदंत-लट्ठदंत-गूढदंत - सुद्धदंतदीवा णं दीवा नव-नव जोयणसताइं आयाम - विक् पन्नत्ता । पन्नत्ता । [८८३] सुक्कस्स णं महागहस्स नव वीहीओ पण्णओ तं जहा- हयवीही गयवीही नाग-वीही वसहवीही गोवीही उरगवीही अयवीही मियवीही वेसाणरवीही । [८८४] नवविधे नोकसायवेजणिज्जे कम्मे पन्नत्ता तं जहा- इत्थिवेए पुरिसवेए नपुंसकवेए हासे रती अरती भये सोगे दुगुंछा । [८८५] चउरिंदियाणं नवजाइ-कुलकोडि-जोणिपमुह-सयसहस्सा पन्नत्ता, भुयगपरिसप्प थलयर-पंचिदिय तिरिक्खजोणियाणं नवजाइ-कुलकोडि-जोणिपमुह-सयसहस्सा प० । [८८६] जीवा णं नवट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिसु वा चिति वा चिणिस्संति वा तं जहा- पुढविकाइयनिव्वत्तिते जाव पंचिंदियनिव्वत्तिते, एवं चिण उवचिण जाव तह निज्जरा चेव । [मुनि दीपरत्नसागर संशोधितः ] [127] [३-ठाणं] Page #129 -------------------------------------------------------------------------- ________________ [८८७] नवपएसिया खंधा अनंता पन्नत्ता जाव नवगणलक्खा पोग्गला अनंता पन्नत्ता | नवमं ठाणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . [] दसम-ठाणं[] [८८८] दसविधा लोगद्विती पन्नत्ता तं जहा- जण्णं जीवा उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्थेव भुज्जो-भुज्जो पच्चायंति एवंप्पेगा लोगद्विती पन्नत्ता, जण्णं जीवाणं सया समितं पावे कम्मे कज्जतिएवंप्पेगा लोगद्विती पन्नत्ता, जण्णं जीवाणं सया समित्तं मोहणिज्जे पावे कम्मे कज्जति-एवंप्पेगा लोगद्विती पन्नत्ता न एवं भूत्तं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगद्विती पन्नत्ता, न एवं भूतं वा भव्वं वा भविस्सति वा जं तसा पाणा वोच्छिज्जिस्संति थावरा पाणा भविस्संति थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति- एवंप्पेगा लोगट्ठिति पन्नत्ता ण एवं भूतं वा भव्वं वा भविस्सति वा जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति-एवंप्पेगा लोगट्ठिति पन्नत्ता, न एवं भूतं वा भव्वं वा भविस्सति वा जं लोए अलोए पविस्सति एलोए वा लोए पविस्सति- एवंप्पेगा लोगट्ठिति पन्नत्ता, जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगद्विती पन्नत्ता, जाव ताव जीवाण य पोग्गलाण य गतिपरियाए ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण य गतिपरियाए एवंप्पेगा लोगद्विती प० सव्वेसवि णं लोगंतेस् अबद्धपासपुट्ठा पोग्गला लुक्खत्ताए कज्जति जेणं जीवा य पोग्गला य नो संचायति बहिया लोगंता गमणयाए- एवंप्पेगा लोगद्विती प० । ठाणं-१० [८८९] दसविहे सद्दे पन्नत्ता (तं जहा)[८९०] नीहारि पिंडिमे लक्खे भिण्णे जज्जरिते इ य । दीहे रहस्से पहत्ते य काकणी खिंखिनिस्सरे ।। [८९१] दस इंदियत्था तीता पन्नत्ता तं जहा- देसेणवि एगे सद्दाई सुणिंस् सव्वेणवि एगे सद्दाई सुणिंसु देसेणवि एगे रूवाइं पासिंसु सव्वेणवि एगे रूवाइं पासिंसु देसेणवि, सव्वेणवि एगे गंधाई जिंधिसु देसेणवि एगे रसाइं आसादेसुं सव्वेणवि एगे रसाइं आसादेसुं देसेणवि एगे एवं गंधाइं रसाइं फासाई जाव सव्वेण वि एगे फासाइं पडिसंवेदेंसु, दस इंदियत्था पड़प्पण्णा पन्नत्ता तं जहा- देसेणवि एगे सद्दाई सणेति जाव फासाइं पडिसंवेदेति, दस इंदियत्था अणागता पन्नत्ता तं जहा- देसेणवि एगे सद्दाइं सुणिस्संति जाव फासाई पडिसंवेदेस्संति । [८९२] दसहिं ठाणेहिं अच्छिण्णे पोग्गले चलेज्जा, तं जहा- आहारिज्जमाणे वा चलेज्जा परिणामेज्जमाणे वा चलेज्जा उस्ससिज्जमाणे वा चलेज्जा निस्ससिज्जमाणे वा चलेज्जा वेदेज्जमाणे वा चलेज्जा निज्जरिज्जमाणे वा चलेज्जा विउविज्जमाणे वा चलेज्जा परियारिज्जमाणे वा चलेज्जा जक्खाइटे वा चलेज्जा वातपरिगए वा चलेज्जा । [८९३] दसहिं ठाणेहिं कोधुप्पत्ती सिया तं जहा- (१) मणुण्णाइं मे सद्द-फरिस-रस-रूवगंधाई अवहरिंसु (२) अमणुण्णाइं मे सद्द-फरिस-रस-रूव-गंधाई उवहरिंसु (३) मणुण्णाइं मे सद्द-फरिस-रस [मुनि दीपरत्नसागर संशोधित:] [128] [३-ठाणं] Page #130 -------------------------------------------------------------------------- ________________ रूव-गंधाइं अवहरइ, (४) अमणुण्णाई मे सद्द-फरिस - रस- रूव-गंधाइं उवहरति (५) मणुण्णाई मे सद्द-फरिस - रस-रूव-गंधाइं अवहरिस्सति, (६) अमणुण्णाइं मे सद्द- जाव उवहरिस्सति, (७) मणुण्णाई मे सद्द-जाव अवहरिस्सति, (८) अमणुण्णाई मे सद्द जाव उवहरिंसु वा उवहरति वा उवहरिस्सति वा (९) मणुण्णामणुण्णाइं मे सद्द-जाव गंधाई अवहरिंसु वा अवहरति वा अवहरिस्सति, (१०) अहं च णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरिय उवज्झाया मिच्छं विप्पडिवन्ना । [८९४] दसविधे संजमे