Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 131
________________ 122] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा | संमोहः संयमः संयमासंयमः संयमोद्युक्ताः संरक्षणानुबन्धः संरम्भादिः = सन्निपातो युगपद्वातपित्तश्लेष्मसंक्षोभजन्यो __ व्याधिविशेषः / उ.प. 190 = आसवदारनिरोहो जमिंदियकसायदंडनिग्गहओ। * पेहातिजोगकरणं तं सव्वं संजमो नेओ // 10 // विं. 11/10 = इन्द्रियवशीकारः / यो.शा. 3/16 = प्राणातिपातादिनिवृत्तिलक्षणः / ध्या. 68 = योगनिग्रहः / त.भा. 9/6 = संयमो नाम धारणाध्यानसमाधित्रयमेकविषयम् / द्वा. 26/5 = संयमो विरतिव्रतमित्यनर्थान्तरम् / त.भा. 6/20 = संयमासंयमो देशविरतिरणुव्रतमित्यनर्थान्तरम् / त.भा. = पञ्चाश्रवविरमणादिरूपे उत्तरोत्तरानुष्ठानचिकीर्षानुबद्धप्रवृत्तिमन्तः / उ.र. = संरक्षणं हि सर्वैरिणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य सङ्गोपनम्, तस्यानुबन्धः सातत्येन चिन्तनम् / अ.म. = संरम्भः संकल्पः, परितापनया भवेत् समारम्भः / / प्राणिवधस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः / त.भा. = संवृतस्य भावः संलीनता / पं. 19/2 = संलिख्यते शरीरकषायादि यया तपःक्रियया सा संलेखना / पं.व. 2 = संलिख्यतेऽनया शरीर-कषायादीति, तपोविशेषलक्षणा / श्रा. 378 = आस्रवनिरोधः संवरः / त.भाः 9/1 = सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः / यो.शा. 4/79 = पापव्यापारनिवारणनिरतीचारद्वादशव्रताङ्गीकरणम् / स.स. = मोक्षसुखाभिलाषी, न तु रिद्धिकामः / श्रा. = मोक्षार्थी / पञ्च. = संविग्नश्चासौ जनश्च संविग्नजनः संवेग 1, निर्वेद 2, धर्मश्रद्धा 3, गुरुसाधर्मिकशुश्रूषा 4, आलोचना 5, निन्दा 6, गर्दा 7, सामायिक 8, चतुर्विंशतिस्तव 9, वन्दन 10, प्रतिक्रमण 11, कायोत्सर्ग 12, प्रत्याख्यान 13, स्तवस्तुतिमङ्गल 14, कालप्रत्युपेक्षणा 15, प्रायश्चित्तकरण 16, क्षामणा 6/9 संलीनता संलेखना संवरः संवरणम् 41 संविग्नः 108

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150