Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [111 वीर्योल्लासः] | नाम . व्याख्या गाथा वीर्योल्लासः वृत्तः वृत्तम् वृत्तयुक्तः वृत्तिभिक्षा वृत्तिसंक्षयः = चित्तोत्साहरूपम् / पं. 15/27 = वीर्यान्तरायक्षयोपशमादिसमुत्थो जीवपरिणामः / अ. 8/2 = आत्मशक्तिस्फोरणम् / द्वा. 10/28 = एकवारं प्रकटीभूतः / गु. 2/32 = अनाचारपरिहारः सम्यगाचारपरिपालनं च / यो.शा. 1/54 = विधिप्रतिषेधरूपं वर्तनम् / षो. = अणुव्रतमहाव्रतसमन्वितः / यो.बि. = निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे / भिक्षामटन्ति वृत्त्यर्थं, वृत्तिभिक्षेयमुच्यते // अ. = अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा / / अपुनर्भावरूपेण, स तु तत्संक्षयो मतः // यो.बि. = विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् / अपुनर्भावतो रोधः प्रोच्यते वृत्तिसंक्षयः // द्वा. 18/25 = मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोधः / यो.वि. = वृत्तेः भिक्षाचर्यायाः संक्षेपणम् अल्पताकरण / पं. 19/2 = क्रियान्तरासमर्थत्वेन प्रयुक्ता, न तु मोहेन चारित्रशुद्धीच्छया वा भिक्षा / द्वा. = श्रुतवयोवृद्धलक्षणा / यो.बि. 110 = ज्ञानाख्या चेतना बोध: कर्माख्या द्विष्टरक्तता / ___ जन्तोः कर्मफलाख्या सा वेदना व्यपदिश्यते // 45 // अध्या. 18/45 = सातासातरूपेण वेद्यत इति / श्रा. = वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् / तथाऽप्रवृत्तिबुद्ध्यापि, स्त्र्याद्यागमविशुद्ध्या // 73 // * तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् / अन्वर्थयोगस्तन्त्रे वेद्यसंवेद्यमुच्यते // 74 // यो.दृ. = विक्रिया विकारो विकृतिविकरणमित्यनर्थान्तरम् / त.भा. 2/49 = भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला / उभओलोगफलवई विणयसमुत्था हवइ बुद्धी // 43 // उ.प. 43 वृत्तिसंक्षेपः वृत्तिसंज्ञिका भिक्षा 6/12 वृद्धाः वेदना वेदनीयम् वेद्यसंवेद्यपदम् वैक्रियम् वैनयिकीबुद्धिः

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150