पन्नत्ता तं जहा- पुढविकाइयसंजमे जाव वणस्सतिकाइयसंजमे बेइंदियसंजमे तेइंदियसंजमे चउरिंदियसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे पन्नत्ता तं जहा- पुढविकाइयअसंजमे आउकाइयअसंजमे तेउकाइअसंजमे वाउकाइयअसंजमे वणस्सतिकाइयअसंजमे जाव अजीवकायअसंजमे । दसविधे संवरे पन्नत्ता तं जहा- सोतिंदियसंवरे जाव फासिंदियसंवरे मणसंवरे वयसंवरे कायसंवरे उवकरणसंवरे सूचीकुसग्गसंवरे दसविधे असंवरे पन्नत्ता तं जहा- सोतिंदियअसंवरे जाव सूचीकुसग्गअसंवरे । [८९५] दसहिं ठाणेहिं अहमंतीति थंभिज्जा तं जहा जातिमएण वा कुलमण वा जाव इस्सरियमएण वा, नागसुवण्णा वा मे अंतियं हव्वमागच्छंति, पुरिसधम्मातो वा मे उत्तरिए आहोधिए नाणंदसणे समुप्पणे । [८९६] दसविधा समाधी प० तं०- जहा- पाणातिवायवेरमणे मुसावायवेरमणे अदिन्नादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरियासमिति भासासमिति एसणासमिति आयाणभंडमत्त निक्खेवणा समिती, उच्चार पासवण खेल सिंधाणग जल्ल पारिट्ठावणिया समिती, ठाणं - १० दसविधा असमाधी पन्नत्ता तं जहा- पाणातिवाते जाव परिग्गहे, इरियाऽसमिती जाव उच्चार-पासवण-खेलसिंधाणग- जल्ल-पारिट्ठावणियाऽसमिती । [८९७] दसविधा पव्वज्जा पन्नत्ता (तं जहा ) [८९८] छंदा रोसा परिजुण्णा सुविणा पडिस्सुता चेव 1 सारणिया रोगिणिया अणाढिता देवसण्णत्ती वच्छानुबंधिता || [८९९] दसविधे समणधम्मे पन्नत्ता तं जहा - खंती मुत्ती अज्जवे भद्दवे लाघवे सच्चे संजमे तवे चियाए बंभचेरवासे दसविधि वेयावच्चे प० तं० जहा- आयरियवेयावच्चे उवज्झायवेयावच्चे थेरवेयावच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे सेहवेयावच्चे कुलवेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मियवेयावच्चे | [९००] दसविधे जीवपरिणामे पन्नत्ता तं जहा- गतिपरिणामे इंदियपरिणामे कसायपरिणामे सापरिणामे जोगपरिणामे उवओगपरिणामे नाणपरिणामे दंसणपरिणामे चरित्तपरिणामे वेयपरिणामे, दसविधे अजीवपरिणामे पन्नत्ता तं जहा- बंधणपरिणामे गतिपरिणामे संठाणपरिणामे भेदपरिणामे वण्णपरिणामे रसपरिणामे गंधपरिणामे फासपरिणामे अगुरुलहुपरिणामे सद्दपरिणामे । [९०१] दसविधे अंतलिक्खए असज्झाइए पन्नत्ता तं जहा- उक्कावाते दिसिदाधे गज्जिते विज्जुते निग्धाते जुवए जक्खालित्ते धूमिया महिया रयुग्धाते, [मुनि दीपरत्नसागर संशोधितः ] [129] [ ३-ठाणं] Page #131 -------------------------------------------------------------------------- ________________ दसविधे ओरालिए असज्झाइए पन्नत्ता तं जहा- अट्ठि मंसे सोणिते असुइसामंते सुसाणसामंते चंदोवराए सूरोवराए पडणे रायवग्गहे उवस्सयस्स अंतो ओरालिए सरीरगे । [९०२] पंचिदिया णं जीवा असमारभमाणस्स दसविधे संजमे कज्जति तं जहा- सोतामयाओ सोक्खाओ अववरोवेत्ता भवति, सोतामएणं दुक्खेणं असंजोगेत्ता भवति जाव फासामएणं दुक्खेणं असंजोगेत्ता भवति । पंचिंदिया णं जीवा समारभमाणस्स दसविधे असंजमे कज्जति तं जहा- सोतामयाओ सोक्खाओ ववरोवेत्ता भवति सोतामएणं दुक्खेणं संजोगेत्ता भवति जाव फासामएणं दुक्खेणं संजोगेत्ता भवति। [९०३] दस सुहुमा पन्नत्ता तं जहा- पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे भंगसुहमे । [९०४] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगा-सिंधु-महानदीओ दस महानदीओ समप्पेंति, तं जहा- जउणा सरऊ आवी कोसी मही सत वितत्था विभासा एरावती चंदभागा । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं रत्ता-रत्तवतीओ महानदीओ दस महानदीओ समप्पेंति तं जहा- किण्हा महाकिण्हा नीला महानीला महातीरा इंदा इंदसेणा सुसेणा वारिसेणा महाभोगा । [९०५] जंबुद्दीवे दीवे भरहे वासे दस रायहाणओ प० तं जहा- । [९०६] चंपा महरा वाणारसी य सावत्थि तह य साकेतं । हत्थिणउर कंपिल्लं मिहिला कोसंबि रायगिहं ।। [९०७] एयासु णं दससु रायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वइया तं जहा- भरहे सगरे मघवं सणंकमारे संती कुंथ अरे महापउमे हरिसेणे जयनामे | ठाणं-१० [९०८] जंबुद्दीवे दीवे मंदरे पव्वए दस जोयणसयाइं उव्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दसजोयणसयाई विक्खंभेणं दसदसाइं जोयणसहस्साइं सव्वग्गेणं पन्नत्ता । [९०९] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाए पुढवीए उवरिम-हेहिल्लेसु खुड्डगपतरेसु एत्थ णं अट्ठपएसिए रूयगे पन्नत्ता जओ णं इमाओ दस दिसाओ पवहंति तं जहा- परत्थिमा पत्थिमदाहिणा दाहिणा दाहिणपच्चत्थिमा पच्चत्थिमा पच्चत्थिमत्तरा उत्तरा उत्तरपुरत्थिमा उड्ढा अहा, एतासि णं दसण्हं दिसाणं दस नाम-धेज्जा पन्नत्ता (तं जहा-) [९१०] इंदा अग्गेइ जम्मा य नेरती