Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 110
________________ योगिनः] [101 | नाम . व्याख्या गाथा योगिनः = अध्यात्मचिन्तकाः / अ.. 1/4 योगीश्वरः = योगा:-मनोवाक्कायव्यापारलक्षणः तैरीश्वरः प्रधानः / ध्या. योग्यता (जीवस्य) = कर्मपुद्गलग्राहकस्वभावत्वमनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपम् / षो. 16/6 योजनम् . = संयोगकरणम् / यो.बि. = जोव्वणमविवेगो च्चिअ, विन्नेओ भावओ उ तयभावो / 31 यौवनम् पं.व. 60 रक्षा रत्नाधिक: 4/72 रसः रसत्यागः रहस्याभ्याख्यानम् 19/2 रागः 263 393 1/1 [र] = रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्टकर्मविगमेन शान्तिरिति / यो.श. = रत्नैर्ज्ञानदर्शनचारित्रैरधिको रत्नाधिक: * * रत्नैश्चरतीति रात्निकः / सा. '= भुक्तपीतान्न-पानपरिणामजो निस्यन्दः / यो.शा. = रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागः / पं. = रह: एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानम् / श्रा. = अभिष्वङ्गलक्षणः / श्रा. = अभिष्वङ्गलक्षणः / * जीवस्वरूपोपरञ्जनाद् रागः / अ. = अभिष्वङ्गलक्षणः / यो.श. = अविषयेऽभिष्वङ्गकरणाद् राग इति / ध. = इच्छा मूर्छा कामः स्नेहो गायँ ममत्वमभिनन्दः / अभिलाष इत्यनेकानि रागपर्यायवचनानि // 18 // मायालोभकषायश्चेत्येतद्रागसंज्ञितं द्वंद्वम् / प्रश. = निश्रा / ध.प. = रज्यतेऽनेनेति रागवेदनीयं कर्म, आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात्, * रञ्जनं वा, * रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव / पञ्च. = रागो नाम कषायोदयोऽत्राधिकृतो न तु साभिष्वङ्गं चित्तम्, 53 490

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150