Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 13
________________ 4 / [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा अचिकित्स्यः अजातकल्प: अज्ञः अणुव्रतानि अतथाकार: अतिचार: 189 14/2 अतिथि: = श्रुण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः / प्राप्नोति न संवेगं तदपि यः सोऽचिकित्स्य इति // 14 // 10/14 = अगीतार्थसाधुसम्बन्धी यो विहारः सः / पं. 11/30 = मूर्खः / यो.बि. 87 = अणूनि-लघूनि व्रतानि-नियमा अणुव्रतानि, * अणुत्वं चामीसां महाव्रतापेक्षम्, * अणोर्वा यत्यपेक्षया लघोर्गुणस्थानिनो व्रतान्यणुव्रतानि, * अनुपश्चान्महाव्रतप्ररूपणापेक्षया व्रतान्यनुव्रतानि / पं. 1/7 = मिथ्यात्वलक्षणम् / अ.म. 178 = अतिचारो व्यतिक्रमः स्खलितमित्यनर्थान्तरम् / त.भा. 7/18 = चारित्रमालिन्यबीजरूपः रागद्वेषलेशलक्षणः / उ.र. = देशस्य भञ्जनात् देशस्यैव पालनाद् अतिचारव्यपदेशः / पं. 1/10 = चरणे देशखंडनरूपः / पं. . = न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतपातिथ्यादि दिनविभागो यस्य सोऽतिथिः / यथोक्तम्-तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना / अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः // यो.शा.. 1/53 = अतिशयितसूक्ष्मभावानुधाविनी मतिः / यो.वि.' = अतिव्याप्तापवाददृष्टयः / गु. = उत्कर्षः / यो.बि. = इन्द्रियविषयभावातीतम् / यो.बि. = कर्मादिः / यो.दृ. = चन्द्रोपरागनिमित्तादिसंवादः / शा.वा. = तित्थाइसिद्धभेया संघे सइ हुति तित्थसिद्ध त्ति / तदभावे जे सिद्धा अतित्थसिद्धा उ ते नेया // 2 // वि. 19/2 = सहजानन्दनिस्यन्दसुन्दरतयाऽनन्योपमेयमात्मस्वभावम् / गु. 4.160 = अशनाद्यलाभेऽपि वैक्लव्याभावः / द्वा. 27/24 ये स्त्री-शस्त्राऽक्षसूत्रादिरागाद्यङ्ककलङ्किताः / निग्रहाऽनुग्रपरास्ते देवाः स्युर्न मुक्तये // 6 // यो.शा. 2/6 61 अतिनिपुणबुद्धिः अतिपरिणामाः अतिशयः अतीन्द्रियम् अतीन्द्रियार्थः अतीन्द्रियार्थसंवादः अतीर्थसिद्धः 641 अतुलम् अदीनता अदेवः

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 150