वारुणी य वायव्वा । सोमा ईसाणी य विमला य तमा य बोद्धव्वा ।। [९११] लवणस्स णं समुद्दस्स दस जोयणसहस्साइं गोतित्थविहरिते खेत्ते पन्नत्ता, लवणस्स णं समुद्दस्स दस जोयणसहस्साइं उदगमाले पन्नत्ता, सव्वेवि णं महापाताला दसदसाई जोयणसहस्साई उव्वेहेणं पन्नत्ता, मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसियाए सेढीए दसदसाइं जोयणसहस्साई विक्खंभेणं पन्नत्ता, उवरिं मुहमूल दस जोयणसहस्साई विक्खंभेणं पन्नत्ता । तेसि णं महापातालाणं कुड्डा सव्ववइरामया सव्वत्थ समा दस जोयणसयाई बाहल्लेणं पन्नत्ता, सव्वेविं णं खुद्दा पाताला दस जोयणसताइं उव्वेहेणं पन्नत्ता मूले दसदसाइं जोयणाइं विक्खंभेणं [मुनि दीपरत्नसागर संशोधित:] [130] [३-ठाणं Page #132 -------------------------------------------------------------------------- ________________ पन्नत्ता बहमज्झदेसभागे एगपएसियाए सेढीए दस जोयणसताई विक्खंभेणं पन्नत्ता उवरिं महमले दसदसाइं जोयणाई विक्खंभेणं पन्नत्ता, तेसि णं खुड्डापातालाणं कुड्डा सव्ववइरामया सव्वत्थ समा दस जोयणाई बाहल्लेणं पन्नत्ता । [९१२] घायइसंडगा णं मंदरा दसजोयणसयाई उव्वेहेणं धरणीतले देसूणाई दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसयाई विक्खंभेणं पन्नत्ता पक्खरवरदीवड्ढा णं मंदरा दस जोयणसयाई उव्वेहेणं एवं चेव । [९१३] सव्वेवि णं वट्टवेयड्ढपव्वता दस जोयणसयाई उड्ढं उच्चत्तेणं दस गाउयसयाई उव्वेहेणं सव्वत्थ समा पल्लगसंठिता दस जोयणसयाई विक्खंभेणं पन्नत्ता ।। [९१४] जंबद्दीवे दीवे दस खेत्ता पन्नत्ता तं जहा- भरहे एरवते हेमवते हेरण्णवते हरिवस्से रम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । [९१५] माणुसुत्तरे णं पव्वते मूले दस बावीसे जोयणसते विक्खंभेणं प० । [९१६] सव्वेविं गं अंजण-पव्वता दस जोयणसयाइं उव्वेहेणं मूल दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताइं विक्खंभेणं पन्नत्ता, सव्वेवि णं दहिम्हपव्वता दस जोयणसताई उव्वेहेणं सव्वत्थ समा पल्लगसंठिता दस जोयणसहस्साई विक्खंभेणं पन्नत्ता । सव्वेवि णं रतिकरपव्वता दस जोयणसताई उड्ढं उच्चत्तेणं दसगाउयसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पन्नत्ता ।। [९१७] रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताइं विक्खंभेणं पन्नत्ता, एवं कंडलवरेवि । [९१८] दसविहे दवियाणुओगे पन्नत्ता तं जहा- दवियाणुओगे माउयाणुओगे एगट्ठियाणुओगे ठाणं-१० करणाणुओगे अप्पितणप्पिते भाविताभाविते बाहिराबाहिरे सासतासासते तहनाणे अतहनाणे । ___ [९१९] चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तिगिछिकूडे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नत्ता । __ चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो सोमप्पभे उप्पातपव्वते दस जोयणसयाई उड्ढे उच्चत्तेणं दस गाउयसताइं उव्वेहेणं मले दस जोयणसयाई विक्खंभेणं पन्नत्ता । चमरस्स णं अरिंदस्स असुरकुमाररण्णो जमस्स महारण्णो जमप्पभे उप्पातपव्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि । बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो रुयगिंदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नत्ता । बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स एवं चेव जघा चमरस्स लोगपालाणं तं चेव बलिस्सवि । घरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उड्ढं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसताई विक्खंभेणं । [मुनि दीपरत्नसागर संशोधित:] [131] [३-ठाण] Page #133 -------------------------------------------------------------------------- ________________ घरणस्स णं नागकुमारिंदिस्स नागकुमाररण्णो कालवास्स महारण्णो महाकालप्पभे उप्पातपव्वते जोयणसयाई उड्ढं उच्चत्तेणं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालणवि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिणामगा | सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई उड्ढं उच्चत्तेणं दस गाउयसहस्साइं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महरण्णो जघा सक्कस्स तघा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चयत्ति, सव्वेसिं पमाणमेगं । [९२०] बायरवणस्सइकाइयाणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पन्नत्ता, जलचर-पंचिंदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताइं सरीरोगाहणा प० उरपरिसप्प-थलचर-पंचिदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता । [९२१] संभवाओ णं अरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतहस्सेहिं वीतिक्कंतेहिं सम्प्पन्ने । [९२२] दसविहे अनंतए पन्नत्ता तं जहा- नामानंतए ठवणाणंतए दव्वाणंतए गणणाणंतए पएसाणंतए एगतोणतए दुहतोणंतए देसवित्थाराणंतए सव्वित्थिराणंतए सासताणतए । [९२३] उप्पायपुव्वस्स णं दस वत्थू पन्नत्ता अत्थिनत्थिप्पवायपुव्वस्स णं दस चूलवत्थू पन्नत्ता । [९२४] दसविहा पडिसेवणा पन्नत्ता तं जहा- । [९२५] दप्प पमायऽणाभोगे आउरे आवतीस् य । संकिते सहसक्कारे भयप्पओसा य वीमंसा ।। ठाणं-१० [९२६] दस आलोयणादोसा पन्नत्ता तं जहा- | [९२७] आकंपइत्ता अणुमाणइत्ता जं दिलु बायरं च सुहुमं वा | ___ छण्णं सद्दाउलगं बहुजण उव्वत्तं तस्सेवी ।। [९२८] दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए तं जहा- जाइसंपण्णे कुलसंपण्णे एवं जधा अट्ठाणे जाव खंते दंते अमायी अपच्छाण्तावी, दसहिं ठाणेहिं संपण्णे अणगारे अरिहति आलोयणं पडिच्छित्तए तं जहा- आयारवं आहारवं जाव अवायदंसी पियधम्मे दढधम्मे । दसविधे पायच्छित्ते पन्नत्ता तं जहा- आलोयणारिहे जाव अणवढप्पारिहे पारंचियारिहे । [९२९] दसविधे मिच्छत्ते पन्नत्ता तं जहा- अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, अमग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेस् जीवसण्णा, जीवेस् अजीवसण्णा, असाहुस् साहसण्णा, सासु असाहसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा । [९३०] चंदप्पभे णं अरहा दस पव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव सव्वदुक्खप्पहीणे, [मुनि दीपरत्नसागर संशोधित:] [132] [३-ठाण] Page #134 -------------------------------------------------------------------------- ________________ धम्मे णं अरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे मी णं अरहा दस वाससहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । पुरिससीहे णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता छट्टीए तमा पुढवी नेरइयत्ताए उववणे, मी णं अरहा दस धणूइ उड्ढं उच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । कण्हे णं वासुदेवे दस घणूई उड्ढं उच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाए वालुयप्पभाए पुढवीए नेरइयत्ताए उववण्णे । [९३१] दसविहा भवणवासी देवा पन्नत्ता तं जहा - असुरकुमारा जाव थणियकुमारा स णं दसविधाणं भवणवासीणं देवाणं दस चेइयरुक्खा पन्नत्ता ( तं जहा ) - । [९३२] अस्सत्थ सत्तिवण्णे सामलि उंबर सिरीस दहिवण्णे । वंजुल - पलास-वग्घा त य कणियाररुक्खे || सोक्खे पन्नत्ता (तं जहा ) - आरोग्ग दीहमाउं अड्ढेज्जं काम भोग संतोसे । अत्थि सुहभोग निक्खम्ममेव तत्तो अणावाहे ।। [९३५] दसविधे उवघाते पन्नत्ता तं जहा- उग्गमोवघाते उप्पयणोवघाते एसणोवघाते परिकम्मोवघाते परिहरणोवघाते नाणोवघाते दंसणोवघाते चरित्तोवघाते अचियत्तोवघाते सारक्खणोवघाते, दसविधा विसोही पन्नत्ता तं जहा उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही । [९३६] दसविधे संकिलेसे पन्नत्ता तं जहा उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिले से भत्तपाणसंकिलेसे मणसंकिलेसे वइसंकिलेसे कायसंकिलेसे नाणसंकिलेसे दसणसंकिलेसे चरित्तसंकिलेसे । दसविहे असंकिलेसे पन्नत्ता तं जहा- उवहिअसंकिलेसे जाव चरित्तअसंकिलेसे । ठाणं- १० [ ९३३] दसविधे [९३४] [९३७] दसविधे बले पन्नत्ता तं जहा- सोतिंदियबले जाव फांसिदियबले नाणबले दंसणबले चरित्तबले तवबले वीरियबले । [९३८] दसविहे सच्चे पन्नत्ता (तं जहा) [९३९] जणवय सम्मय ठवणा नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य || [ ९४०] दसविधे मोसे पन्नत्ता (तं जहा ) - [९४१] कोधे माने माया लोभे पिज्जे तहेव दोसे य । हास मए अक्खाइय उवधात निस्सिते दसमे ॥ [९४२] दसविधे सच्चामोसे पन्नत्ता तं जहा- उप्पन्नमीसए विगतमीस उप्पन्नविगतमीसए जीवमीसए अजीवमीसए जीवाजीवमीसए अनंतमीसए परित्तमीसए अद्धामीसए अद्धद्धामीसए । [ मुनि दीपरत्नसागर संशोधितः ] [133] [ ३-ठाणं] Page #135 -------------------------------------------------------------------------- ________________ दास [९४३] दिट्ठिवायस्स णं दस नामधेज्जा पन्नत्ता तं जहा- दिट्ठिवाएति वा हेउवाएति वा भूयवाएति वा तच्चावाएति वा सम्मावाएति वा धम्मावाएति वा भासाविजएति वा पव्वगतेति वा अनुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा । [९४४] दसविधे सत्थे पन्नत्ता (तं जहा)[९४५] सत्थमग्गी विसं लोण सिणेहो खारमंबिलं । दुप्पउत्तो मणो वाया काओ भावो य अविरती ।। [९४६] दसविहे दोसे पन्नत्ता (तं जहा)[९४७] तज्जातदोसे मतिभंगदोस पसत्थारदोसे परिहरणदोसे । सलक्खाण-क्कारण-हेउदोसे संकामणं निग्गह-वत्थदोसे ।। [९४८] दसविधे विसेसे पन्नत्ता (तं जहा)[९४९] वत्थु तज्जातदोसे य दोसे एगट्ठिएति य कारणे य पड़प्पण्णे । दोसे निच्चेहिय अट्ठमे अत्तणा उवणीते य विसेसेति य ते दस ।। [९५०] दसविधे सुद्धवायाणुओगे पन्नत्ता तं जहा- चंकारे मंकारे पिंकारे सेयंकारे एगत्ते पुधत्ते संजूहे संकामित्ते भिन्न | [९५१] दसविहे दाणे पन्नत्ता (तं जहा)[९५२] अनुकंपा संगहे चेव भये कालुणिएति य लज्जाए गारवेणं च । अहम्मे उण सत्तमे धम्मे य अट्ठमे वृत्ते काहीति य कंतति य ।। [९५३] दसविधा गती पन्नत्ता तं जहा- निरयगती निरयविग्गहगती तिरियगती तिरियविग्गहगती [मणुयगती मणुयविग्गहगती देवगती देवविग्गहगती] सिद्धिगती सिद्धिविग्गहगती | [९५४] दस मुंडा पन्नत्ता तं जहा- सौतिदियमुंडे [चक्खिंदियमुंडे धाणिंदियमुंडे जिब्भिंदियमुंडे] फासिंदियमुंडे कोहमुंडे [माणमुंडे मायामुंडे] लोभमुंडे सिरमुंडे । [९५५] दसविधे संखाणे पन्नत्ता (तं जहा)[९५६] परिकम्मं ववहारो रज्ज रासी कला-सवण्णे य । जावंतावति वग्गो धण्णो य तह वग्गवग्गोवि कप्पो य ।। ठाणं-१० [९५७] दसविधे पच्चक्खाणे पन्नत्ता (तं जहा)[९५८] अणागयमतिक्कंतं कोडीसहियं नियंटितं चेव सागारमणागारं । परिमाणकडं निरवसेसं संकेयगं चेव अद्धाए पच्चक्खाणं दसविहं त् ।। [९५९] दसविहा सामायारी पन्नत्ता (तं जहा)[९६०] इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया आपुच्छणा य पडिपुच्छा । छंदणा य निमंतणा उवसंपया य काले सामायारी दसविहा उ ।। [९६१] समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे तं जहा- एगं च णं महं घोररूवदित्तधरं तालपिसायं सुमिणे पराजित्तं पासित्ता णं पडिबुद्धे, एगं च णं महं सुक्किलपक्खगं पुंसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे, एगं च णं महं [मुनि दीपरत्नसागर संशोधित:] [134] [३-ठाण] Page #136 -------------------------------------------------------------------------- ________________ चित्तविचित्तपक्खगं पुंसकोइलं सुविणे पासित्ता णं पडिबुद्धे, एगं च णं महं दामदुगं सव्वं रयणामयं सुमिणे पासित्ता णं पडिबुद्धे, एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे, ___एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे, एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे एगं च णं महं हरिवेरुलिय-वण्णाभेणं नियएणमंतेणं माणुसुत्तरं पव्वत्तं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे, एगं च णं महं मंदरे पव्वते मंदरचूलियाए उवरिं सीहासणवरगयमत्ताणं समिणे पासित्ता णं पडिबुद्धे । जण्णं समणे भगवं महावीरे एगं च णं महं घोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे तण्णं समजेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घाइते, जण्णं समणे भगवं महावीरे एगं च णं महं सक्किलपक्खगं पंसकोइलगं समिणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे सक्कज्झाणोवगए विहरइ, जण्णं समणे भगवं महावीरे एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे सुसमय-परसमयियं चित्तविचित्तं द्वालसंगं गणिपिडगं आधवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति तं जहा- आयारं जाव दिद्विवायं, जण्णं समणे भगवं महावीरे एगं च णं महं दामद्गं सव्वरयणा मयं समिणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे दुविहं धम्मं पण्णवेंति तं जहा- अगारधम्म च, जण्णं समणे भगवं महावीरे एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे तं जहा- समणा समणीओ सावगा सावियाओ, जण्णं समणे भगवं महावीरे एवं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे तण्णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेति तं जहा- भवणवासी वाणमंतरे जोइसिए वेमाणिए, जण्णं समणे भगवं महावीरे एगं च णं महं सागरं उम्मी-वीची-जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणादिए अणवदग्गे दीहमद्धे चाउरंते संसारकंतारे तिण्णे, जण्णं समणे भगवं महावीरे एगं च णं महं दिणयरं जाव पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स अनंते अनुत्तरे जाव सम्प्पण्णे, जण्णं समणे भगवं महावीरे एगं च णं महं हरि-वेरुलिय जाव पडिबुद्धे तण्णं समणस्स भगवओ महावीरस्स सदेवमणयासुर लोगे उराला कित्ति-वण्ण-सद्दसिलोगा परिगव्वंति-इति खल समणे भगवं महवीरे इति० जण्णं समणे भगवं महावीरे एगं च णं महं मंदरे पव्वते मंदरचूलियाए उवरिं जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमण्यासुराए परिसाए मज्झगते केवलिपन्नत्तं धम्मं आधवेति पण्णवेत्ति जाव उवदंसेति । ठाणं-१० [९६२] दसविधे सरागसम्मइंसणे पन्नत्ता (तं जहा)[९६३] निसग्गुवएसरुई आणारुई सुत्तबीयरुइ मेव । अभिगम वित्थाररूई किरिया-संखेव-धम्मरुई ।। [९६४] दस सण्णाओ पन्नत्ताओ तं जहा-आहारसण्णा जाव परिग्गहसण्णा, कोहसण्णा जाव लोभसण्णा लोगसण्णा ओहसण्णा । नेरइयाणं दस सण्णाओ एवं चेव, एवं निरंतरं जाव वेमाणियाणं । [९६५] नेरइया णं दसविधं वेयणं पच्चणभवमाणा विहरंति तं जहा- सीतं उसिणं खुधं पिवासं कंडु परज्झं भयं सोगं जरं वाहिं । [मुनि दीपरत्नसागर संशोधित:] [135] [३-ठाण] Page #137 -------------------------------------------------------------------------- ________________ [९६६] दस ठाणाइं छउमत्थे सव्वभावेणं न जाणति न पासति तं जहा- धम्मत्थिकायं जाव वातं, अयं जिणे भविस्सति वा न वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा न वा करेस्सति, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जाव अयं जिणे भविस्सति वा न वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा न वा करेस्सति । [९६७] दस दसाओ पन्नत्ताओ तं जहा- कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्धि दसाओ दीहदसाओ संखेवियदसाओ, कम्मविवागदसाणं दस अज्झयणा प० [९६८] मियापुत्ते य गोत्तासे अंडे सगडेति यावरे माहणे नंदिसेणे । सोरिए य उदुंबरे सहसुद्दाहे आमलए कुमारे लेच्छई इति ।। [९६९] उवासगदसाणं दस अज्झयणा पन्नत्ता ( तं जहा ) - [९७०] ठाणं- १० आणंदे कामदेवे आ गाहावतिचूलणीपिता सुरादेवे चुल्लसतए । गाहावति कुंडकोलिए सद्दालपुत्ते महासतए नंदिनीपिया लेइयापिता || [९७१] अंतगडदसाणं दस अज्झयणा पन्नत्ता (तं जहा ) - [९७२] नमि मातंगे सोमिले रामगुत्ते सुंदसणे चेव जमाली य मगाली य। किंकसे चिल्लए ति य फाले अंबडपुत्ते य एमेते दस आहिता ।। [९७३] अणुत्तरोववातियदसाणं दस अज्झयणा पन्नत्ता (तं जहा)[९७४] इसिदासे य घण्णे य सुणक्खत्ते कातिए ति य संठाणे सालिभद्दे य। आणंदे तेतली ति य दसण्णभद्दे अतिमुत्ते एमेते दस आहिया ।। [९७५] आयारदसाणं दस अज्झयणा पण्णत्ता तं जहा वीसं असमाहिट्ठाणा, एगवीसं सबला, तेत्तीस आसायणाओ, अट्ठविहा गणिसंपया, दस चित्तसमाहिट्ठिणा, एगारस उवासगपडिमाओ, बारस भिक्खुपडिमाओ, पज्जोसवणाकप्पो, तीसं मोहणिज्जट्ठाणा, आजाइट्ठाणं, पण्हावागरणदसाणं दस अज्झयणा पन्नत्ता तं जहा उवमा, संखा, इसिभासियाई, आयरिय- भासियाइं, महावीरभासिआई, खोमगपसिणाई, कोमलपसिणाई, अद्यागपसिणाई, अंगुट्ठपसिणाई, बाहुपसिणाइं । बंधदसाणं दस अज्झयणा पन्नत्ता तं जहा- बंधे य, मोक्खे य, देवड्ढि दसारमंडलेवि य, आयरियविप्पडिवत्ती, उवज्झायविप्पडिवत्ती, भावणा, विमुत्ती, सातो, कम्मे, दोगेद्धिदसाणं दस अज्झयणा पन्नत्ता तं जहा- वाए, विवाए, उववाते, सुखेत्ते, कसिणे, बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरिं सव्वसुमिणा, हारे, रामे गुत्ते य एमेते दस आहिता, [ मुनि दीपरत्नसागर संशोधितः ] [136] [ ३-ठाणं] Page #138 -------------------------------------------------------------------------- ________________ दीहदसाणं दस अज्झयणा पन्नत्ता तं जहा- चंदे, सूरे, य सुक्के, य सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहूपुत्ती, मंदरेती, य थेरे संभूतिविजए, य थेरे पम्ह, ऊसासनीसासे, संखेवियदसाणं दस अज्झयणा पन्नत्ता तं जहा- खुइडिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगलिया, वग्गलिया, विवाहचूलिया, अरुणोववाते, वरुणोववाते, गरुलोवावते, वेलंधरोववाते, वेसमणोववाते । [९७६] दस सागरोवमकोडाकोडीओ कालो ओसप्पिणीए, दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीए | [९७७] दसविधा नेरइया पन्नत्ता तं जहा- अनंतरोववण्णा परंपरोववण्णा अणंतरावगाढा परंपरावगाढा अणंतराहारगा परंपराहारगा अणंतरपज्जत्ता परंपरपज्जत्ता चरिमा अवरिमा, एवं-निरंतरं जाव वेमाणिया । चउत्थीए णं पंकप्पमाए पढवीए दस निरयावाससत-सहस्सा पन्नत्ता, रयणप्पभाए पढवीए जहन्नेणं नेरइयाणं दसवाससहस्साई ठिती पन्नत्ता, चउत्थीए णं पंकप्पभाए पुढवीए उक्कोसेणं नेरइयाणं दस सागरोवमाई ठिती पण्णता, पंचमाए णं घूमप्पभाए पुढवीए जहन्नेणं नेरइयाणं दस सागरोवमाइं ठिती पन्नत्ता, असुरकुमाराणं जहन्नेणं दस वाससहहस्साई ठिती पन्नत्ता, एवं जाव थणियकुमाराणं बायरवणस्सतिकाइयाणं उक्कोसेणं दसवास-सहस्साई ठिती पन्नत्ता । वाणमंतराणं देवाणं जहन्नेणं दस वास-सहस्साई ठिती पन्नत्ता । बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाई ठिती पन्नत्ता, लंतए कप्पे देवाणं जहण्णेणं दस सागरोवमाइं ठिती पन्नत्ता । [९७८] दसहिं ठाणेहिं जीवा आगमेसिभद्दताए कम्मं पगरेंति, तं जहा- अनिदाणताए, दिद्विसंपण्णताए, जोगवाहिताए, खंतिखमणताए, जितिंदियताए, अमाइल्लताए, अपासत्थताए, सुसामण्णताए, पवयणवच्छल्लताए, पवयणउब्भावणताए । ___ [९७९] दसविहे आसंसप्पओगे पन्नत्ता तं जहा- इहलोगासंसप्पओगे, परलोगासंसप्पओगे, दहओलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारासंसप्पओगे । [९८०] दसविधे धम्मे पन्नत्ता तं जहा- गामधम्मे नगरधम्मे रद्दधम्मे पासंडधम्मे कुलधम्मे गणधम्मे संघधम्मे सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे । [९८१] दस थेरा पन्नत्ता तं जहा- गामथेरा नगरथेरा रट्ठथेरा पसत्थथेरा कुलथेरा गणथेरा संघथेरा जातिथेरा सुअथेरा परियायथेरा । [९८२] दस पुत्ता पन्नत्ता तं जहा- अत्तए खेत्तए दिण्णते विण्णए उरसे मोहरे सोंडीरे संवुड्ढे उवयाइते धम्मंतेवासी । ठाणं-१० [९८३] केवलिस्स णं दस अणुत्तरा पन्नत्ता तं जहा- अनुत्तरे नाणे, अनुत्तरे दंसणे, अनुत्तरे चरित्ते, अनुत्तरे तवे, अनुतरे वीरिए, अनुत्तरा खंती, अनुत्तरा मुत्ती, अनुत्तरे अज्जवे, अनुत्तरे मद्दवे अनुत्तरे लाघवे । [मुनि दीपरत्नसागर संशोधित:] [137] [३-ठाणं] Page #139 -------------------------------------------------------------------------- ________________ [९८४] समयखेत्ते णं दस कुराओ पन्नत्ताओ तं जहा - पंच देवकुराओ पंच उत्तरकुराओ, तत्थ णं दस महतिमहालया महादुमा पन्नत्ता तं जहा- जम्बू सुदंसणा, धायइरुक्खे, महाधायइरुक्खे, पउमरुक्खे, महापउमरुक्खे, पंच कूडसामलीओ तत्थ णं दस देवा महिड्ढिया जाव परिवसंति, तं जहाअणाढिते जंबुद्दीवाधिपती सुदंसणे पियंदसणे पोंडरीए महापोंडरीए पंच गरुला वेणुदेवा । [९८५] दसहिं ठाणेहिं ओगाढं दुस्समं जांणेज्जा, तं जहा - अकाले वरिसइ काले न वरिसइ असाहू पूइज्जंति साहू न पूइज्जति गुरुसु जणो मिच्छं पडिवण्णो अमणुण्णा सद्दा जाव फासा । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा तं जहा - अकाले न वरिसति जाव मणुण्णा रसा मण्णा फासा | [९८६] सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हव्वमागच्छंति ( तं जहा ) - । [९८७] मतंगया य भिंगा तुडितंगा दीव जोति चित्तंगा I चित्तरसा मणियंगा हागारा अणियणा य || [९८८] जंबुद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए दस कुलगरा हुत्था । (तं जहा)[९८९] सयंजले सयाऊ य अनंतसेणे य अजितसेणे य I कक्कसेणे भीमसेणे महाभीमसेणे य सत्तमे दढरहे दसरहे सयरहे ।। [९९०] जंबुद्दीवे दीवे भारहे वासे आगमीसाए उस्सप्पिणीए दस कुलगरा भविस्संति तं जहासीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे संमुती पडिसुते दढधणू दसधणू सतधणू । [९९१] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं सीताए महानईए उभओकूले दस वक्खारपव्वता पन्नत्ता तं जहा- मालवंते चित्तकूडे पम्हकूडे नलिणकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे सोमणसे । जंबुद्दीवे दीवे मंदरस्स पववयस्स पच्चत्थिमे णं सीओदाए महानईए उभओकूले दस वक्खारपव्वता पन्नत्ता तं जहा - विज्जुप्पभे अकावतो पम्हावती आसीविशे सुहावहे चंदपव्वते सूरपव्वते नागपववते देवपव्वते गंधमायणे एवं घायइसंडपुरत्थिमद्धेवि वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे । [९९२] दस कप्पा इंदाहिट्ठिया पन्नत्ता तं जहा- सोहम्मे जाव सहस्सारे, पाणते, अच्चुते, एतेसु णं दस कप्पे दस इंदा पन्नत्ता तं जहा- सक्के ईसाणे जाव अचुते । एतेसि णं दसहं इंदाणं दस परिजाणिया विमाणा पन्नत्ता तं जहा- पालए पुप्फए जाव विमलवरे सव्वतोभद्दे । [९९३] दसदसमिया णं भिक्खुपडिमा एगेण रातिंदियसतेणं अद्धछट्ठेहि य भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति । [९९४] दसविधा संसारसमावण्णगा जीवा प० तं० पढमसमयएगिंदिया अपढमसमयएगिंदिया एवं जाव अपढमसमयपंचिंदिया । ठाणं - १० जाव दसविधा सव्वजीवा पन्नत्ता तं जहा- पुढविकाइया जाव वणस्सइकाइया बेइंदिया पंचेंदिया अणिंदिया, अहवा दसविधा सव्वजीवा पन्नत्ता तं जहा- पढमसमयनेरइया अपढमसमयनेरइया जाव अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा । [मुनि दीपरत्नसागर संशोधितः ] [138] [३-ठाणं] Page #140 -------------------------------------------------------------------------- ________________ [९९५] वाससताउयस्स णं परिसस्स दस दसाओ पन्नत्ताओ (तं जहा)[९९६] बाला किड्डा मंदा बला पण्णा हायणी । __ पवंचा पब्भारा मम्मही सायणी तधा ।। [९९७] दसविधा तणवणसतिकाइया प० तं० मूले कंदे जाव पुप्फे फले बीये । [९९८] सव्वाओवि णं विज्जाहरसेढीओ दस-दस जोयणाई विक्खंभेणं पन्नत्ता सव्वाओवि णं आभिओगसेढीओ दस-दस जोयणाई विक्खंभेणं पन्नत्ता । [९९९] गेविज्जगविमाणा णं दस जोयणसयाई उड्ढं उच्चत्तेणं पन्नत्ता । [१०००] दसहिं ठाणेहिं सह तेयसा भासं कुज्जा, तं जहा- केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकविते, तस्स तेयं निसिरेज्जा, से तं परितावेति, से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा । केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा से तं परितावेंति से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा । केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकविते देवे वि च परिकविते ते दहओ पडिण्णा तस्स तेयं निसिरेज्जा ते तं परितावेंति ते तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा | केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छंति ते फोडा भिज्जति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा । __ केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छति ते फोडा भिज्जंति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा । केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चसातिते समाणे परिकुविए देवेवि य परिकुविए ते दुहओ पडिण्णा तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिज्जति ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा । केइ तहारूवं समणं वा माहणं वा अच्चासतेज्जा से य अच्चासातिते समाणे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमच्छंति सेसं तहेव जाव भासं कज्जा । केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छति ते फोडा भिज्जति तत्थ पुला संमुच्छंति ते पुला भिज्जंति ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा एते तिन्नि आलावगा भाणितव्वा | __ केइ तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेयं निसिरेज्जा से य तत्थ नो कम्मति नो पकम्मति अंचियं अंचियं करेति करेत्ता आयाहिणपयाहिणं करेति करेत्ता उड्ढं वेहासं उप्पतति उप्पतेत्ता ठाणं-१० से णं ततो पडिहते पडिणियत्तति पडिणियत्तिता तमेव सरीरगं अणुदह-माणे-अणुदहमाणे सह तेयसा भासं कुज्जा-जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेए । [मुनि दीपरत्नसागर संशोधित:] [139] [३-ठाण] Page #141 -------------------------------------------------------------------------- ________________ [1001] दस अच्छेरगा पन्नत्ता (तं जहा)[१००२] उवसग्ग गब्भहरणं इत्थीतित्थं अभाविया परिसा / कण्हस्स अवरकंका उत्तरणं चंदसराणं / / [1003] हरिवंसकुलप्पत्ती चमरुप्पातो य अट्ठयसिद्धा / अस्संजतेस् पूआ दसवि अणंतेणं कालेण / / [1004] इमीसे णं रयणप्पभाए पढवीए रयणे कंडे दस जोयणसयाई बाहल्लेणं पन्नत्ता / इमीसे णं रयणप्पभाए पढवीए वइरे कंडे दस जोयणसयाई बाहल्लेण पन्नत्ता एवं वेरुलिए लोहितक्खे मसारगल्ले हंसगब्भे पुलए सोगंधिए जोतिरसे अंजणे अंजणपुलए रतयं जातरूवे अंके फलिहे रिटे जहा रयणे तहा सोलसविधा भाणितव्वा / [1005] सव्वेवि णं दीव-समुद्दा दस जोयणसयाइं उव्वेहेणं पन्नत्ता / सव्वेवि णं महादहा दस जोयणाई उव्वेहेणं पन्नत्ता / सव्वेवि णं सलिलकुंडा दस जोयणाई उव्वेहेणं पण्णत्ता / सीता-सीतोया णं महानईओ मुहमूले दस-दस जोयणाई उव्वेहेणं पन्नत्ताओ | [1006] कत्तियानक्खत्ते सव्वबाहिराओ मंडलाओ दसमे मंडले चारं चरति / अणुराधानक्खत्ते सव्वभंतराओ मंडलाओ दसमे मंडले चारं चरित / [1007] दस नक्खत्ता नाणस्स विद्धिकरा पन्नत्ता (तं जहा)[१००८] मिगसिरमद्दा पुस्सो तिण्णि य पव्वाइं मूलस्सेसा / हत्थो चित्ता य तहा दस विद्धिकराइं नाणस्स / / [1009] चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं दस जाति-कुलकोडि-जोणियमुहसतसहस्सा पन्नत्ता, उरपरिसप्पथलयरपंचिदियरिक्खजोणियाणं दस जाति-कुलकोडिजोणिपमहसतसहस्सा पन्नत्ता | [1010] जीवा णं दसठाणविव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा तं जहा- पढमसमयएगिदियनिव्वत्तिए जाव अपढमसमय पंचिंदियनिव्वत्तिए, एवं चिणंउवचिणं-बंध-उदीर-वेय तह निज्जरा चेव / दसपएसिया खंधा अनंता पन्नत्ता दसपएसोगाढा पोग्गला अनंता पन्नत्ता दससमयठितीया पोग्गला अनंता पन्नत्ता दसगुणकालगा पोग्गला अनंता पन्नत्ता एवं वण्णेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अनंता पन्नत्ता / दसमं ठाणं समत्तं. मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च दसमं ठाणं समत्तं |3| तइयं अंगसुतं-ठाणं समत्तं | [मुनि दीपरत्नसागर संशोधित:] [140] [३-ठाणं]